________________
देवभद्दसूरिविरइओ
कहारयणकोसो ॥
सम्मतपडलयं ।
॥ १४ ॥
+5 +5 +5
कंखाईण सरूवं नियनियठाणेसु वन्नइस्सामि । ता संकापयमेव हि वन्निजंतं निसामेह संसकरणं संका सा दुविधा देस- सबभेषण । देसे जीवाईणं एकं संकेइ किं पि पयं सङ्घे पुण सर्व पि हु दुवालसंगं पि संकइ विमूढो । किं होज जिणुत्तमिमं ? अन्भेण व केणई विहियं ? संका कलंककलुसी भवंतभयवंत वृत्ततत्तस्स । कजे निच्छयसारा कह चिट्ठा घडइ सुविसिडा ? संदेहदीहदोलाधिरूढचित्तो न साहिउं सको । इहलोइयं पि किसिकम्ममाइ परलोइयं दूरे संकीविसविलसिरबहुवियप्पखिप्पंतचित्तविनासो । इहई चिय दुहभागी जायइ धणदेववणिओव
॥ ९॥
-
-
तथाहि — अस्थि इहेव जंबुद्दीवे दीवे' एखयखेत्ते कलिंगदेसकुलंगणावयणं व मैणोहरवाणियं, कम्मगंथपगरणं व बहुविपयइपिएसगहणं, धण-धन्नसमिद्धं जयत्थलं नाम खेडं । तत्थ य वत्थवो बिसाहदत्तो नाम सेट्ठी । सेणा नाम [ से ] भञ्जा | दुवे य ताण पुत्ता-संवरो धणदेवो य । दुवे वि य भायरो परोप्परं पिई बता दिणाई गर्मिति । अन्नया य पिउणा विचितियं- -को इमस्स घरस्स अब्भुद्धारकारी एएसिं होहि ? ति परिक्खं करेमि तओ तं परिक्खा१-भगवदुक्ततत्त्वस्य ॥ २ शङ्काविषविलसनशील बहुविकल्प क्षिप्यमाणचित्तविन्यासः । विन्यासः स्थैर्यम् ॥ ३ 'वे वरचय' प्रतौ ॥ ४ मणोरद्दया प्रतौ ॥ ५ मनोहरा वाणी यत्रैतागू मुखम् अन्यत्र मनोहरं वाणिज्यं यत्रेति ॥ ६ बहुविधः प्रकृतिस्थितिप्रदेश :- एतद्विषयक विचारैरित्यर्थः गहनमेवंविधं कर्मप्रन्थप्रकरणम्, अन्यत्र बहुविधाः याः प्रकृतयः प्रजास्तासां स्थितिः - निवासो यत्र एवंप्रकारैः प्रदेशः -स्थानेगइनमिति ॥ ७ धूलिप्राकारपरिक्षिप्तं स्थानं खेटमित्युच्यते ॥ ८ वट्टता प्रतौ ॥ ९ परीक्षा निष्पन्नम् ॥
"
॥ ४ ॥ ॥ ५ ॥ ॥ ६ ॥
119 11
॥ ८ ॥ किंच
॥
।। २५४ ।। ॥ २५५ ॥ ॥२५६ ॥
।। २५७ ।।
।। २५८ ।।
अह कयमुणिarat केश्वयसुस्समणपरिवुडो होउं । रायंगणमणुपत्तो दिट्ठो नरवम्मनरवइणा अब्भुडिओ य सहसा संहरिसमह वंदिऊण पुट्ठो य । भयवं ! साहेह महं किं पि हु आगमणकर्ज ? ति सुरमुणिणा भणियं भूमिनाह ! किं संजयाणमिह कर्ज १ । जेसिं मोक्ख भवेसु वि तुल्ल च्चिय चित्तपडिवत्ती तह वि हु अणुग्गहकए मम किं पि कहेह भूवई भणइ । एत्थंतरम्मि निसियग्गखग्गहत्थेण केणावि केण वि कुंतकरणं केण वि निक्किवकिवाणिहत्थेणं । समणेणं पडिरुद्धो राया करिकेसरीवाssसु नट्टो सि अजरुद्धो सि अज अजं न होसि रे दुइ ! । इय जंपिरेहिं तेहिं राया सत्तु व परगहिओ अह ईसिंहसणविहडियउउडफुरंत दंतकंतीहिं । धवलितेण व भवणं नरवणा जंपियं एवं भयवं ! किमिदुमंडलसिहिकणव रिसणसरिच्छ मेयं । ति । ते आहु रे कुपत्थित्र ! न मुणसि दुविणय ! निद्धम्म ! ।। २६१ ॥ सीयंति महामुणिणो दायारो नेव संति देसे वि । भुंजसि य सयं रअं सावयवायं वहसि कूर्ड इय कवडभत्तिसरिसं तुज्झ पयं संपयं समप्पेमो । एवं वृत्ते तेहिं राया पडिभणिउमादत्तो सच्चमिमं मह दोसो एसो नवरं मयंकधवलस्स | जिणसासणस्स कीरइ कीस कलंको मुहा एवं १ एसो लोगो नाही सधे चिय एरिसा धुवं समणा । ता एगंते काउं किमहं पावो न निग्गहिओ ?
।। २५९ ।। ।। २६० ।।
।। २६२ ।। ।। २६३ ।। ।। २६४ ।। ॥ २६५ ॥
१ कतिपयमुश्रमणपरिवृतः भूत्वा । राजाङ्गणम् ॥ २ सहर्षम् अथ ॥ ३ रुट्ठो सि प्रतौ ॥ ४] ईषदसन विघटितौष्ठपुटस्फुरदन्तकान्तिभिः । धवलयता ॥ ५ इन्दुमण्डलशिखिकणवर्षणसदृशमेतद् इति ॥
शङ्काति चारे धनदेवकथा
नकम् २ |
शङ्कायाः स्वरूपम्
॥ १४ ॥
सुवेगदेवेन नरवर्मनृपस्य
सम्यक्त्व
दाढर्थपरीक्षणम्