________________
**
*
देवभद्रससि विरचितः
प्रमाणप्रकाशः।
*
अनेकधा विप्रतिपत्तिरत्र, प्रवादिनां दृष्टिवशात् तथाहि
॥ ३८ ॥ प्राभाकराः प्राहुरिहेन्द्रियोत्थमध्यक्षमेकं विषये पुरस्थे । संस्कारजन्या स्मृतिरन्यदस्याः, पूर्वानुभूतं विपयस्वरूपम्
॥ ३९ ॥ हेतुप्रमेदाद् विषयप्रमेदाच्चेदं किल ज्ञानयुगं प्रमातुः। स्मृतिप्रमोपाच भवेद् विवेकाख्यातिने तु ज्ञानमखण्डमेतत्
॥ ४०॥ अत्रोच्यते कारणभेदमात्रात्, कार्यस्य भेदो यदि साधनार्थः । तदा हमाचैर्बहुभिः कृतं सत्, प्राप्त घटज्ञानमपि बनेकम्
॥४१॥ सामन्यमेदादथ नास्ति सोऽस्मिन् , सामग्रिककैव यतोऽत्र तावत् । कार्यस्य भेदात् यदि चात्र हेतुव्रजान्यताऽन्योन्यसमाश्रयस्तत्
॥ ४२ ॥ संस्कारेन्द्रिययोर्विलोकितमथान्यत्र प्रभुत्वं स्मृतिप्रत्यक्षप्रभवे इहापि सुश्चस्तत् कार्यभेदस्ततः ।
दत्तस्तर्हि जलाअलिस्तिश्र(?)सनाथः प्रत्यभिज्ञाविदोऽप्येकत्वे यदिहापि सैव सकला तत्कार्यता लोक्यते ॥ ४३॥ हगादयो दोषवशाच रूप्यरूपेण शुक्ति खलु दर्शयन्ति । तस्मादसिद्धो विषयप्रभेदः, सिद्धं ततो ज्ञानमखण्डमेतत् ॥ ४४॥ ज्ञानस्य सर्वस्य सगोचरत्वे, भनथा कयाचिद् विहितप्रतिष्ठे | बाह्यार्थनिह्वेतमनोरथनून् , विपर्ययख्यातिर(रु)न्मूलयिष्यति ॥४५॥
विवेकाख्यातिः।
*%%%%C
*
O
*********
********
आहुर्मध्यमका इदं रजतमित्यख्यातिरेषा यतो, रूप्यख्यातिमदत्र नो सजति न भ्रान्तित्वमस्यान्यथा । नो शुक्तिः कलधौतमित्यधिगतेः स्यात् वस्तु वस्त्वन्तराकारेण प्रतिभाति तर्हि न भवेद वस्तुव्यवस्था कचित् ।। ४६॥
अत्रोच्यते यदि न किञ्चिदिहावभाति, तत् स्याद् विशेषभणितेर्विरहप्रसङ्गः । अरूयातिरत्र च मतः किमभाव एव, ख्यातेरथाल्पतमता प्रथमे विकल्पे न स्यात् भिदा भ्रम-सुपुप्तदशासु हेतुनों वा मना(ता)ऽपि परमार्थसती न यस्मात् । पक्षे परे वितथरूपतयाऽर्थभाने, ख्यातिविपर्ययवती स्फुटमेव सिद्धा
॥४८ विपर्यये भाति यदत्र किश्चित् , तज्ज्ञानधर्मो यदि वाऽर्थधर्मः । ना....नहङ्कारसमाश्रयत्वं, बहिर्मुखत्वप्रतिभासनाच ॥ ४९॥
न चार्थधर्मोऽर्थविधेयसाध्यवैधुर्यतो बाधकबोधभावे । तद(द्वा)मतायाश्च विवाधितत्वा[न त सादसत्ख्यातिरियं प्रपद्या
॥५०॥ वि(वै)भाषिकैरुक्तमिदं न युक्तं, न सच मातीति च वाग्विरोधात् । ज्ञानार्थयोर्मेदकयोरभावे, भान्तेरवैचित्र्यविधे[:] प्रसङ्गात् अर्थक्रियायां पुनरर्थमात्रनिवन्धनेच्छादिरिहापि सोऽस्ति ।। विशिष्टरूपा तु शिव(विशिष्टवस्तुसाध्या यदि स्यान्न विपर्यय: स्यात्
॥ ५२ ॥ इत्यसत्ख्यातिः।
RRERABASAHASRA+ACA4%ARANA
*
***