________________
देवभद्दसरिविरहओ
कहारयणकोसो ।। सम्मत्तपडलयं ।
मुणिसमीचे सामनं । दिचं रमा विजयपत्तं । उन्भावियं सवत्थ सवनुसासणं । पूहर्जतो पुरजणेणं, सलहितो संघेणं, अंगु ६ उपहातिलीहिं दंसिअंतो पागयलोगेण, विदुरसिस्ससमेओ गओ रुद्दसूरिणो समीवं बंधुदत्तो । हिययसमुबहतमच्छरेण य न चारे रुद्रमणाग पि उववूहिओ संरिणा । तओ
सूरिकथासंभावणाइरित्ते कब्जे संपाडिए वि लअंतो । आणदिएण धनो उववूहिजइ ददं गुरुणा
नकम् ६॥ इइ भाविअंतो परं सोगमुवगओ बंधुदत्तो सँग्गुणजणाय मंदायरो जाओ ति ।
चाउम्मासियसाहू वि कालं चाउम्मासियतवं पवनो । सो वि अणवस्यर्मित-जंतमहीवइपमुहपहाण[जण ]कीरंतसकारो पंतकुले अमुणिजंतो उंछवित्तीए अँजिओ । सो वि सूरिणा न वयणमित्तेण संभासिओ।
एवं वचंते काले गुणोववूहणविमुहे णायगे तदअणपडिभग्गे साहुवग्गे सुत्तऽत्थपढण-चिंतणाइवावारा पइदिणं तेणुयत्तणं पत्त त्ति । रुद्दसूरी वि तदझवसाओ चेव कालं काऊण किधिसियवंतरसुरेसु उववञ्जिऊण दुग्गयकुलेसु केसु पि जाओ माहणपुत्तत्तणेणं ति । कालकमेणं अइकंतबालभावो पत्तो तरुणतणं । गुणोणुववूहणजणियदुकम्मऽवसेसयाए पडिहया से जीहा । मूओ व भासाए पयंपिउं पवत्तो, वेरग्गिओ य तद्दोसेणं, 'ही! मए किं पुत्वभवे कयं?' ति जाया जिंबासा, पज्जुवासइ सो वि तिथिए ।
१ 'उद्भावितं' प्रभावितम् ॥ २ सरिणो प्रतौ ॥ ३ कज्जेणं सं प्रतौ ।। ४ सगुणुज' प्रतौ ॥ ५ 'तनुकत्व' हीनत्वम् ॥ ६ *णाणव' प्रती । गुणानुपहणजनितदुष्कर्मावशेषतया ॥ ७ जिज्ञासा ॥ ८ वि तत्थि प्रतौ । 'तीथिकान्' मतान्तरीयान् ॥
॥३२॥
॥३२॥
CARRIERRERAKHARKAHANI
ANK+%*&+KA+KAR+%AKREAK%*******%%84%DIAS
वयं किर गुरूहि दिवंगएहिं वाहरिया-सिग्घमागच्छह अम्ह पासम्मि ति; अम्हेहिं भणियं-एए तुम्हाणुमग्गओ चेव आगय म्मि, ता साहेह किमिह तत्तं ? ति । तत्थ नियनियमइबियप्पणाणुसारेण केणावि किं [ पि] जंपियं, परं न सूरीण मणोरंजणं जायं ।
एत्थंतरे रुहसाहुणा भणियं-भय ! न सुह विसिट्ठसुमिणमेयं अंतीतवाहरणाओ, ता जुत्तमेत्थ विसेसुञ्जमणं ति । 'अहो ! सुद्धबुद्धि]पगरिसागरो' त्ति पसंसिओ सरिणा, 'सेससाहुविसेसगुणो' त्ति सुमुहुत्ते य निवेसिओ सूरिपए, दिनमणुसासणं । भावियसविसेससंमत्तभावणा य कयचउबिहाहारपञ्चक्खाणा खामियसंघा इंगिणिविहाणं पवजिऊण दिवं गया ।
रुहसूरी वि सूरो व बोहिंतो भवकमलाईरे, पणासिंतो दोसायेरुल्लासं, पयडंतो मुत्तिमग्गं, विहणतो मिच्छै त्ततिमिरं, गामा-ऽऽगराइसु विहरंतो संपत्तो तुहिणकरनियरनिम्मलपासायपरंप[रा] राइए रायगिहनयरे, ठिओ एगस्थ उजाणे । तस्स य सूरिणो समुदाए चत्तारि महातवस्सिणो विजा-चरणगुणोववेया पसिद्धिपत्ता य संति-पढमो य ताण मज्झे बंधुदत्तो नाम बायलद्धिसंपन्नो, बीओ पभाकरो नाम विगिट्ठचाउम्मासियतवविसेससामस्थजुत्तो, तईओ य सोमिलो नाम निमि- |
१ 'अतीतम्याहरणात अतीतकवनात् ॥ २-समत्वभावनाः ॥ ३ यथा सूर्यः कमलाकरान् बोधयति-विकासयति तथा सूरिः भव्यजीवरूपान् कमलाकरान् बोधयति ।। ४ लाईरे प्रती ॥ ५ यथा सूर्यः दोषाकरस्य-चन्द्रस्थ उल्लासं-प्रकाशं नाशयति तथा सूरिस जीवाना दोषाकरस्य-दुर्गुणसमूहस्य उलासंपृद्धि प्रणाशयति ।। ६ यथा सूर्यो लोकाना तिमिरानुपलक्ष्यमाणं मार्ग प्रकटयति तथा सरिः जीवानां अज्ञानतिमिरानुपलक्ष्यमाणं मुक्तिमार्ग प्रकरयति ।। ७ यथा सूर्यस्तिमिरं विहन्ति तथा सरिरपि जीवाना मिथ्यात्वतिमिरं विद्दन्ति विधातयतीति यावत् ॥
MORE