________________
देवमद्दसरिविरहओ कहारयणकोसो॥ सम्मत्तपडलयं। ॥ २६॥
भणियं-देव ! कहासु वि एवंविहवइयरो न सुबह, ता कहमेवं । रमा जंपियं-किमजुत्तं ? गुरुसु सवस्ससमप्पणा उचिया ॥४ा मूढदृष्टिचेव । तओ विम्हियमणसेण संखेण भणियं-जं देवो आणवेद त्ति ।
त्वातिचारे अह अकयकालक्खेवं पहाण-मंति-सामंत-सेट्ठि-सेणावइपभिइपञ्चक्खं पभाकरो रायाभिसेएण अहिसिंचिऊण पइडिओ शसकथानियपए नरिंदेण, समप्पिया पियाविरहिया सबहा वि रायसिरी पणमिओ य । ठिओ य पागयनरनिविसेसो समुचियभूमि- नकम् ५। गाए । 'हा! किमेयं ? ति अमुणियपरमत्थो वाउलीहूओ सबो जणो । इयरेण वि पडिव रअं, दवाविया सव्वत्थ वि अप्पणो आणा निस्संकं, रजकजाई पि चिंति उमारद्धाई ति ।
अह संपत्ते अट्ठमवासरे, सट्टाणम्मि निवेढेसु पहाणलोगेसु, पागयपाए एगदेसनिलुके पुत्बपत्थिवे, आसणासीणस्स पभाकरस्स रनो ढलतेसु उभयपासचामरेसु, पयट्टे य पुरओ नट्टे अकंडे च्चिय तडयडाडोयडमरियजियलोया तड त्ति सिरोवरि रुद्वजमदिढि व निहुरा निवडिया विज्जू । तक्खणमेव भासरासिचणं पत्तो पभंकरराया । 'हा हा ! किमेय ?' ति दिसोदिसिं पलाणो रायलोओ। जायं पुरे असमंजसं ।
एत्थंतरे तम्मरणोवकमियनियमच्चुभओ गुंडाडोयउब्भडं जयकुंजरमारुहिऊण विसिडनर-तुरय-रह-जोहहपरिगओ निग्गओ उ बहिया चंदनरिंदो, आसासिओ लोगो, पुर्व व रजकजमणुचिंतिउं पवत्तो । मुणियरजदाणपरमत्थो य संखो अचंतदुस्सहसुयसोगवजावडणदारुणदुक्खो पलविउ पवत्तो१ जुत्त प्रती ॥ २-तुल्यः ॥ ३ तडतडाटोपउपद्रुतजीवलोका ॥ ४ गुडा-इस्तिकवचनम् ॥ ५ बूढप प्रसौ । -व्यूह-॥
॥२६॥
NANARASITERASHAINEERAKXCAKACASCIENCEC%
SAKACCIRCLECAUSESSMADHAN
प्रावृवर्णनम्
तथाहि-एरवयद्धवसुंधराभोगभूसणं संणंतमणिकिंकिणीकरालधयवडाऽऽडोयसुंदरसुरागार गारवाइदोसविरहियलोयनिवहोवसोहियं अस्थि जयपुरं नाम नयरं । नयरक्षणविजियसहस्सक्खो संक्खं धम्मराओ व चिरायमाणो माणविंदो चंदो नाम भूवई । नियरूबाइगुणोहामियकमला कमलावई नाम से भज्जा । नीसेसकलाजुत्तो पुरंदरो नाम पुत्तो। पत्ती य से सबकायववियक्खणा सलक्वणा नाम । सवाणि वि इमाणि नियनियकम्मसंपउत्ताणि चिट्ठति ।
अन्नया य गहिरगजिरवाऊरियभंडभंडोयरा फुरंतफारविजुच्छडाडोवभासुरा अखंडाखंडलचंडगंडीवमंडणा आरोहपयट्टमहप्पमाणमाणंसिणीमाणखंडणा वियंभिया मेसियपहियजूहा पढममेहसमूहा ।
तयणु गहिरकंठा नचिया नीलकंठा, विगलियपरितोसा रायहंसा य नट्ठा। नवकिसलयसोहा साहिसंघा हि जाया, अखिलमवि पलीणं पोइणीणं वणं च ॥ १॥ महिसउलमसेसं जिंभियं भूरितोस, विरहिजुवइवग्गों सोगिओ गाढदुक्खो।
इय विसरिसकीडानाडियासुत्तहारो, वियरिउमुवउत्तो पाउसारंभकालो ॥२॥ अवरवासरे य पायवर्डणपुत्वयं पडिहारेण अत्थाणमंडवे सुहासणासीणो विन्त्रत्तो राया-देव ! तिकालगयभाववियाणगो १ रणत" प्रती । स्वनत्-शब्दायमान- ॥ २ नयरक्षण-नीतिपालन- ॥ ३ रखूण प्रती ॥ ४ सक्ख धम्म प्रती ॥ ५ साण प्रती ॥ ६ परिपूर्णचण्डेन्द्रधनुर्भूषिता इत्यर्थः ॥ ७ "रोहप" प्रती । आरोहप्रवृत्तमहाप्रमाणमनस्विनीमानखण्डनाः विजृम्भिता भेषितपथिकथाः प्रथममेघसमूहाः ॥ ८ मयूराः ॥ ९ 'शालिसद्धाः' वृक्षसमूहाः ॥ १० विसहश कीटानाटिकासूत्रधारः ॥ ११ "डणुपु प्रती ॥