________________
4
देवभद्दसस्ट्रि विरहओ कहारयणकोसो॥ सम्मत्तपडलयं। ॥२०॥
विचिकि*त्सातिचारे
गवसुम६ त्योः कथा
नकम् ४॥
%
सवन्नुवयणसमणुब्भवंतनिम्मलविवेगजुत्ताण । संत्ताणमणुचिया सा दुविहा वि दुहावहा जेण जिणवुत्तमणुट्ठाणं विसिट्ठफलयं ति कीरइ अवस्सं । तत्थ वि संसयभावो न भाविभदाण संभव
॥४ ॥ इयरे वि अणुट्ठाणे किं पि फलं दिट्ठमेव पञ्चक्खं । ता जिणभणिए वि तहिं संदेहो ही ! महामोहो ॥ ५ ॥ किंचजे किर किसीवलाई फलसंसइणो किसिं विलंबंति । अविकलकारणभावे वि सेस्सभागी न ते इंति ॥६॥ एवमणुट्ठाणमिणं फलसंसयगम्भिणं पकुवंता । दुकरयं पि हु तप्फलविर्वजिया ते विसीयंति अहवा विउँणो मुणिणो तदंगमलिणाइसंमविदुगुच्छा। विउगुंछ त्ति इमा वि हुपडिवक्खो कुसलपक्खस्स ॥८॥ उभयसरूवं पि इमं जे नो वजंति वञ्जपडिहच्छा । गंगो व वसुमई विव इयं चिय ते दुही हुँति ॥९॥
तथाहि-अस्थि भारहवासविसेसयतुल्ला महामुल्लविचित्तपणियसाला कुणाला नाम नयरी । तहिं च लोयववहाराणुसारिसारधम्मत्थाणुकूलवावाराणुरत्तचित्तो बंभदत्तो नाम सेट्टी। सीमंतिणीजणसमुचियगुणमाणिकावट्टियमंडणा चंदणा नाम भारिया । गंगाभिहाणो य ताण पुत्तो, वसुमई य धूया। गाहियाणि समुचियकलाकलावं, जोवणमणुपत्ताणि य वीवाहियाणि दोनि वि समुचियकुलेसु ।
अभया य रइहरपसुत्तस्स गंगस्स परिणी डंका समुकडविसेणं विसहरेणं । मीलिया मंतवाइणो, पारद्धा विसोवसामणो
१-श्रवणोद्भवत्- ॥ २ सत्वानामनुचिता ।। ३ जिनोक्तमनुष्ठानम् ॥ ४ कृषीवलादयः फलसंशयिनः कृषी विलम्बन्ते ॥ ५ सस्य-धान्यम् ॥ ६ °वजया प्रतौ ।। ७ विद्वांसः ॥ ८ 'गुच्छति " प्रती। विद्वज्जुगुप्सा इति ॥ ९ वयं-पापं तेन परिपूर्णाः ॥ १० विव इनार्थ ॥ ११-तिलक-॥ १२ वटा ॥
ARAKARISHNUARCH
बहुँरिट्ठमरिढाउलमपलासं गुरुपलासपडहच्छं । दीसंतसत्त्पन्न पि भूरिपन्नं च सहइ वर्ण
॥ २ ॥ एवंविहं तमुजाणमवलोयमाणा गया एगं सरोवरं, कयं मजणायकिच्च, गहियाई कमलाई । गओ कुबेरजक्खाययणं दुद्दो, इयरो य नियकुलदेवयाहरं । पूँहया भगवई, अटुंगपणिवायपुरस्सरं च संथुया सायरं भणिया-देवि ! अम्ह पुत्वपुरिसेहि पि तुममाराहिया तेसिं वरदा जाया, ता ममासि तुममेव सरणं दोगचंचकर्कतस्स, न य तुह पसायमंतरेण भुंजामि-त्ति कयनिच्छओ कुससस्थरमारुहिऊण पंजलिउडो पज्जुवासिउमारद्धो। जायाणि पंच लंधणाणि, न किंचि दिनमुत्तरं देवयाए। पारद्धे य छटे लंधणे आगओ एगो पुरिसो, पुच्छिओ य नागदत्तो तेण-भो! किमेयमारद्धं ? ति । सिट्ठो अणेण संवुत्तो। तेण भणिय-हा मूढ ! कीस अप्पाणं किलामेसि ? मुंच एवं कट्ठदेवयं, लग्गाए मम पट्ठीए दंसेमि जणविदिनवंछियत्थं सिद्धत्थामिहार्ण देवं एत्तो अदूरट्ठियं ति । अथिरतणेण पडिवअमिमं नागदत्तेण, गओ तेण [सदि] सिद्धत्थवाणस्निग्धेन शशाढेन-चन्द्रेण सहितम् , अन्यत्र स्निग्धाः शशा:-शशकाः स्वाधे-मध्ये यत्र तत् । एकत्र समनसा-देवानाम् ओघेन-समहेन रमणीयम् , अन्यत्र सुमनसा-पुष्पाणामोघेन रमणीयमिति ॥ ८ ससंखं प्रती ॥
१ अत्र यद् बहुरिष्टं भवति तत् कथम् 'अरिशकुलं' न रियाकुलं भवति? इति विरोधः, परिहारस्त्यत्र-बहयो रिपक्षा यत्र, अरिष्ट:-काकैवाकुलम् । तथा यद् 'अपलाशे' पलाशरहितं तत् कथं गुरुपलामीः पडदच्छ-प्रतिपूर्ण भवतीति विरोधः, तत्परिहारः पुनः-'भपरासं' कोलाहलवर्जितं नीरवं शान्तियुक्तमिति यावत्, गुरुभिष पलाशवृक्षरुपेतम् । तथा य रश्यमानसप्तपणे कथं तद् भूरिपर्ण भवति इति विरोधः, परिहारस्तु-दृश्यमानाः सप्तपर्णाख्या वृक्षा पत्र, पुनव भूरिपत्राख्यं पासं यत्र तत् । एतादर्श बर्न राजते इति सष्टकः ॥ २ मजनादिकस्यम् ॥ ३ पूर्वया प्रती ॥ ४ दौर्गत्यचक्राकान्तस्य ॥ ५ सखुचं प्रती । स्ववृत्तान्तः ॥