________________
देवभद्दसूरिविरइओ कहारयणकोसो ॥ सम्मत्तपडलयं । ॥३०॥
उपबृंहातिचारे रुद्रसरिकथानकम् ६॥
गुरुणा भणियं भद्दय ! जुत्तमियं जंपियं तए किंतु । सविसेसवत्थुविसय पडुच इय तत्तपरिसंखा ॥१२॥ तथाहि
मिच्छताइदुवारानिरोहओ कम्मसंगमो जो उ । जीवस्स आसवो सो तस्सऽनो संवरो नेओ ॥ १३ ॥ निजरमाई वि हु कम्मणो परं जीवविरियसावेक्खा । इय आसवाइतचाणि जीव-कम्माण विसयाणि ॥१४ ॥ कह धम्माईणमजीवभावमेतेण इंतु तुल्लाणि । तेणेसिऽणुप्पवेसो जजह नाजीवतत्तम्मि
॥१५॥ किनकेहि पि अविञ्जाई केम्मासवणम्मि हेउणो भणिया । बंधो वि य पयईए तीए विओगो य मोक्खो त्ति ॥१६॥ विज्झायदीवकप्पत्तणं च मोक्खस्स केहिं वि य सि । तेसि मयवारणत्थं इत्थं तत्ताई सत्तेव । ॥ १७॥
__ इय साभिप्पायपरूवणाए निच्छिन्नमच्छरुच्छाहो । रुद्दो रंजियचित्तो भववासाओ विरत्तो य ॥१८॥ गुरुणो पामूलम्मि सम्म पडिवजिउं समणधम्मं । सुत्त-उत्थाहिगमपरो गुरुणा सह विहरए बसुहं ॥१९॥
कालकमेण य सेससाहूहिंतो पढियाई भूरिसत्थाई । बुद्धो तदेत्थो। परेसि पि वक्खाणाइकरणाइणा बाढमुवओगी जाओ त्ति । अन्नया य सूरीहिं पभायप्पायाए रयणीए सुमिणो दिहो । तओ विभावियतयत्था निच्छइयथोवजीवियवा य पभाए साहूणमेगत्थ मिलियाणं तब्बुद्धिविमरिसणत्थं साहिउं पवत्ता, जहा-भो साहुणो! अज पभायप्पायाए रयणीए सुमिणम्मि
१ मिथ्यात्वादिद्वारानिरोधात् ।। २ "गो जो प्रती ।। ३ 'तस्य' आश्रवस्य ।। ४ "म्माणुवि' प्रती ॥ ५ कर्माधवे ॥ ६ नितरछिममत्सरोत्साहः ॥ ७ 'लम्मि प्रती । पादमूले ॥ ८ "धम्म प्रती ॥ ९ "दथो प्रतौ ॥ १० "वखाणा" प्रतौ ॥ ११ "यपय प्रतौ ॥ १२-विमर्शनार्थ-परीक्षार्थम् ॥
॥३०॥
मूढदृष्टित्व&ात्यागोपदेशः
यथेन्द्रजालव्यवलोकनेन चित्रीयते मुग्धजनस्तथैव । मिथ्याशामृद्धिनिरीक्षणेन न मुगति कापि विशिष्टदृष्टिा१॥किश्न
न काञ्चनसमाश्रितः श्रियमियर्ति काचोऽधिका, न वाऽपरुचितां बजत्यपमलो मणिः केवलः । कुदृष्टिरुदितचिरप्यधिपतिर्न मुक्तिश्रियामनृद्धिरपि सम्पदा पदमुपैति सद्दर्शनः
॥ २ ॥ सबोधवन्ध्यकतभूरितपःप्रसूता, भूत्वा सुखाय पहुदुःखकरी समृद्धिः। चैत्रप्रतिष्ठितषापचितेः समाना, कौतीर्थिकी कथमिवास्तु विमोहहेतु:?
इति पणयोषिन्नेपथ्यतुल्यपरतीर्थिकर्द्धितशेतः । विनिवर्त्य निश्चलात्मा यतेत जिनदृष्टचेष्टासु ॥४॥ ॥ इति श्रीकधारत्नकोशे सम्यक्त्वचिन्तायां चतुर्थातिचारप्रक्रमे शडकथानकं समाप्तम् ॥५॥
__ संकाईण चउण्हं करणे अइयारमक्खिउं सम्मे । उववृहाइचउण्डं इहि तं किं पि कित्तेमि उवणमुवचूहा पसंसणा सा गुणाण ते य इहं । नाणाई घेतवा नेवाणपसाणा परमा
॥ २ ॥ नाणं जहट्टियत्थावधारणं दसणं च तत्तरुई । कम्मचय-रित्तकरणं चारितं तावगं च तयो
॥३ ॥ जियविफुरियं ति' विरियं विणइजइ कम्म जेण सो विणओ । लोयाववायभीरुत्तणं तु लज्ज ति एमाई ॥४॥ एएसु बट्टमाणस्स साहुणो जहुचियं च सङ्घस्स । उववूहणाअकरणे सम्मत्तइयारमाइंसु
॥ ५ ॥ १'घते क्वा' प्रतौ ॥ २ °यवाद प्रतौ ॥ ३ ति तिरि प्रती ॥
ANWARRIEWEREKARNA
उपबृंहणामायाः स्वरूपम्