________________
देवभद्दरिरिओ
कहारयण
कोसो ॥
सम्मत्तपडलयं ।
॥ ३१ ॥
चसत्थपरमत्थवेई', चउत्थो पुण सामज्जो नाम जोगविहाणपमुहकिरियाकलावखेर्यन्नु ति । तेसिं च गुणपगरिसवसरंजियमणमाणवकीरमाणं पूया सकारं मणागमसहमाणो सूरी मणमज्झे अहिं करे ।
अन्नदिवसे य पाडलिपुत्तनयराउ समागओ एगो साहुसंघाडगो, अब्भुडिओ साहूहिं, कयपायपमजणाइप डिवत्तिविसेसो य पडिओ सूरिचरणेसु लेहसमप्पणपुरस्सरं च विभवि पवत्तो—भयवं ! एस पाडलिपुत्त नगरसंघसमवाएण तुम्ह पेसिओ, आओ इमं परिभाविऊण सिग्यमणुट्टिज्जउ तयत्थो त्ति । तओ सायरं पणामपुत्रं लेहमादाय खरी सयं वाइउमारद्धोश्रीमदन गुणर्द्धिवर्धमानं वर्धमानजिन मानस्य धर्मिष्ठजनसन्निवासपवित्रात् श्रीपाटलिपुत्रात् प्रतिहताघसङ्घः श्री चातुर्वर्णसङ्घः समस्तनगरराजराजगृहविहारिणं सदा सङ्घकार्यकारिणं कन्दर्पदर्पमथनभद्रं सादरं समादिशति । यथा -क्षेममिह, केवलमेतदेव मनाग् यत् - प्रज्ञावज्ञातवाचस्पतिर्विरचितविचित्रकाव्योपन्यासपद्धतिः सर्व ग्रन्थार्थग्रन्थिभिदुरो नाम्ना विदुरो व्यक्तलिङ्गी षड्दर्शनोपप्लवं कुर्वाणो व्यहार्षीत् । तथाहिकाणादानमदान् प्रनष्टधिषणाधिक्यानवाक्यान् बहून, शक्यांस्तर्कवचो विचारविमुखान् साङ्ख्यानसाङ्ख्यानपि । कौलान् भ्रष्टबलान् निरस्तयशसो मीमांसकान् व्यंसकान् कुर्वन् वारणवद् विशङ्कमचरत् सर्वत्र गर्वोद्धुरः ॥ १ ॥ स च सम्प्रति जैनैः सार्धं स्पर्धां चिकीर्षते । ततश्च दर्शनकृत्यं कर्तुं स्वत एवोद्यतस्य भवतः ऋक्षवृक्षकक्षं १ प्रत २ वेद-कुशलः ॥ ३ 'पुतो नग प्रती ॥ ४ मानस्य धम्मिष्ठ" प्रतौ ॥ ५ वैशेषिकान् ॥ ६ बौद्धान् ॥ ७ "स्तकंच प्रतौ ॥ ८ शाक्तिकान् ॥
दिधक्षोरिवाऽशुशुक्षणेर्यद्यप्यनुचितः प्रेरणाप्रक्रमः, तथापि 'विषमो वादविधि:' इति शीघ्रं स्वयमागन्तव्यम्, व्यपाये च प्रस्तुतार्थाव्यभिचरितगुणः शिष्यो वा प्रेषणीय इति ॥ छ ॥
एवं च विभाविऊण लेहत्थं मत्थयारोवियसंघसासणी सूरी तक्खणं पडिओ पाटलिपुत्तनयरामिमुदं । नवरं जाया निडालं ताडयंती अभिमुद्दा छिका । तओ
वामा खेमा लाभम्मि दाहिणा पच्छिमा नियत्तेह । निल्लाडया य छिका कयं पि कर्ज विणासेह
॥ १ ॥
इति विभावितो उबरओ सयं गमणाओ सूरी । पेसिओ पुष्युतो बंभदत्तसाह । दिना य से सूरिणा सवकम्मकरी विजा । पढियसिद्धं तमवधारिऊण अक्खंडपयाणएहिं गतो एसो पाटलिपुत्तं ।
दिवो राया, अहिडिओ वाओ, 'जो जेण जिप्पइ सो तस्सेव सिस्सो' त्ति जाया पन्ना । दिनोऽणुकंपाए विदुरस्सेव yaपक्खो साहुणा । वागरिओ य गरुयवयणोर्वनासेण निश्च्चवाओ अणेण । तैयक्खरेऽणुभासिऊणऽणेगंतवायवा यैबलेण य पलालपूल व पक्खित्तो खणद्वेण एसो मुणिणा । संत्तभंगीभावणाच आस णिनिद्दयनिद्द लियस्स व पलीणा सुई मई वाया य एयस्स । तओ निम्मत्थिओ सो रन्ना — किमेवं चिह्नसि १ कुणसु किंपि उत्तरं ति । एवमुते जिएण वि तेण पारद्वा साहुणो थोभणाइया खुद्दोबदवा । पडिणिया य मुणिणा पुढपढियविज्ञानलेणं । तओ 'सबहा पडिहयसामत्थो' ति पडिवनो प्रतौ ॥ ३ सोसत तौ ॥ ४णोविन्ना प्रतौ ॥ ५ तयक्तुरे प्रतौ तदक्षराज्यप्रतौ ॥ ७ सप्तभङ्गीभावनावखाशनि निर्दय निर्दलितस्य व प्रलीना श्रुतिः ॥ ८ स्तम्भनादिकाः ॥
१क्षणे यद्य प्रती ॥ २ "विधेरि" नुभाष्य अनेकान्तवादवातबलेन ॥ ६ *यपले
उपबृंहाति
चारे रुद्रसूरिकथा
नकम् ६ ।
सङ्घादेशपत्रम्
॥ ३१ ॥
क्षुद्विचार: