SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ देवभरिविरहओ कहारयणकोसो। सम्मतपडलयं । म्हरष्टित्वातिचारे शङ्ककथानकस् ५। पुम्बुत्तदोसरहिओ वि सम्मभावम्मि बद्धलक्खो वि । असदज्झवसायकरं उजिाजा मूढदिद्वित्तं ॥१॥ दिट्ठी य दसणं इह सा मूढा जस्स मूढदिट्ठी सो । तीए पुण मूढत्तं कुतिरिथरिद्धीण दंसणओ ॥२ ॥ रिद्धी य अणेगविहा विउवणा-वोमंगमणमाईया । मंताइसिद्धरूवा व लोय-निवपूयणाईया ताओ दई विट्ठी भुज्झह जस्सेह मूढदिट्ठी सो। गुण-गुर्णिअमेयभावा अइयारचेण विचओ ॥४ ॥ पेच्छह कुतित्थियाणं असंजयाणं पि रिद्धि-सकारा । ईसि पि न तह अम्हाण सुमुणिमग्गं गयाणं पि किं मन्ने जिणसासणमंहुणातणर्मणतिसाइसिटुं वा । इय कुँवियप्पुप्पीलुप्पेल्लियहियया हि मुझंति न मुणति हुंडेसप्पिणि-सम-भासग्गहाइदोसामओ । गयड्सणं पि सबन्नुसासणं न तह जणपुज ॥ ७ ॥ जह कह वि अबुहबहुलोयजोयओ पूहयं कुतित्थिमयं । जिणसासणं तु न तहा, किमेतिएण वि तमवगीय? ॥८॥ जई गुणगयाण माणो, बहुओ जाओ नरो न रयणस्थी । ता किं तमेत्तिएण वि पत्तैमवत्धुत्तणं किं पि? ॥९॥ इहलोइयत्थलवमेत्तपेहणुप्पनदिहिवामोहा । संखो इव सम्म चयंति तो हुँति दुहभागी ॥१०॥ १ समभा' प्रती ॥ २ विकुणाव्योमगमनाविका ।। वाम प्रतौ ॥ ४ "णियमें प्रती ॥ ५ अधुनातनम्' अर्वाचीनम् । 'अनतिशायिशिर्ट' सामान्यजनोपदिष्टम् ।। ६ "मणिति प्रतौ ॥ ७ विकल्पोत्पीडोत्प्रेरितहदयाः ॥ ८ "लुपेलि प्रतौ ॥ ९ हुण्डावसर्पिणीदुष्यमाभस्मग्रहादिदोधात् । साम्प्रतीनोऽवसर्पिणीकालः सार्वदिकावसर्पिणीकालापेक्षया निकृष्टतम इत्यसो हुण्डावसाणीत्वेनोपलक्यते ॥ १० किमेतावताऽपि तद् 'अवगीत' नि । १० किमतावताऽपि तद् 'अवगीत' निन्वितम् ।। ११ यदि गुणगजेषु 'रदनाची दस्तिदन्तार्थी नरा 'बरका मानः' बहुमानयुको न जातः तत् किं तदेताचताऽपि [गजाना] प्राप्तमवस्तुत्वं किमपि अपि तु न इत्याशयः ॥ १२ एत्तमवधुत्त प्रतौ ॥ १३ दलौकिकार्थलबमात्रप्रेक्षणोत्पनरष्टिव्यामोहाः ॥ १४ 'वामोदो प्रती ।। मूढदृष्टित्वस्वरूपम् ॥२४॥ |॥२४॥ KIRATRAKARINEERINKIRATRAINIKRA अवरवासरे य लोयापुच्छणेण जाणिऊण पुन्बुत्तदेवधरमंतवाइणो मंदिरमुवगओ एसो । पचभिचाओ य मंतवाइणा।। कया समुचियपडिवत्ती । जाओ परोप्परं समुल्लावो । भणिओ य गंगेण मंतवाई, जहा-गिण्हसु भो ! भुयगायड्ढणि सुमरणमेचणं चिय तबिसविधाइणिं च परमविज, समप्पेसु य मम भर्ज-न्ति । 'तह ति पडिसुर्य मंतवाइणा, सुदिणे गहियो विजा, जहुत्तविहिणा निब्भयचित्चेण निरभिकंखेण य साहिया एसा । विनासिया य कोचुचिणीडिंमनाएण चूडामणिसत्थपरमत्थजाणगे जयदेवनेमित्तिगम्मि। आइहृदुहृदुंबन्नपनगविसा. इरेगेण कट्ठीहूओ एसो, पञ्चक्खाओ विसँचिगिच्छगेहिं । औदयो राया। उग्घोसावियं नयरे-जो एयं पउणीकरेइ तस्स अभिरुइयं राया देह ति । निवारिओ पडहगो देवघरेण, मणिओ य राया-देव! जइ एस चूडामणिसस्थपरमत्थं निच्छिय देह ता जीवावेमि एयं । रमा मणियं-अवस्सं दाही, अदितं च अहं दवावेमि । देवधरेण भणियं-देव! एत्थे यऽत्थे कस्स धम्महत्थो । रबा जंपियं-मम चेव । तओ सविसेसजायसामत्येण पगुणीकओ एसो, परं न पडिवो चूडामणिसत्थदाणं। तो रचा जंपियं-तुह विसनिचेस्स मए समीहियप्पणविसए धम्महत्थो दिनो, ता ममाणुवित्तीए अन्नहान काय, दायई सबहा सत्थमेयमिमस्स त्ति । ततो शयगाढाणुविचीए तेण सिटुं चूडामणितन्तं तेरसममत्तापञ्जवसाणं १ भुजगाकर्षणी स्मरणमात्रेणैव ॥ २ ज त्ति प्रती ॥ ३ "हियवि प्रतौ ॥ ४ आविष्ट-॥ ५-कृष्ण-॥ ६ 'काष्ठीभूतः' काष्टवद् निवेतनो जातः ॥ ७ 'विषचिकित्सकैः' विषवेधः ॥ ८ चिन्तातुरः ॥ ९त्थ एत्थे प्रती ॥ १० परन्न पडि प्रती ।। ११ यप्पाण प्रती ॥ १२ अन्ननहा का प्रती।। १३ राया गा प्रतौ ॥ १४ "तत्तं प्रती। तन्त्र-शास्त्रम् ॥ EिKHAKAASARKAKKA
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy