________________
देवभद्दसूरिविरहओ कहारयणकोसो।। सम्मत्तपडलयं।
विचिकिदोत्सातिचारे गङ्गवसुमत्योः कथानकम् ४। नागवर्णनम्
विजाए भुयंगवग्गा सरीरं बाढमभिद्दविस्संति, न य 'थेवं पि भाइयत्वं ।
ततो सो सम्ममाराहणविहिं विजं च अवैधारिऊण कयतप्पायवडणो नीहरिओ, गओ पाडलिपुत्तं। पउणीकया विजासाहणविही, गओ मसाणं, जहोवइट्टट्टिईए विजं सुमरिउं पवत्तो । एत्थंतरे
सिंदूरारुणलोयणफुरंतपहपडलपाडलियगयणा । मुहकुहरुग्गिरियफुलिंगफारजलणच्छडाडोवा ॥१ ॥ उभंडभिडंतफणफलगफडफडारावमुहरियदियंता। पइखणविमुक्कफुक्कारपवणकंपावियवर्णता ॥२॥ मेहर्मसिणगुरु[यर] देहदंडडामर-डसंतजियलोया। दिसिविदिसिमुहेहिंतो भुयगा नीहरिउमारद्धा ॥ ३ ॥
अहँ पलयखुभियकालोयजलहिकल्लोललोलगुरुदेहे । ते दवन्ते दह भीओ गंगो विचिंतेइ ॥ ४ ॥ सबहा न जुत्तं मंतसाहणमिमं काउं, को जाणइ कयंतचक्खुविक्खेव व दारुणा इमे भीम भुयंगमा समीवमुवागया कि पि कुवंति? फलं च संसइय, एए पुणनिच्छेियं डसिउंविणासमुवणिति, अणत्थं संसओय निवित्तीए अंगमुवइसंति विउणो, ता अलं संदिद्धंफलसिद्धिणा सुहपसुत्तकालकेसरिपबोहकप्पेण वेजासाहणेणं ति । संहरिओ तदाराहणोवकमो। वेगेण पलाणो सघराभिमुहं ।
१ थेवं भि भा प्रतौ ।। २ अकधा प्रती ॥ ३ सिन्दूरारुणलोचनस्फुरत्प्रभापटलपाटलितगगनाः । मुखकुहरोद्गीर्णस्फुलिनस्फारज्वलनच्छन्टाटोपाः॥ ४ उद्भटददफणाफलकस्पाढत्स्फटारावमुखरितदिगन्ताः । प्रतिक्षणविमुक्तफुत्कारपवनकम्पितवनान्ताः ॥ ५ इक्वण" प्रती ॥ ६ मेघमसणगुरुतरदेहदण्डभयङ्करदराजीवलोकाः । विविदिग्मुखेभ्यो भुजगाः निस्सर्तमारब्धाः ॥ ७ अथ प्रलयक्षुब्धकालोदजलधिकलोललोलगुरुदेहान् । नान् 'द्रवतः' उपद्रव कुर्वाणान् दृष्टा भीतः गाः विचिन्तयति ॥ ८ "वत्तो द" प्रतौ ।। ९ 'च्छिउँ ड प्रतौ ॥ १० विट्ठफ प्रतौ ।।
॥२२॥
HARASHANAANANASANASHEKHAWACANCREAKINAAtta
HिARKHACKGROCCORECASEKACACANCIECACACACAKRA
वाया । वियाणियदुद्रुकालदह्रविसविगारवइयरेहिं य पच्चक्खाया तेहिं । 'विवन्न' तिनीया मसाणं, विरहया [चिया ] | तहिं च जावे सबमारोविजइ ताव कत्तो वि अवत्तलिंगी सरीरच्छायावसमुणिजंतमाहप्पविसेसो पत्तो तमुद्देसं एगो पुरिसो । तेण भणियं-अहो ! महापावं जमेवं जीवंती वि चियाए आरोविजइ त्ति । तं च सोचा विम्हइयमाणसेण आबद्धकरसंपुडं भणियं जणेण-भो महायस! कुणसु पसाय, देसु पाणभिक्खं जइ अस्थि किं पि परिमाणं । तेण जंपियं-अस्थि परिमाणं, केवलं जमहं मग्गामि न तं तुब्मेहिं दाउं सकिस्सह । जणेण भणियं-अलं बियप्पेण, जं मे रोयइ तं दुल्लहं पि मग्गसु जेण देमो ति । तेण भणियं-जह एवं ता इमं चेव इत्थियं देह जेण पैगुणं करोमि ति । 'जहा तहा जीवउ बराईणि' त्ति अकामेण वि पडिवनं जणेण । ततो सलीलमुक्कहुंकारमेत्तेण पणडनीसेसविसविगारा अंगभंग कुणंती सुत्तपबुद्ध व उट्ठिया एसा । अहिट्ठिया य मंतवाइणा । सविम्हयमवलोयमाणस्स वि जणस्स तं घेतूण गओ जहाभिमयं । सविलक्खो य सदुक्खो य गओ जणो सगिहेसु । बाद अमरिसिओ गंगो, तह वि 'उवगारि' ति सपणय मंतवाइणं जंपिउमाढत्तो-भो महापुरिस ! न कुप्पियवं, भणामि किं पि
नियजीवियवएण वि परकजे उजयाण धीराण । थोब चिय बज्झपयेत्थसत्थसंपाडणपवित्ती ॥१॥ १ विज्ञातदुष्टकृष्णसपैदष्टविषविकारयतिकरः ।। २ व जवमा प्रती ॥ ३ शरीरक न्तिवशज्ञायमानमाहात्म्यविशेषः ॥ ४ स्सह प्रती । शक्यते ॥ ५ पमुणं प्रतौ ॥ ६ "इणि ति प्रती ।। ७ सुद्धपबु प्रती ॥ ८ अमर्षितः ॥ ९ यच्छस प्रती। बाह्यपदार्थसार्थसम्पादनप्रवृत्तिः ।।
सत्पुरुष
मार्गः