________________
देवभद्दसरिविरहओ
सम्यक्त्वाधिकारेनर| वर्मनृपकस्थानकम् ।
कहारयणकोसो ॥ सम्मत्तपडलयं ।
ते धना सप्पुरिसा ताण जए निम्मला परं किती। जेहिं नियजीविएण वि जिणसासणमुबई नीय ॥२६६ ॥ किं लच्छीए ? किं वा विहलेणं तेण भूवइत्तेण । किं वा महं विवेगेण ? किं व सत्थत्थबोहेण? ॥२६७ ॥ जो ई सिरिजिणसासणलहुत्तसहकारिकारणं जाओ । एत्तो वि जीविएणं कलंकपंककिएणं किं? ॥२६८॥ ता होउ जंपिएणं पारद्धं कुणह साहुणो तुरिय । एय चिय पच्छित्तं इमस्स दुविलसियस्स ममं ॥२६९ ॥
इय जाव निवो सब्भावगम्भवयणाई उल्लविय सञ्जो । जाओ जीवियचागस्स ताव सहस त्ति तियसेण ॥२७०॥ सम्मत्तनिचलतं ओहीए लक्खिऊण सविसेसं । हरिसंसियाउ संहरियसयलडमरप्पवंचेण
॥ २७१ ॥ पयडियनियरूवेणं भालयलाऽऽरोविओभयकरेण । भणियं भो भो नरवर ! कयमित्तो चित्ततावेणं सम्मत्तथिरतं तुह सोहम्मिदेण सलहियं दूरं । तमसद्दहिऊण मए कयमेवंविहमहाडमरं
विमटम
॥२७३॥ न तुमाहितो वि परो सम्मदिड्डी जयम्मि वि विसिट्ठो। कह न मही रयणवई जीसे नाहो तुम जाओ ॥ २७४ ।।
रायाऽऽह भो महायस! किं संलहसि मे वराडयसमस्स?। सप्पुरिसरयणभरिए जिणिंदवरसासणसमुद्दे ।। २७५॥ अह नियसिराउ मउडं फुरतमणिकुंडलं पणामित्ता । कयसविणयप्पणामो तियसो जंपेउमाढतो ॥ २७६ ।। १ 'सहिकारि" प्रती ॥ २ 'हरिशंसिताम्' इनकथितात् संतसकलविप्लवप्रपजेन ॥ ३ कृत एवंविधमहाविद्यलवः ॥ ४ लाघसे मम कपर्दकतुल्यस्य ॥ ५ अर्पयित्वा ॥
॥१३॥
॥१३॥
KAKARRRRRRRRRRRRksts+KAHAKAKKARINAKARRANGER
%#AXHIXHUXH94%*%*%**%*%49948435 436 43*****************
नरवर्मनृपं प्रति स्तुतिपूर्वक सुबेगदेवस्या|ऽऽशीर्वचः
॥
नृवर ! कुमुदकन्दच्छेदशुभैर्यशोभिस्तव धवलितमेतत् सौधवद् विश्वविश्वम् । करतलकमलान्तभृङ्गिकेवाऽऽश्रिता श्रीरखिलमपि विलीनं प्राकृतं दुष्कृतं च तदिह भुवि न भद्रं भावि यम त्वयीतः, शिवसुखसखिभावं नीत आत्मा स्वयाऽसौ। तव गुणगणनायां सत्प्रवादग्रवृत्तिः, ध्रुवमपरनरेषु द्रागभून्मुद्रितेव
॥२ त्वमिह सुकृतभाजामग्रणीः श्रीजिनेन्द्रप्रवचनरसभिन्नास्तद्वयुानवापि (१)। कथमिव न विशुद्ध दूरनिघूतपई, भवति हि भवदहयोर्दर्शनं स्पर्शनं च ? इति सुचिरमुदात्त-स्फीत-सत्यार्थसारं, स्तवनमनुविधाय प्रेक्ष्यमाणो नृपेण ।
गवलजलदनील लक्खय[न् ] व्योममार्ग, झगिति सुरनिकेतं स्वं जगामाऽमर: स:
॥ इति श्रीकधारस्नकोशे सम्यक्त्वाधिकारे नरवर्मनपकथानकं समाप्तम् ॥ १॥ सम्मत्ते पत्ते वि हु तदसुद्धीए न को वि होइ गुणो। ता तविमुद्धिर्मणहं भणामि सेमयाणुसारेण
॥१ संकाईया दोसा चउरो वि हु अमुहभावसंजणगा । दूरेण वाणिज्जा सम्मत्तविलुपगा पावा
॥ २ उववूहणाइया पुण निदंसिया सुंदरा गुणा चउरो । एए इह करणिजा दोसा एए वि विवरीया
॥ ३ १धव' प्रती ॥ २ प्रेक्षमा प्रती ॥ ३ गुणे प्रती ॥ ४ अनघाम् ॥ ५ आगमानुसारेण ॥ ६ 'उपयुहणादिकाः' प्रशंसनादिकाः ।।
vcoerca
॥ ॥ ॥