________________
देवमद्दसारित विरइओ
Art
काहातिचारे नागदत्तकथानकम् ।
कद्दारयणकोसो॥ सम्मत्तपडलयं ।
मंतरमंदिरं, कयं पांडिचरणं, जायाई दस लंघणाई, न लद्धं पडिवयणं, 'इयाणिं किं करेमि ?' ति पडिवण्णो वाउलत्तणं ।
एत्यंतरे निच्छयवससमासाहयसमीहियदेवयावरो उवडियभद्दो संपत्तो दुद्दो । साहिओ गेण नागदत्तस्स नियवुत्तो । सविसायमियरेण वि अप्पणो ति । दुद्देण भणियं-अलमइकंतउकित्तणेण, एहि, संखा उवलक्खियपचयं भयवंतं कुबेरजक्वमणुसरामो । 'तह' ति उवडिओ नागदत्तो । गया कुवेराययणं । पारद्धो लंघिउं एसो । नवरं अविच्छिन्नमतपरिचायसोसियसरीरत्तणेण सासाबसेसो जाउ-त्ति आर्दैनो, किंकायबयावाउलो य भणिओ सो इयरजणेण-अहो! किमेवं खयमुवेतमुवेक्खसि ? न देसि किं पि भोयणं ? किं न सुयं तुमए 'जीवंतो नरो भद्राणि पश्यति' इति ? । पडिवनेणं दुद्देणं काराविओ मुग्गजूसो । अणिच्छतो वि भुंजाविओ नागदत्तो । कइवय[दिण]भोयणजायसरीराबटुंभो य भुजो लंधिउमुच्छेहंतो वुत्तो लोएण-भो! मुंच ताव इममभिप्पाय, अणुसरसु ताव नियमंदिरं, कइवयदिणावसाणे पुणो वि विसिट्ठसउणचलोवलंमे इममत्थमणुढेआसि । तओ नियत्तो नागदत्तो दुद्देण समं सगिहाभिमुहं, पत्तो य कालकमेणं, परितुट्ठो कुटुंबजणो, कओ से मजणाइउवयारो, उवखडिया महाभक्खभेयमणहरा रसबई । 'चिरकालोवलद्ध' ति परिभुचा कंक्वाइ| रेगेण, रयणीए पडिओ विसूदगादोसेण, वमण-विरेयणाइमहाविमद्देण पउणीकओ बंधुवग्गेण ।
एवमेसो कंक्खाविखिप्पमाणमाणसो देवयावरविरहेण दुक्खिओ जाओ । इयरो य न तह त्ति । पुचभवावजियगरुयपावपम्भारविणियप्पाणे । [...] वे सिटे जोगस्स ठंति...............रेण ॥१॥ १ 'प्रतिवरण' सेवा ॥२ अलमतिकान्तोत्कीर्तनेन ॥ ३ साक्षात् ॥ ४ चिन्तातुरः ॥ ५ उत्सहमानः ॥ कुटुंब प्रती ॥ ७ सपस्कृता ।।
॥ १९ ॥
stetten
॥ १९॥
CORRECORKINGENGAGAKKAKKAKASONG
कासात्यागोपदेशः
अपि च-चापल्यशल्यविहतो हितमप्यपास्य, पश्यत्यवस्त्वपि हि वस्तुधिया विमूढः । हत्पूरचूर्णपरिभोगवशेन यद्वत्, क्लिष्टोऽविशिष्टमुपलाद्यपि हेममत्या
॥१ ॥ कल्पद्कल्पमवधूय जिनेन्द्रधर्म, धर्मान्तराण्यपि जिघृक्षति यः सुखाय । निर्मूलपारमुपेन स वारिराशिं, मन्ये तितीर्षति विमुच्य मनीष्टनावम्
।। २ ॥ लोकेऽपि कार्यमसमाप्य किलैकमन्यदारिप्सुरन्यतमदप्युपलीयमानः । विज्ञोपहासपदविं च मुधा श्रमं च, कार्यक्षितिं च परमुप्यति (2) फल्गुचेष्टः
॥३॥ इत्याप्तदृष्टसुविशिष्टविचारभारनिर्वाहिमागेहूँढनिश्चयलीनचित्तः। चिन्ताब्यतीतशुभसम्पदमप्यवाप्य, संसारपारमचिरात् समुपैति सश्य:
॥४ ॥ ॥ इति श्रीकथारत्नकोशे सम्यक्त्वचिन्तायां द्वितीयातिचारप्रक्रमे नागदत्तकथानकं समाप्तम् ॥ ३॥ संका-कंखाहि अखंडिएं हि सम्मम्मि सवहा बजे । विसंवच्छच्छायं पिव विचिकिच्छ किच्छसंजणणी ॥१॥ देसे सबे य इमा देसेऽणुढाणमेगमासंके । सफलमफलं व होञ्ज ति सबओ सबमासंके
॥ २ ॥ १ तप्रेण, लच्या नावा वा ॥ २ मभीए प्रती । पृषोदरादित्वात् मनीषामनीषितादिशब्दप्रयोगवद् मनीष्टप्रयोगसिद्धिः । मनोऽभिमसनावमित्यर्थः ॥ ३ आरम्भुमिच्छुः ॥ ४ 'रनि प्रती ॥ ५ 'एहिं स प्रती ॥ ६ विषवृक्षच्छायामिव ।
AKHANH
विचिकित्साया: स्वरूपम्