________________
देवभद्दसूरिविरहओ
मृदृष्टित्वातिचारे शङ्खकथानकम् ५।
कहारयणकोसो॥ सम्मत्तपडलयं।
जोगाणंदनाभधेयो नेमित्तिओ दुवारे देवदंसणूसुओ चिट्ठह, को आएसो ? । राइणा भणिय-सिग्धं पवेसेहि । 'जं देवो आणवेई' ति पवेसिओ नेमित्तिओ, दिनासीसोय निविट्ठो समुचियट्ठाणे । कुसुम-तंबोलप्पयाणपुरस्सरं संभासिओ भूवइणाकत्तो आगमणं ? कहिं वा गमणं ? ति । तेण भ[णि]यं-महाराय ! विजारयणरयणायराउ वसंतपुराओ आगओ म्हि, गमणं पुण कंचीपुरं पडुच समीहामि । रमा जंपियं-भवदु ताव, तिकालावलोयणविसए केत्तिओ विनाणपगरिसो' । नेमित्तिएण कहियं-महाराय ! गुरुपायप्पसायाओ अस्थि लवमित्तो । रन्ना जंपियं-जह एवं ता साहेसु थोवदिवसाण मझे च्चिय किमिह सुहमसुहं वा भविस्सइ । नेमिचिएण भणियं-महाराय ! निसामेसु, आगमिस्सअदुमीए दिणे सूरस्स सब्बग्गासि गहणं भविस्सह । इमं च सोचा विम्हिओ रायलोगो विकंपियसिरो परोप्पर मुहमवलोइउंपवत्तो । अयंडायन्नियसूरग्गहणसंखुद्धेण य भणियं भूवइणा-भो नेमित्तिग! कहं अपवे चिय एवं संभवइ ? । नेमित्तिएण भणियंमहाराय ! अवि चलइ ससागरं धरणिवहूं, न उण ईसिं पि केवलिदिटुं, परं निउणमइणा सम्म परिभावियन-न्ति । 'अजुत्तो कन्जतत्तुल्लावो जह तह' ति परिभाविऊण रमा विसजिओ सभालोगो, कयं विजणं, पुच्छिओ सायर नेमित्तिओ-साहेसु भो! पयडक्खरं, को एस सूरो ? किं वा अपेवे चिय तग्गहणं ? ति । नेमित्तिएण कहियं-महाराय ! सम्म पुच्छियं, जो सूरो सो तुम, जं च सव्वग्गासि ग्गहणं तं च तुह मरणं ति । तओ भीओ राया सवंगीणाभरणदाणपुत्वयं भणिउं पवत्तो-भो नेमित्तिग! अत्थि कोइ एयस्स उवकमणे उवाओ?। नेमित्तिएण जंपियं-बाढमथि, न केवलं तुम सकिहसि काउं । रन्ना भणिय१"तप्पलेपया प्रती॥२ णाउरा प्रती।। ३भणिस्स प्रतौ॥४'डानिय प्रती ॥५°पचं चि प्रती॥ ६ कामेण उ प्रती॥ ७ ले न तुम प्रती।
CRACAACHCty
॥ २५ ॥
॥२५॥
जीवियकओ किमकायचं ? ति । नेमित्तिएण कहिय-जइ एवं ता महाराय ! तुममप्पणो समरूव-जोवण-लक्खणगुणं कं' पि पुरिसविसेसं रायपए अभिसिंचिऊण सयं निद्देसवत्ती पंजलिउडो पुरओ से चिट्ठसु अट्ठमीदिणं जाव, जेण तबिघाएण तुद्द कल्लाणं हवा नि । पडिवचं रना । कयसकारो विसजिओ नेमित्तिओ ति।
वाहरिओ पहाणपरियणो, पुच्छिओ य-को ममं अच्चंत सरिसरूवाइगुणो? ति । सम्मं सुनिच्छिऊण य तेण भणियंदेव ! संखस्स पुरोहियस्स पुचो पभाकरो चेव तुल्लरूवो, नावरो ति अम्ह पडिहासो । ततो रना एयस्स चेव परिक्खाकरण नियवत्था-ऽलंकारपरिग्गहं काराविऊण सो पभाकरो नियचेड-चाडुकर-किंकराणुगओ पेसिओ अंतेउरं । अचंतसरिससरीरागारनिच्छियनरिंदागमणाहिं अब्भुडिओ अंतेउरीहि, नरिंदस्स व सगउरवमुवणीयमासणाइ । सो य तमणिच्छंतो खणमच्छिय पडिनियत्तो । समप्पियपुचवेसो य गओ सो सगिहं । खणंतरेण य गओ राया सयमंतेउरं । पुच्चट्ठिई[ए] चिय कओवयारो पुच्छिओ अंतेउरीहिं-देव ! पढममुवागएहिं तुम्मेहिं किं कारणं न कि पि जंपियं? न कि पि आइटुं ? ति । कयागारसंवरेण नरवरेण वजेरिय-मणोविक्खेवाउ त्ति ।
एवं च अप्पणो निविसेसरूवत्तणं निच्छिऊण पभाकरस्स, अंतेउरीहिं समं मिहोकहाहिं मुहुत्तमित्तं निगमिऊण पडिगओ स[भा]गिह। वाहराविओ संखो पुरोहिओ, सुहासर्णत्थो सायरं संलत्तो य, जहा-अज रयणीए सुमिणम्मि तुह सुयस्स पभाकरस्सऽतिर्सवहसाविय रजं दिनं, अओ तमप्पणो सुमिणजंपियं तैह रञ्जदाणेण सचं काउमिच्छामि । संखेण १ किंपिप्रतौ ॥ २ सम्म प्रतौ॥ ३ क्षणम् आसिवा॥ ४ कथितम् मनोविक्षेपात् ।। ५°णत्थं सा प्रतौ ।। ६ अतिशपथशापयित्वा ।। ७ तुह प्रतौ।
CRICKERASACREKAA% ACASE