________________
देवभद्दसूरिविरइओ
कहारयणकोसो ॥
सम्मत
पडलयं । 1120 11
दुविकप्पा चि न कप्पइ काउमिमा दंसणं पवन्नस्स । कृपहपरिच्चागेण हि सुपद्दपवित्ती जणे दिट्ठा न हि भूरिमग्गलग्गो पंहिओ पाउणइ बंछियं ठाणं । न विसे वि अमयचिंता तकअप साहणं कुणइ न य जुत्ता-जुत्तवियारसारवावारविरहिया पुरिसा । अहि[य] चागेण हियत्थसाहणे उज्जया हुति तासचन्नुपणीए किचे चिय समुचिया परं कखा । अभभकुतित्थियवग्गमग्गचागेण अचंतं
॥ ४ ॥ ॥ ५ ॥ ॥ ६ ॥ || 9 ||
॥ ८ ॥
भवियकिय विसया विपेक्ख कंखा असंखदुक्खकरी । तविवसमाणसो इह दितो नागदत्तगिही तथाहि —– अस्थि इहेव भारहे वासे वियडजणवड्डियाणंदा वासुपुज्जजिण जम्मण जणियाणेग कलाणा चंपा नाम नयरी । तत्थ य वत्थवो सयंभू नाम वणिओ । पउमाभिहाणा से भजा | ओवाइयस्यसंपत्तजम्मणो नागदत्तो नाम ताण पुत्तो । पाढिओ संजोग्गयाणुरूवं कलाकलावं । जोवणोवगओ य काराविओ समजाइ रुवाइँगुणाए कुलबालियाए सलक्खणनामधेयाए पाणिग्गहणं । कालकमेण य जाओ कुटुंबप भारुवद्दणसमत्थो ।
अन्या य पिया पारद्धो जराए, असारीकओ रोगेहिं, परिचत्तो बुद्धि-बल-परकमेहिं । तविहो य सो अप्पाणमर्धरमवधारिऊण पुत्तं भणिउं पवतो-वच्छ ! पेच्छसु वुच्छेयपत्तं व मह सरीरगं, अअं कल्लं वा निच्छियं विवजिही, ता एत्थ इमं बत्तवं तुमं हि सप्पुरिसमग्गे अप्पाणं ठचिऊण तहा बडिजासि न जहा कुटुंब मम्हारिसाण मणुसरइ, न वा दुखणाणं हीलापर्यं
१ पथिकः प्रगुणयति वान्छितं स्थानम् न विषेऽपि अमृतचिन्ता ।। २ अहितार्थत्यागेन हितार्थसाधने ॥ ३ इय भ° प्रती ॥ ४ "क्ख संखा प्रतौ ॥ ५ उपयाचित- ।। ६ संजो प्रती ॥ ७ इंगणा प्रती ॥ ८ 'अरे' असमर्थम् ॥
वच्चर, किंच बच्छ ! न जाणिजइ कम्मपरिणईए का वि दसा पलट्टर, अओ जह कह विन निच्छारिडं पारेसि कुटुंब ता अम्ह कुलदेवया कालिंजरगिरिपुव सिहर देवउलपइडिया चिट्ठइ तीसे आराहणं करेजासि, अम्ह पुचपुरिसेहिं पि दुत्थावत्थाचडिएहिं आराहिया खु सा बंछियफलया जाय ति । सिरविरइयंजलिणा य 'तह' ति पडिस्सुयं नागदत्तेण । पवन्नभत्तपाणपरिचागो य विवन्नो एसो कयाई तप्पारलोइयकिच्चाई नागदत्तेण ।
विगयसोगीहए य एसो कालकमेणं पयट्टो पुढपुरिसडिईए अत्थोवजणाइवावारेसु । जाया य दुद्दाभिहाणेण सेडिसुएण सह मेत्ती । समसुह- दुक्खाण य वञ्चति वासरा सरंते य काले तहाविद्दअसुहकम्मोदयवसेण विलोठ्ठा वबसाया, विहडिओ पुरिसयारो, तकरेहिं विद्वत्ता देसंतरगयवणिपुत्ता, दड्ढा धनसंचया, पलीणाई वढिपत्ताई वित्ताई, थोत्रदिणेहिं सो वि अण्णो व परिणओ परियणो । ताण दोन्हं पि जाओ य परोप्परं एगते आलोचो – अहो ! नूणमवरभवे समगं चिय कयं किं पिकम्ममणुचियं, जप्पभावेण तुज्झ ममं पि एककालमावडियमिमं निवाहसंकर्ड । दुद्देण भणियं - ता को एतो उवाओ ? कत्तो वा परित्ताणं ? किं वा कथं सुकयं वइ ? बाटं मूढं मह मणं न किं पि दडुं पार, किं बहुणा ? संपइ अप्पाणं पि दुहावहमह[म] वगच्छामि; अहवा
ता किं चोलं भन्नइ जं मन्नइ निद्वणत्तणं च जणो १ अप्पा वि हु अप्पाणं कप्पइ पहपंसुपडितुलं ॥ १ ॥ पूरणमेत्तपवन बुहाण हासप्पयं पवचन्तो । सहो व अत्थरहिओ अवगिजह किं पुण मणूसो ?
॥ २ ॥
१ निस्वारयितुम् ॥ २ चायगो प्रतौ ॥ ३ व्यस्ता व्यवसायाः ४ चत्तो प्रतौ । ५ शब्द निरर्थकः अन्यत्र धनरहितः ॥
काङ्क्षातिचारे नागदत्तकथा
नकम् ३ ।
।। १७ ।।
निर्धनत्वम्