________________
देवभरिविरइओ
काहातिचारे नागदत्तकथानकम् ३॥
कहारयणकोसो ॥ सम्मत्तपडलयं ।
सा बुद्धी सुविसुद्धा तमिंदियाणं बलं अविकलं च । बयणं पितं चिय फुडं जणप्पसिद्धं तमभिहाणं ॥३ ॥ सो चिय पुरिसो दीसंतकंत-सुविभत्त-सुंदरावएयो । अन्नो खणेण जायद धणहीणो ही! महच्छरियं ॥ ४ ॥ इय गंरुयविसायविसप्पमाणमाणाइरित्तवयणपहं । दुई पलोइउं नागदत्तवणिओ इर्म भणइ
भो मित्त ! परिचय चित्तसंतावं, अस्थि पुवकालदियो पिउवएसो, जहा-जया न नित्थारिउं सकसि सकुटुंब तया कालिंजरगिरिट्ठियं कुलदेवयमाराहेजासि, सा हि दिद्वपञ्चया पुचपुरिसाण विदिमवंछियत्था आसि, ता होउ वियप्पकल्लोलजालेण, तं चेव भगवई ओहामियकप्पतरुलयं गंतूण आराहेमो ति । भणियं दुहेर्ण-एवं कीरउ, ममावि अस्थि तत्थ कुवेरो नाम जैक्खो कुलदेवो, अहं पि तमाराहिस्सामि त्ति । कयनिच्छया पडिग्गहियपाहेजा य निग्गया दो वि घराओ । पइदिणगमणेण य पत्ता कालिंजरपवयं । दिईच अणेगतरुजाइजायसोहं हंस-सारस-सुयसउतसंकुलं भमिरभमरनियरज्झंकॉरकारमणहरं एगमुववणं । दुदेण भणियं-अहो! रमणीयया, अहो! परियोगपिसंगफलभरोणमियसाहया, अहो । संबोउयकुसुमसोरभनिन्भरया काणणस्सा अवि य
रंभाभिराममुम्भडचित्तसिहंडिं सिणिद्धसर्ससंकं । सग्गं व उववणमिमं पेच्छह सुमणोहरमणिजं
१ गुरुकविषादविसर्पन्मानातिरिकवचनपथम् ।। २अभिभूतकल्पतरलताम् ॥३जक्वक प्रती ॥४संकारक्रियामनोहरम् ॥ ५परिपाकपिशनकलभरावनतशालता ॥ ६ सर्वतुक- ॥ ७ अत्र गतानि लिष्टपदानि स्वर्गपझे उपवनपक्षे च कमेण योग्यानि-एकत्र रम्भया-रम्भाभिधयाऽसरखाऽभिरामम्, भन्यत्र रम्भाभि:-कदलीभिरभिरामम् । उदाः चित्रशिसण्डिनः-सप्तर्षयो यत्र तम्, अन्यत्र उद्भटाः चित्राक्ष शिक्षण्डिन:-मयूरा यत्र तत् । एकत्र
CAKKAKKAKAXCAKA
॥१८॥
उपवनवर्णनम्
॥१८॥
SKARARINAKARMARRIASISEXAMRIKNIRRORRENA
शकात्यागो
पदेशः
परमगुरुमुखाजाधिगते तच्चजाते, य इह कलुपबुद्धिमुखति स्वल्पसच्चः । विमलसलिलपूणों मह मुक्त्वा तडार्गी, स सरति मृगतृष्णाया। सरस्तुदपराद्धः
॥ १॥ मृषावदनकारणं भवति राग-मोहोदयः, स च त्रिभुवनप्रभावपगतः क्षयं सर्वथा । तदेवमपि शकते य इह कोऽपि तुच्छाशयः, स वाञ्छति हुताशनादमृतवारिशल्यक्रियाम्
॥ २ ॥ वैद्यमाप्तमवबुद्ध्य रोगवान् , तद्वचोऽपि यदि जातु शकते। मेषजं विदधदप्यनारतं, किं तदा ब्रजति कोऽप्यरोगताम् ? ॥ इति त्यक्ताशङ्कः सकलमपि सर्वज्ञवचन, तथा चिचे दध्यात् स्पृशति न यथा संशयरजः। यतः सूर्योऽपाच्यामुदयमुपयायादपि शिव, विजधुर्वा सिद्धा न च भवति मिथ्या जिनवचः ॥ इति श्रीकथारत्नकोशे सम्यक्त्वातिचारचिन्तायां शङ्कादोषे धनदेवकथानकं समाप्तम् ॥ २ ॥
निस्संकिए वि सम्मे कंखा तब्भावघाइणी नेया । अमनदसणगहो सरूव एवं इमीए जओ ॥१ ॥ देसे सोय दुहा एसा देसम्मि दसणं किं पि । एग कंखेह कविलाइसंतियं भवमेयं ति
॥ २ ॥ सो सबमयाई कंखर पुण संसिया इहं भावा । दाण-उज्झयणाईया एएस वि ते समा चेव
॥ ३ ।। १ त्रिभुवनप्रभौ अपगत इति सन्धिच्छेदः ॥ २ यदि यातु सङ्केते प्रतौ ॥ ३ सम्म प्रती । सम्यक्त्वे ॥ ४ सम्यक्त्वभावघातिनी ॥ ५ 'कालते' समीहते ॥६'शंसिताः' कथिताः ॥७'णाड्या प्रती ॥
R+KA+KACANCCACACAR
काशायाः स्वरूपम्