________________
देवभद्दसूरिविरइओ
शङ्कातिचारे धनदेवकथानकम् २।
कहारयणकोसो॥ सम्मतपडलयं ।
अनिवहतो य पट्टिओ पिउघराभिमुहं । छुहाकिलंतो य पविट्ठो एगत्थ सभिवेसे भिक्खं परिभमिउं । 'सुंदरागारो' त्ति अणुकंपाए उववेसिऊण सायरं दिनं से एगाए घरसामिणीए भोयणं । उवसंतखुहावेयणो य नीहरिओ तत्तो। नवरं जाया से संका-अच्चायरदाणेण मुणेमि कम्मणाइदोसदुहूं भोयणमेयं ति । अच्चस्थसंकावसेण य उप्पन्ना उदरपीडा । महाकडेण पत्तो एगम्मि नयरे । आपुच्छिऊण पविडो वेञ्जघरे । सिट्ठो वेजस्स दोससंभवो । दिन्नं उदरसोहणमोसहं से वेजेण । गंगासोउ ब पयट्टो से अईसारो । अणुकंपाए तहावि ओसहृदाणेण पडियग्गिओ किं पि वेजेण । ईसिववगयसंकावियारो य पट्टिओ मग्गे । कालंतरेण पत्तो पिइमंदिरं । तप्पुब्बसमागयपरियणमुहनिसामियसमग्गवुत्तंतेण य पिउणा कया तदुचियपडिवत्ती ।
अवरवासरे य बद्धाविओ बीयसुयागमणेण सेट्ठी । पट्टिओ य तयभिमुई । कोसंतरमुवगएण निसामिओ बसहकंठघंटारवो। खणंतरेण य पत्तो पउरकरह-गोण-वेगसर-जाण-जंपाणपमुहपहाणसामग्गीए भडनियरपडियरिओ सुओ । पडिओ पिउणो चलणेसु । सामग्गिए चिय मुणिओ से भूरिदबोवअणोवक्कमो । पविट्ठो नयर, जायं वद्धावणयं । सोहणतिहिमुहुत्ते य को सो घरसामी । इयरो कम्मयरकोसु नियुत्तो, निचं पि दुखाभागी य संवुत्तो संकादोसेणं ति ।
जइ दबओ वि संका संकेयपयं धुवं असिद्धीणं । ता कह जिणुत्ततते सा कल्लाणाई निहणेजा? ॥१॥
अहवा संदेहमहातमोहवामोहिया इहं जीवा । चिंतामणि पि पत्तं चयति ले₹ ति मनन्ता ॥२ ॥ १ सुधाकान्तश्च ॥ २ गङ्गात्रोत इव ॥ ३ 'इगारो प्रती ॥ ४ ओ पत्तो सु प्रती ॥ ५ निसन्यात् ॥
MARRIALSAXXHIBIAS
AWARENESKAKAACAKAXXt%CARSA
निवडियं कुटुंबाहिवच्चे पइट्ठिऊण अप्पणा सुहेण निचिंतो निवसामि त्ति । पारद्धा परिक्खा, वाहरिया दो वि पुत्ता-अरे ! सुवासहस्सपंचयं घेत्तूण बचह तुम्मे दो वि विभिन्नदेसेसु, दंसेह अप्पणोऽप्पणो दबोवजण[विमाण]-न्ति । पडिवनं तेहिं । पग्गहियपभूयभंडा पट्ठिया देसंतरं । तत्थ जेट्ठो गओ दक्षिणावहं, इयरो य उत्तरावहं।
जेडेण कंचीपुरं पत्तेण पारद्धा अणेगदवजणोवाया, कया नरिंदेण समं मेत्ती, उवयरिउमारद्धो य पवरवस्थाईहिं । भणिओ य सहाइलोगेण-अहो! किमेवं निरस्थओ अथवओ कीरइ ? किं केण भुयंगम-महीनाह-हुयासणा उवयारेण गहिया दिट्ठा ? जेणेवं चट्टसि । संवरेण भणियं-अरे मूढा ! तुम्मे न जाणह परमत्थं । जेण
गंतवं रायउले राया तबल्लभा य भइयवा । जह वि न वि डंति विहवा नूर्णऽणत्थप्पडीयारो जह पुण धणवयभया न भइनइ भूवई सेइनेण । ता ओहावणठाणं नीयाण वि होइ किं चोअं?
॥२ ॥ इति विणिच्छिय सबुद्धिवियप्पेण अविगणिऊण मुद्धजणुल्लावं तह कह वि पारद्धो ववहारो जह सुखेत्तनिहित्तबीयनिवहो व भूरिफलपब्भारो जाओ । पाविया पसिद्धी । रायमडप्फरेण य उस्सिखला वि गहिय निययलभ इन्भो य भूओ अचिरेणं । ___इओ य धणदेवो गजणयं पडुच्च वचंतो आवासिओ एगत्थ सन्निवेसे । आगया य तन्निवासिणो । मग्गिओ य सो तेहिं भंडं । 'अस्थि केत्तिओ वि लाभो' ति दाउमारद्धो पडिसिद्धो परियणेणं-किमेवं अट्ठाणदाणेणं करट्ठियं पि
१ 'प्पणद" प्रतौ ॥ २ 'उपचरितुम' सेवितुम् ।। ३ उपचारेण ॥ ४ 'यारा प्रती ॥ ५ सरत्तेण प्रती । 'सकर्णेन' निपुणेन ॥ ६ 'अपभाजनास्थानम्' निन्दाया: स्थानम् ॥ ७ भावयम् ॥ ८ गनगर्वण च उचाइहालादपि गृहीत्वा निजकलण्यम् ॥ ९ जणयं प्रती ॥
राजकुलपरिचये
लाभ: