________________
देवभद्दसरिविरइओ कहारयणकोसो॥ सम्मत्तपडलयं । ॥ २१ ॥
विचिकित्सातिचारे | गङ्गवसुमत्यो कथानकम् ।।
किमसकिरण कीरह जो तिणभंगे वि दूरमसमत्थो ?। संको वि परुवयार अंबहीरइ ही! कहिं जामो? ॥२॥ अवगनियसविणासा फलप्पयाणं पराण कुवंता । ही ! कत्थ पेच्छियचा रंभार्थभ व सप्पुरिसा?
॥३॥ अच्चतमणुचियमिमं महप्पभावो वि जइ तुम कुणसि । सच्छंदं कलिकालो ता वियरउ दूरमविरामं ॥४॥
इमं सोचा मंतवाणा भणियं-भो भो! बाढं लजिउ म्हि किलिट्ठचेट्टिएणं, ता विरम सप्पुरिसमग्गाणुकित्तणाओ, कत्थ जलही ? कत्थ गोपय ?, कत्थ सुराचलो ? कत्थ परमाणू ?, कहिं सप्पुरिससमायारो ? कहिं वा अम्हारिसो कीडकीडाविडंबणामेत्तो ?, अओ भद्द ! एसा तुह गिहिणी भइणि व निचं मह घरे द्वाही ताव जाव तुमं किं पि कत्तो वि मंतसिद्धिं मम उवाणिस्ससि, पच्छा इमं घेतूण सघरं बच्चेञ्जासि, जया वि य किं पि मंतसिद्धिं लहसि तदा आपुच्छिऊण पाडलिपुत्तनयरे देवधरमतवाइणो घरं एजासि, मा काहिसि संदेहं-ति संबोहिऊण तब्भजासमेओ सिग्घवेगेण गंतुमारद्धो मंतसिद्धो । सविलक्खो य पडिनियत्तो इयरो ।
सिट्ठो अणेण एस वइयरो' अम्मा-पिईपमुहलोगस्स । तेहिं भणियं-पुत्त! मा संतप्प, अचं कन्नगं गमिस्सामो ति । तेण भणियं-अस्थि एवं, तह वि अणुरत्तजणोवेहणं दूरमणुचियं । तुसिणि पवनो य सयणवग्गो । गंगो वि किं पि पाहेजमादाय अजाणिजंतो केणइ रयणीमज्झसमए नीहरिओ घराओ, अखंडियपयाणगेहिं देसंतराइं भमिउमारद्धो । पज्जुवासिया
१ किम् अशकेन कियते ॥ २ शक्तः ॥३अवधीरयति ॥ ४ कदलीवृक्षो हि फलजननानन्तरमवश्यं विनश्यतीत्येवमुक्तिः । ५ निच मह प्रतौ ॥ ६ यरं अ प्रतौ ॥ ७ निःसूतः ।।
॥ २१॥
XICARREARSA
KAKKAKAMAKICKASAKARAAKASARAMATKARS 36
य के वि कईि पि मंतवाइणो, समासाइया य तेहिंतो के वि उवएसा, परं न चित्तक्खेवकारिणो जाया ।
तओ सो गओ उडियाययणविसयं । ठिओ तत्थ एगम्मि सबिवेसे एगाए कुटुंबिणीए घरेगदेसे । तीसे य कुडंबिणीए चत्तारि डिंभाणि अचंतचवलाणि खेत्ते कम्मकरणत्थं गच्छंतीए विधायं कुणंति । ततो सा सिद्धमंतसामत्थेणं विसहरं बाहरिऊण ताणि डसावेइ, विसमुच्छानिचेट्ठाणि य घरभंतरे खिविऊण गिहदुवारं दढं संजमिऊण खेत्तं बच्चइ । कम्म काऊण य पडिनियत्ता जलच्छडाखेबमेत्तेण डिंभाणि सभावस्थाणि करेइ । तं च पहदिणमेवंकुणती दट्टण विम्हिओ गंगो चिंतेइअहो ! न एसा सामन्नमहिला, ता एस चिय सवायरेण ओलग्गिउं जुत्त-त्ति लग्गो एसो तीए सबप्पयारेण आराहणं काउं ।
कइवयदिणेहिं य अच्चंतविणयकम्मसमाराहियहियया सा भणिउमाढत्ता-पुत्त ! किमेवमगुणा[ए] वि तुम मएवं वसि ? सबहा दूरमांगरिसियं मम चित्तं, ता साहेसु किं पि पओयणं ति । गंगेण भणियं-अम्मो! किं साहेमि ? बाद उच्चारित्रं पि न पौरियइ । तीए जंपियं-वच्छ ! निरुबिग्गो साहेसु जहट्ठियं । तओ तेण सबो वि सिट्ठो नियवइयरो । तीए य इमं सोचा जंपियं-बच्छ! मा ऊसुगो होसु, तहा काहं जहा पुनवंछियत्थो घरं वचसि त्ति । गंगेण भणियं-न दुल्लहमिमं तुह पायपउमपसाएण | अह सोहणतिहिमुहले अट्ठन्हं पि नागकुलाण काऊण पूर्य दिना नागोहवण-विसविणासणपरमविजा । कहिओ साहणविही, जहा-किण्हचउद्दसीए मसाणे एगागिणा अट्ठोत्तररत्तकुसुमजावसहस्सेण एसा साहियबा, सरिजंतीए य इमीए
१परन परचित्त प्रती पाठः ।। २ स्वभावस्थानि ॥ ३ महिप्पा, ता प्रती ॥ ४ मया एवम् ॥ ५ आकर्षितम् ॥ ६ पिं प्रती ॥ ७ पार्यते॥ ८ "हणाति" प्रती।। २. नागाहानविषविनाशनपरमविद्या ।। १०-आपसहरण ।। ११ स्वियमाणायाम् ॥