________________
देवमद्दसरिविरइओ
कहारयणकोसो॥ सम्मत्तपडलयं ।
स्थिरीकरणातिचारे | भवदेवकथानकम् गुणोपहोपदेश:
यद् विद्यमानगुणसम्पदि बुध्यमाने, पुंसि प्रशंसनविधौ विरमन्ति वाचः । स व्यक्तमन्तरुदितोद्भुतदसर्पदंष्ट्राविषोपजनितः सकलो विकार:
॥१॥ मिथ्यारशोऽपि यदि नाम गुणाधिकानां, निर्मत्सरा विदधते स्तवनं प्रहृष्टाः । सीदन्ति तत्र किमिति स्फुटजैनवाक्यसम्यग्विचारचतुरा अपि बुद्धिमन्तः ? शङ्कादिदोषगहनं समतीत्य दुर्गमेतावतैव किमु मुह्यति विज्ञवर्गः। सद्यो विलङ्घय मकराकरमस्तपारं, किं कोऽपि गोष्पदजलेऽपि निमजतीति ?
॥३ ॥ इति स्वबुद्ध्याऽऽगमतोऽनुमानाद्, विचार्य सम्यग् हृदि चावधार्य। गुणोपहा बृहदादरेण, सद्दर्शनस्याङ्गमसौ विधेया॥४॥ ।। इति श्रीकथारत्नकोशे सम्यक्त्वचिन्तायां पश्चमातिचारप्रक्रमे रुद्राचार्यकथानकं समाप्तम् ॥ ६॥
सम्मत्ते पत्ते वि हु विहुणिजह कम्मदोसओ जीवो । सुहभावाओ जम्हा ता भगह तस्थिरीकरणं ॥१॥ राग-द्दोसपरद्धा कहिं पि वेरग्गमग्गमवहाय । भुजो मूलट्ठाणं ही ही! कहूं पवजंति
॥ २ ॥ गुणठाणे गरुयम्मि वि ठेविया अभाणपवणखिप्पंता । दोल्लंति धयवडा इव कयनिष्फलबहुफडाडोवा ॥३॥ ता ताण नाण-दसण-चरणेसु ददं विसीयमाणाणं । कारुनपवनमणो तेसु चिय थिरतमुवर्णितो १ निर्मच्छरा प्रती ॥ २ "णट्ठाणे प्रतौ ॥ ३ दृषि प्रती ॥ ४ विषीदताम् ।।
॥३३॥
स्थिरीकरण
स्वरूपम
॥३३॥
EWARARIAAWA4%ARGARHIROHASIRIRAMANAKAMANAKARANE
BOARNAKASHIKARANAKHARKHERAKAREKARENAKER
सम्मत्तं संपत्तं पि उत्तम उत्तमुत्तमं कुणह। सुद्धं मणिं व सोहणगुणेण अइसुंदरतरागं
॥ ५ ॥ धम्मस्स परममंग ता कायच्वं दर्द थिरीकरणं । परहियरएण सद्धम्मसीयमाणाण सत्ताण अप्पंभरित्तभावा जो पुण सामत्थसंगओ वि परं । न थिरीकरेइ धम्मे राग-दोसेहिं वामूढो तो तदुवेहांसंजणियदोसबढ्तकलुसपरिणामो । पन्भट्ठपोहिलाभो भवदेवो इव भवे भमइ
॥८ ॥ तथाहि-अस्थि पउँरपुरपत्तपरमभुदयरेहं, रेहंतकंतपसरंतजणजणियभूरिसोहं, सोहेम्मसुरपयं व दीसंतबहुविबुंहवरगं, वैग्गंताणेगनड-नाडइज-लखंगपेच्छणपरम्मं रम्मपुरं नाम नयरं। विणिजियासेसवइरिमल्लो हत्थिमल्लो नाम राया। अभिबहिययभूओ गंगाधरो से बालमित्तो । ताणं च सहसयण-पाण-भोयणा-ऽवत्थाणपमुहकिचेसु सिणेहसारं बर्दृताणं एगया एगंतगाण जाओ परोप्परमेवंविहसमुल्लायो ।
किं नाम सो वि पुरिसो पोरिसमुबहइ सलहियं जैयह । धरह य कुलाभिमाणं दंसह य कलासु कोसलं ॥१॥ नीहरि सघरातो जो न पलोयह वसुंधराभोगं । गामा-ऽऽगर-नगरा-ऽऽसम-पुरपरिकिन्नं अनिचिन्नो? ॥२॥ ता रजभरं मंतीसु सबहा रोविऊण निचिंता | कइवयवरिसाई वयं पेच्छामो मेइणीपट्ठ
॥३ ॥ १शोधनगुणेन ।। २ सदुपेक्षासंजनितदोषवर्धमानकलषपरिणामः ॥ ३ प्रचुरपुरप्राप्तपरमाभ्युदयरेखम् ॥ ४ राजमानकान्तप्रसरजनजनितभूरिशोभम् ॥ ५ 'सौधर्मसुरपदमिव' सौधर्मदेवलोकमिवेति भावः ॥ ६ "हुविहबुह' प्रती ॥ ७ देवलोकपक्षे विभा:-देवाः, अन्यत्र विबुधा:-विद्वांसः ॥ ८ वल्पत्खेलत-।। ९लका-बरनाखेलकाः ॥ १० अभिन्न प्रतौ ॥ ११ याणु जा' प्रतो ।। १२ अगति ।।
४ देशदर्शनम्