________________
देवभदसूरिविरइओ
कहारयण
कोसो ॥
सम्मतपडलयं ।
॥। २७ ॥
विमलोहिलोयणाऽवलोइयजियलोयविचित्तवावारो सुहम्मो नाम सूरी पउरलोयमज्झेंगओ धम्ममुवहसंतो त्ति । अरइविणोयनिमित्तं च गओ तस्स समीवं, कयनमोकारो य आसीणो भूमिवडे ।
धम्मं कहंतस् य सूरिणो एगो पुरिसो बहुविहरोगवस [ग]ओ, अकालपरिसुकालाबुसमसीसो, भग्गोड-नट्ठनासा-किलिडदिठ्ठिदेसो, ठाणड्डाणभग्गयसिंठाणो, मडहवच्छ कप्परोप्पन्न दुट्टगंडडाणो, निम्मंस-सोणिय की लाणुगारजंघोरुजुयलो, अचंतमबलो उबागओ तं पएसं । तक्कालसंग यकरुणापूरपूरिजमाणमाणसेण य जणेण पुच्छिओ सूरी- भयवं ! कस्स कम्मणो एसो षिसमो दसावागो ? ति । सूरिणा भणियं निसामेह -
एसो हि पुवजम्मे माहणो अइकोहणो आसि । सो य पव्वयजत्ताए पारद्वाए, कीरंतेसु लोएण चच्चरी-पगीयपमुहकीलाविसेसेसु, सच्छंद पाण-भोयणदाणे परोप्परं पयड्डे किंपि अपावमाणो, तक्कालुच्छलियको वानलाउललोयणो, अविमंसिण जुत्ता-ऽजुत्तं गिरिसिहराउ निवडिऊण मैओ। एवं च अप्पणो तद्देसवत्तिपिपीलियापमुहसत्ताणं च विणासेण संजणिया सुहकम्मो बहुप्पयारहनिवहं तिरियाइजोणीसु अणुभविऊण संपइ तकम्मसेसयाए एवंविहासुहरूवं नरत्तणं पत्तो एवं वट्टइ । तथाहिपरिकुवियगरुयमारुय सुसियसरीरऽद्विबंधसंघाणो । उढविसुको रुक्खो व रुक्खदेह्च्छवी य दर्द ॥ १ ॥
१ "ज्झमभो प्रती ॥ २ स्थानस्थानभग्नभुजास्थिसंस्थानः कुब्जवक्षः कर्परोत्पन्न दुष्टगण्डोत्थानः ॥ ३ 'संगिय प्रतौ ॥ ४ अविमृश्य || ५ जुत्त गि' प्रतौ ॥ ६ सओ प्रतौ ॥ ७ परिकुपितगुरुकमारुतशोषित शरीरास्थिबन्धसन्धानः । ऊर्ध्वविशुः वृक्ष इव रुक्षच्छविव रम् ॥ ८ विमुको प्रती ॥
॥ २ ॥
॥ ३ ॥
|| 8 ||
अविभवियदिनकम पक्खुलण ढलंतजाणु-कंडिभागो । घी ! मज्झ जीविएणं ति जंपिरो दुक्खमणुहवइ ता जह अन्नजियाणं धम्मो रक्खाए अक्खिओ परमो । तह अप्पणो वि तो उभयरक्खणं जुजए काउं जो पुण वियोगदुक्खेण कोह- लोहा इदूसियमणो वा । वबसइ मरणं सरणं सुचिरं से दीहसंसारो एवं सूरिणा कहिए मैणागमुवसंतसोगविगारो पुरोहिओ पच्चक्खावलोइय अप्यघायणकडुयफलविवागो णिवडिओ सूरिचरणेसु । सिड्डो निययाभिप्पाओ । अणुसासिओ गुरूहिं-भद्द ! असकपडियारे एवंविदुक्खे न धम्मकरणमंतरेण अनमो सहमत्थि, ता परिचय इमं दुरज्झवसायं मा सुक्यऽञ्जणच्छलेण समजिणसु उभय लोगविरुद्धमधम्मपब्भारं ति । तओ पडिबुद्धो एसो, पडिवो रिसमी सामन्नं । काउमारद्धो य दुकरतव चरणविसेसं वीसामणाइयं साहूसु विणयकम्मं च ।
अन्नया य 'सुपढियसुत्तत्थो' ति गुरुणा एगैल्लविहाराणुनाओ स महत्या गामा-ऽऽगराईसु विहरंतो कलिंगदेसं गओ । तत्थ य तंकालं कालसेणो नाम परिवायगो साहियलिंगलक्खाभिहाणजक्खो सिद्धतिलोयपिसाइयाविज्जो सुरविरहयगयणकणयस्यवत्तासणनिलीणो कन्नपिसाइयानिवेद्द अंतभूय- भाविपयत्थो 'जं कमलासणो चउहिं मुद्देहिं साहइ तमहं एकेण वि आणणेण साहेमि' ति सगइमुलवंतो निरंतरोविंत जंतनर-नरिंद संदोह से विजमाणचरणो सर्व मुद्धवियं पवतो । 'अहो ! इमस्स सत्ती, अहो ! पभावो, अहो ! रूवसंपत्ती, अहो ! तिकालविश्राणपगरियो' ति पमोयमुहंतो दूराओ वि आगम्म जणो गुरु
१ अविभावितदत्तकम प्रस्थल अ वनमजानुकटिभागः ॥ २ कडि प्रती ॥ ३ मणोग प्रती ॥ ४] एकाकि विदागनुज्ञातः ॥ ५ 'मुव्ववि प्रती मुग्धयितुम् ॥
मूढदृष्टित्वातिचारे
शङ्खकथा
नकम् ५।
आत्मघाते दोषः
॥। २७ ॥