________________
स्थिरीकरणातिचारेभवदेवक
देवमहरिविरइओ कहारयणकोसो॥ सम्मत्तपडलयं ।
64A
'अभिरुइयं दोण्हं एय' ति अभिन्नरहस्समंतिसंकामियरजचिंताय केणइ अमुणिजंता कयतकालोचियवेसपरिग्गहा निग्गया दो वि निययभवणाओ, पट्ठिया उत्तरावह, संतुरियपयक्खेवं गया कइवयजोयणाणि, आवासिया एगस्स थेरदियवरस्स मंदिरे । अकयपरिस्समत्तणेण य नित्थामीहृयाणि अंगाणि, पेंमिलाणा द्रं सरीरसिरी । संभासिया थेरविप्पेणं-पुत्ता। कत्तो आगमण ? कहिं वा गंतवं? अकयपहपरिस्समा पढमघरनीहरिय लक्खिजह त्ति । रमा जंपियं-विप्पवर ! रम्मपुराओ कूवदहुर व सवत्थ अपरिहत्था देसदसणकोऊहलेण उत्तरावहं पट्ठिय त्ति । माहणेण भणियं-वच्छ! ईइसीए आगिईए न तुम सामनरूवो होसि । तहाहि
पडाय-कमलं-कुसप्पमुहलंछणालंकियं, सहावमुह-कोमलं पय-कराण रत्तत्तणं । कवाडवियर्ड फुडं उबचियं च वच्छेत्थलं, निडालमवि अट्ठमीसरयचंदवियोवर्म
॥१॥ घणनियरसुंदरो विजियपंचयनो सरो, सरोरुहदलुजलं सवणपत्तमच्छीजुयं ।
जुयाय[य]भुयादुर्ग जह तुहं पलोएजए, जैए तह सुनिच्छियं तुममहो! महीनायगो ॥२॥ एवं सोचा ईसि हसिऊण भणियं रचा-भो माहण ! पच्चक्खीभूयभूवहसिरिणो किं तुज्झ साहेमि'। माहणेण
१ 'ण्इं ति एयं अभि" प्रती ॥ २ सत्वरितपदक्षेपम् ॥ ३ निःस्थामीभूतानि' निर्बलीभूतानि ॥ ४ प्रमलाना ॥ ५ व्व खलिज" प्रती । ६ अनिपुणा इत्यर्थः ॥ ७ईईसी प्रती । श्या आकृत्वा ॥ ८ रत्तनलं प्रती ॥ ९ "च्छच्छल प्रतौ ॥ १० घणनिय" प्रती । घणनिकरसुन्दरः ।। ११ बुगायत-युगप्रमाण । युग-रथधुरम् ॥ १२ जगति ॥
॥३४॥
राजलक्षणानि
॥३४॥
+
*HARANARTHAKORRHOIRALAIGARNER
+
स्वगुणोत्कपरगुणे
+
याया
विपाक:
अभया य समोसढा चउनाणोवगया सुहम्माभिहाणा सूरिणो । गतो सो ताण समीव, वंदिऊण निविट्ठो सन्निहियभूमिवढे । सूरीहिं वि तक्खणं एगो साहू नियेगुणगविरो परमच्छरी अणुसासिउमारद्धो। जहा-भद्द ! थेवेण चि गवेणं गुणसमुदाओ विकीरइ असारो । रससंमियं पि भोयणबिहाणमुबहण गरललवो
॥ १ ॥ निम्मलगुणेसु रत्तो जणो वि अमत्थ ते अपिच्छंतो । मणिही एसो च्चिय एरिसो ति गल्वेण किं गुणिणो? ॥ २ ॥ परगुणपसंसणाए अगुणो वि गुणतणं धुवं लहइ । साहुकिरियाए निरओ साहुतं गिहनिवासिब ॥३ ।। सगुणेसु गवभावो मच्छरभावो य उत्तमगुणेसु । मंदरगरुयं पि नरं लहुयं कृति संयरा
॥ ४ ॥ सगुणाण निण्हवे परगुणाण दूरं पयासेणेऽभिरुई । किं बहुणा भणिएणं ? नाऽणभिजायाण संभवह ॥५॥
ता बच्छ ! केत्तियं तुह कहिजह? पचक्खं चिय पेच्छसु एयाण विवाग । सिस्सेण भणिय-भय ! कत्थ पेच्छामि । तओ दंसिओ सो रोरमाहणपुत्तो पणट्ठजीहावाबारो त्ति । सिस्सेण जंपियं-भय ! किं पुत्वभवे इमिणा कयं ? ति । गुरुणा भणियं-जं तुमं काउमुवडिओ सि त्ति । सिट्ठो सद्यो तप्पुवकालियवुत्तो । पडिबुद्धो रोरमाहणो पवनो सामनं । सिस्सो वि तं निसामिऊण चत्तमच्छराइदोसो गुणिजणोवव्हणाइसु उजओ जाओ ति। उबवूहणाविरहओ तदवनाए गुणाण परिहाणी । सद्धाभंगो मुंगुणञ्जणे य उभयं पि हु अजुत्तं
॥१॥किश्च१ निजगुणगर्ववान् ॥ २ 'रससम्भूतं' रसपूर्णम् ॥३"च्छते प्रतौ ॥ ४ शीघ्रम् ॥ ५ सणाभि" प्रती ॥ ६ न 'अनभिजातानां' नीचकुलोस्वभानाम् ॥ ७ गुह प्रती ॥ ८ कच्छ पे' प्रती ॥ ९ तन्निसा प्रतौ ॥ १० सुणेज्ज" प्रती ॥
+
+
+
+