________________
देवभइसरिविरहओ कहारयणकोसो। सम्मचपडलयं । ॥२३॥
विचिकित्सातिचारे गङ्गवसुमत्योः कथानकम् ४॥
देवधरस्स । तस्सामत्थेण य जाओ एसो तिकालजाणगो । 'विसिट्ठसत्थलाभहेउ' ति वत्थाइदाणपुवगं च समप्पिया णेण गंगस्स भञ्जा । विसजिओ एसो गओ सट्ठाणं, सलहिओ पुरजणेणं, परितुट्ठा अम्मा-पिउणो ।
एगम्मि य दिणे रुयमाणी समागया ससुरघराओ धूया वसुमई। पुट्ठा य अम्मा-पिऊहिं-पुत्ति ! केणइ तुह किं कयं ? । तीए जंपियं-अम्म-ताय ! ससुरजणो निसग्गवेरि व ममं बाहइ, निच्चमुचियकिच्चकारिणिं पि वेरिणि व पेच्छइ, संपयं च न याणामि केणइ कारणेण निद्धाडिय म्हि सगिहाउ ति । अम्मा-पिऊंहिं भणिय-पुत्ति ! वीसत्था होसु, पुवकयदुकयजणियदुग्गदोहग्गदुविलसियमिम, ता सगिहे वियं धम्मपरा परिवालेसु कड़वयदिणाई, जाव किं पि नेमित्तियमापुच्छिय तदुचिओवकममणुचिंतेमो ति ।
अत्रया य सो देवधरो चूडामणिनाणमुणियनट्ठ-मुंह-चिंताइपयत्थो कोऊहलियाणेगनरिंद-सेट्ठि-सेणावइपमुहपहाणलोयाणुसरिजमाणो समागओ तं पुरं । सुंदरफल-फुल्लाइदाणपुरस्सरं पुच्छिओ। एगग्गचित्तेण सम्मं परिभाविऊण सिहूं, जहाएसा तुह भइणी पुत्वभवे साहूणं निप्पडिकम्मसरीराणं मलाविलसरीरत्तणेण विसप्पंतासुहगंधाणं 'धी! धी! इमे ति दुगुंछ काऊण निकाइयदोहग्गदोसा एवं वट्टइ, उवसमोवाओ य जम्मंतरे परं भावि ति, ता वच्च सगिह, मा भूय-पिसायाइदोससंभावणं काहिसि त्ति । गओ गंगो। सिटुं तदुवइहूं । निदिउमारद्धा अप्पाणं भइणी । गंगो वि तहाविहविजालाभफलचुक्को परं सोगमुवगओ ति।
१ "पिऊणि भणि प्रती ॥ २ बिय इति वार्थकमव्ययम् ॥ ३ "मुट्टिचिं' प्रती ॥ ४ भावि ति ति प्रती ॥
KARNERBASNAWARANANARASIRRORStech
WARNIRNAR+S+RKKRAKANHAKAKKARAN
1॥२३॥
इह कुसलपक्खविक्खेवदक्खसम्मोहनिम्महियमइणो। निद्धाडिंति उविंति लच्छिं हणिऊण डंडेण ॥१॥ चिरकालं वसिय भवकारागारसनिरुद्धेहिं । मन्ने हं दुनयनिविडनिगडनडिएहिं जीवहिं ॥२॥ किश्च
सस्वर्ण-रत्नपरिपूर्णमपि प्रधान, रिक्तं तदेतदिति वर्जयते निधानम् । निधेतनाक्षफलमित्यवबुध्यमानः, कल्पद्रुमं च स समीहत एव हातुम् तिर्यग् विवेकविकला तदियं कथं स्यात्, कामप्रदेति स निरस्यति कामधेनुम् । चिन्तामणिं च स तिरस्कुरुते किमेष, भाषानुरूपवपुषा वितरिष्यतीति।
॥२॥ यो भूत-भावि-भवदर्थविवोधबन्धुकैवल्यवञ्जिनविनिश्चितमुक्तिमार्गम् । वैफल्य सङ्कथवशेन विदां जुगुप्सासम्पादनेन यदि वा विगुणं मिमीते
॥३॥ इति गतविचिकित्सः स्वः-शिवश्रीगृहेषु, व्रत-नियम-तपस्या-दान-दीक्षादिकेषु । प्रतिदिवसविधेयेष्वन्वहं योजितात्मा, भवति भवसमुद्राद् द्राग् बहिर्नात्र चित्रम्
॥४ ॥ ॥ इति श्रीकथारत्नकोशे सम्यक्त्वचिन्तायां तृतीयातिचारप्रक्रमे गङ्ग-वसुमत्योः कथानकं समाप्तम् ॥४॥
बिचिकित्सात्यागोपदेशः
२ लच्छि
प्रती ॥
३ 'मीडित प्रती ॥
'यसकथनवसेन
प्रती ॥
१ काळपक्षविपक्षयम्मोहनिर्मथितमतयः ॥ ५ "विवियेस्बन्ध प्रतौ ॥