________________
देवमद्दसूरिविरहओ
उपबृंहातिचारे रुद्रसरिकथानकम् ६।
कहारयणकोसो॥ सम्मत्तपडलयं।
जह जीवाइयतते अरुई सम्मतसिगा भणिया। तह संतगुणाणुववूहणा वि दिट्ठाइयारकरी सुगुणं सम्मद्दिवी सभावउ चिय पसंसिउं सरह । दरफुडियमालईमउलमलिकुलं रणझणतं व
॥ ७ ॥ लहुपरगुणे वि सुगुणअणुजओ जायए पसंसाए । मीरू वि संरइ सूरं सुसामिसम्माणिओ समरे
॥ ८ ॥ संता वि जया न गुणा सलाहणं पाउणंति उचियं पि । दुक्खजणाण हि तया करेञ्ज को आयरं ताण? ॥९॥ ता नाणाईविसए गुणलेसं जत्थ जत्तिय पासे । उववूहेजा तत्थ उ तयं ति सम्मंगमवगम्म
॥१०॥ जो पुण पमायओ दप्पओ व उववूहणे न बढेजा । नासेञ्ज अप्पयं मुणिजणं च सो रुद्दसूरि छ ॥११॥
तथाहि-इह हि पुवकालं कलिकालकलिलपक्खालणेकपच्चला, विमलजलासय व पीणियसबपाणिगणा, गणणाइकंतगुणा गुणसेणा नाम सूरिणो बहुसिस्सगणपरिवारा अणिययविहारचारिणो ससमय-परसमयवेइणो अहेसि । ते य गयंदवयपत्रए देवबंदणं काऊण, एलगच्छनयरपरिसरे कुसुमावयंसए उजाणे तसपाण-धीयरहिए पएसे अहासभिहियजणं अणुजाणाविऊण समोसढ त्ति। तकित्तिपडहडिरवसवणसमुब्भवंतकोऊहलसमाउलमाणसा समागया नरवइपुरस्सरा पुरजणा ।
१ विद्यमानगुणाऽप्रशंसना इत्यर्थः ॥ २ दरस्फुटित-ईषद्विकसित-॥ ३ गुणुजणु प्रतौ ॥ ४ 'सरति' प्राप्नोति शर' शौर्यम् ॥ ५ दुःखेन अर्जनं येषां तेषाम् दुःखानां वा अर्जनं येभ्यस्तेषाम् ॥ ६ "जणणेहिं त प्रती ॥ ७'तेषां' गुणानाम् ॥ ८नयंति संसंग प्रती । 'तकत्' तदुइति ।। ९ सम्यत्तवाङ्गम् अवगम्य ॥ १० नावायेत् ।। ११-प्रत्यला:-समर्थाः ॥ १२ पीणय प्रसौ।। १३ अभूवन्ते च गजेन्द्रपदपर्वते ।। १४ समवसताः ।। १५ तत्कीसिंपरहप्रतिरवधवणसमुदयस्कुतूहलसमाकुलमानसाः ॥ १६ "परिरच प्रती।।
॥ २९॥
॥२९॥
जीवादीनि सप्त तत्वानि तयवस्थापनं च
मुणियतओगयाणुसारेण पारद्धा पहुणा धम्मदेसणा । जहा
संसारम्मि असारे सारं जम्मो कुले सुविमलम्मि । तत्थ वि य पुरिसभावो तम्मि य सद्धम्मपडिवत्ती ॥१॥ सो पुण न पाणिपीडापरिहारपरंम्मुहो बुहाहिमओ। तप्पीडापरिहारो य नआई नाणसम्भावे ॥ २ ॥ तस्संभावो य इहं सद्दहणे तं च संत्ततत्तगयं । तत्ताणि य जिणभणियाणि जीवमाईणि नेयाणि जीवा य तत्थ उवओगलक्खणा अक्खिया जिणवरेहिं । ताणं विलक्खणा पुण धम्माईया अजीवा उ ॥ ४ ॥ सुह-अमुहकम्मपयईपोग्गलसंगिलणमासवो वुत्तो । तश्विवरीओ पुण संवरो त्ति दिट्ठो सुदिट्ठीहि तवकिरियाए कम्माण झोसणा निजरा समक्खाया। कम्माण संतई पुण बंधो मोक्खो य तीए खओ ॥६ ॥ एवं च तत्तविनोणसुंदरं सायरं पयस॒तो । धम्मे तं कल्लाणं न विजई जं न पाउणई।
॥ ७॥ न य एत्तो वि हु अनं वनंती मोक्खसाहणोवायं । न य एयविउत्ताणं ताणं सत्ताण किं पि परं जो इह परम्मुहमणो मणुओ नूणं मणागमेत्तं पि । संसारियदुक्खाणं खाणी अप्पा को तेणं
इय एवमाइ गुरुणा सिट्टे सुसिलिट्ठधम्मपरमत्थे । रुद्दो नामेण दुंओ समच्छरं भणिउमाढत्तो ॥१०॥ जुत्तमिह जीवतत्तं सेसाणं पुण अजीवभावाओ । वीयं अजीवतत्तं तदनपरिकप्पणा विहला १ परमुद्दो प्रतौ ॥ २ तसम्भा" ॥ ३ सप्ततत्वविषयम् ॥ ४ 'तेषां' जीवानाम् ॥ ५ वित्ताण प्रती ॥ ६ प्रगुणयति ।। ७ य पत्तो प्रतौ ।। ८ प्राणम् ॥ ९ तत्त्वविज्ञाने ।। १० द्विजः ॥
तत्त्वसंख्याविषयकं चार्षिकम्
*