________________
देवभद सूरिविरहओ
कहारयणकोसो ॥
सम्मत
पडलयं । ॥ १५ ॥
भूरिलाभं थेवेण हारेसि ? त्ति । तेण भणियं को मुणइ तत्थ लाभो भविस्सइ न व १ चि, ता थोबलाभे वि दिट्ठे तंप्परिहारो अजुत्तो-ति विणिर्वट्टियं सवं । तदुबलद्वदद्वेण य अन्नं घेत्तृण पट्टिओ, कालंतरेण पत्तो गज्जणयं । पयट्टो य पचक्खपसिद्धं पि संसयारोवणीहिं परिहरिय दबजणोवायं तेसु तेसु असारवावारेसु । 'सच्छंदो' ति उवेहिओ परियणेणं । उबलद्धतदभिप्पाएण य उवयरिउमारो सो एगेण नयंरवुत्तेण । तच्छंदणाणुवित्तित्तणेण य पत्रत्तो से अभिन्नहिययत्तणं, आयडियं च तचवएसेण तत्तो घेणं । एवं च तुच्छवित्तो जाओ एसो ।
अनया य मैरुययरम्मदाण सुमणोहरतरुणी कुरुवल्लरीविलुलण- वलण चलण- डिंखोलणखणसंपत्तसोरमा सिसिरियस रियनीरभरदुवहतु द्दिणुकिरणदुस्सहा उत्तर दिसिसमुत्था सवत्थ वि गंधवहा वियंभिया । पोढिमणुपत्तो हेमंतो । वैड्डिया गेहिणीगाढालिंगशुकंठा | चिमण-दुम्मणीहूया पहियवंठा । ठाणट्टाणपट्टियधम्मग्गिडियापेरं तवीसमंतरोरनियरा जाया सन्निवेसपरिसरा । विपकतिलकल्लवियघण घुसिणंगराग रेहंतपुरजणाणुस रिअंतवलभीमज्झा संवृत्ता दिनावसाणसंज्ज्ञा । पैरिफ़ुकुंदसोरभभरबंधुरा विष्फुरिया काणणसमीरा ।
१ 'तत्परिहार:' लाभपरिहारः ॥ २ समापितमित्यर्थः ॥ ३ नगरपुत्रेण ॥ ४ तत्तद्व्यपदेशेन । ५ वर्ण प्रतौ । ६ मरुबकक्ष रम्यदानसुमनोहरतरुणीकुटिलकेश वह विलन - पलन-चलन- डिंखो नक्षणसम्प्राप्तसौरभाः शिशिरितसरिनीर भर दुर्व हतुहिनोत्किरणदुस्सहाः उत्तर दिक्समुत्थाः सर्वत्रापि 'गन्धवाहाः " वाताः विजृम्भिताः ॥ ७ "मुल्थस प्रतौ ॥ ८ वर्धिता गेहिनीगाढा लिनोत्कण्डा विमनोदुर्मनीभूताः पथिकवण्ठाः ॥ ९ स्थानस्थानप्रतिष्ठितधर्मामिष्टिकापर्यन्तविभ्राम्यदूरोरनिकराः जाताः सन्निवेशपरिसराः ॥ १० विपक- आतिष नघुसृणाङ्गरागराजमानपुरजना नुखियमाणवलभीमच्या संवृत्ता दिनावसानसंध्या ॥ ११ विकसितकुन्दसौरभभरबन्धुरा विस्फुरिताः काननसमीराः ॥
एवंविहे य पवते हेमंते सो धणदेवो कुवि[य]प्पारोवियदोसं निद्दोसं पि परियणं संकंतो गिद्वारं निबिडकवाडसंपुढं तालिऊण कुंचियाहत्थो रच्छानुहपइट्टियाए अग्गिट्टियाए सिसिरसमीरविदुरसरीरतावंणडा उचविट्ठो बिसिठ्ठजणगोडीए । एत्थंतरे उच्छलिओ बहलकोलाहलो । 'किमेयं ? किमेयं ?" ति भीया उडिया जणा पलोहउं पयत्ता दिसिवलयं । दिट्ठो य उ पवतो कवोयकंधराधूसरो सेमुच्छलियषणरिंछोलिसंकिय वकं गुग्गीवसच्चवितो मंसलो धूमनिवहो । 'कस्स घरमेयं डज्झइ ?' त्ति जाव संकासंकुनिभिमाणमाणसो उप्पित्थहियओ जणो चिट्ठइ ताव सिमेगेण नरेण – एयस्स घणदेवस्स इमं मंदिरं उज्झइ ति । तओ तुरियं पेसिओ वि जणेण मंदिराभिमुहं सो न वच्च संसपालिद्धबुद्धी, भणइ य-न संभाविजह मम मंदिरम्मि, किंतु तुहिण कणाणुविद्धगंधवाह[ बाहिय ]पहियपञ्जालिओ तणरासिजलणो भविस्सइ, कीस मुद्दा वाउला होह १ उवविसह संडाणेसु । खणंतरेण य इओ तओ पलोयंतो संपत्तो परियणो, भणिउं पवत्तो य-भो भो धणदेव ! किमेवमणाउलो चिट्ठसि ? न पेच्छसि आमूलविफुरियफारफुलिंगुग्गारदारुणो दारुदद्दणदीहरसिहाकरालो अनलो घरं दहंतो ? ति । इमं सोचा उडिओ सो गओ घरं माणतुलं । निदसवसारं दिट्ठमगारं । 'खीणविभवो' त्ति परिचत्तो परियणेणं । 'वाउँलो' ति धिकारिओ जणेणं ।
1
१ 'तालयित्वा तालकं दरवेत्यर्थः ॥ २णुट्टा ओव प्रती ॥ ३ सउच्छ प्रती समुच्छतिघन पतिकाओ द्वीवदृश्यमानः ॥ ४°भिवमा प्रतौ। निर्भिद्यमान ॥ ५ त्रस्तहृदयः ॥ ६ सिहं मे प्रतौ ॥ ७ संशयष्टिबुद्धिः ॥ ८ तुहिनकणानु विद्गन्धवाद [बाधित] पथिकप्रन्यालितस्तृणराशिवलनः ॥ ९ 'थुरा प्रती ॥ १० संठाणे प्रतौ ॥ ११ आमूलविस्फुरितस्फारस्फुलिङ्गारदारुणः दारुदहन दीपशिखाकरालः । १२ श्मशानतुल्यम् ।। १३ बालः ॥
शङ्कावि
चारे धनदेवकथानकम् २ |
हेमन्तवर्णनम्
॥ १५ ॥