________________
देवभद्रसरिविरचितः ॥ २ ॥
KARNAKSHREE
प्रमाणप्रकाशः।
SWASTER45A4%ARSWARREC%
भासन्ते च घटादयो न हि जडा भावाः कचित् संविदाकारेणेति विभिन्नमूर्तय इमे मान्या मनीषाधनैः ॥ २३ ॥
तेन यदुच्यते योगाचारेण[................. ............]ते ज्ञानमेव यदिहावभासते । तद्यथा सुखप्रमुखमवभासते च कुम्भादिस्तत् कुतस्त्याऽर्थसिद्धि: (१)
॥२४॥ यत् येन सहोपलभ्यते, नियमात् तत्र ततो विभिद्यते । चन्द्राचन्द्रो यथा परः, सर्व वस्तु तथा च संविदा ॥ २५॥ वेद्यते यदिह तम भिद्यते, ज्ञानतः खलु तदीयरूपवत् । वेद्यते च सकलं घटादिक, बाद्यवस्तु सदिति भ्रमस्ततः॥२६॥
संवेद्यमानत्वमिदं स्वतश्चेदसिद्धमर्थस्य तथा प्रतीतेः ।
अथापरस्माद् बहिरप्यसिद्धेविरुद्धमन्या च गतिर्न काचित् ज्ञानस्य स्व-परप्रकाशपरतापक्षेऽपि सम्भाव्यते, नैयत्येन सहोपलम्भ इति सन्देहादनैकान्तिकः । प्रत्यक्षादनुमानतश्च विदिते बाये च कालात्ययक्षिप्तोऽप्येष सहार्थचिन्तनविधिर्मेंदाद् विरुद्धोऽपि च ॥ २८॥ नियतः सहोपलम्भो भिन्नास्वपि कृत्तिकासु यद् दृष्टः । तेन व्यभिचारित्वं स्फुटं विपक्षेऽपि वृत्तित्वात् ॥ २९ ॥
वेद्यत्वमत्र यदि वेदनकर्म तात् (भावात्), क्रोडीकृतं ननु मिदैव ततो विरुद्धम् । चिदूपता यदि पुनस्तदसिद्धमेव, कुम्भादयः खलु जडा यदमी प्रसिद्धाः
॥ ३०॥ ज्ञानं विवादपतितं व्यवसायरूपं, बाधाप्रबन्धपरिवर्जितवेदनत्वात् ।
॥
२
॥
RAHESHANKOKANARENARSE
॥ अहम् ॥ आचार्यप्रवरश्रीदेवभद्रसूरिसूत्रितः
प्रमाणप्रकाशः ।
AA%%ASSASSIES
सच्यायनगरारम्भमूलसूत्रसनाभयः । श्रीनाभेयस्य नन्द्यासुदेशनावचनक्रमा: ज्ञान-शेयस्वरूपं यत् कलयत्येकहेलया । त्रैलोक्यमखिलं ज्योतिस्तदातमहं स्तुवे
॥ २ ॥ उपादेयमुपादातुं हेयं हातुमुपास्यते । प्रमाणमेव यत् सद्भिस्तदेवातः प्रकाश्यते
ज्ञानं स्वार्थविनिश्चयरूपमबाधं प्रमाणमेतच । ज्ञातुः पृथक् कथश्चित् प्रामाण्यं च स्वतः परतः ॥४॥ १ प्रन्थस्यास्य समाप्तेरनुपलभ्यमानत्वाद् एतद्वन्थस्य तत्कर्तुत्र नाम नोपलभ्यते, तथापि प्रकरणस्यास्य तृतीय श्लोके “प्रमाणमेव यत् सनिस्तदेवात: प्रकाश्यते" इत्युखदर्शनाद् प्रन्यस्यास्य "प्रमाणप्रकाशः" इत्यभिधानमस्माभिरुपकल्पितम् । तथा कर्तृनामोल्लेखाप्राप्तावपि च यत् प्रन्यकतः देषभद्र इति नामपरिकल्पनं तदपि तत्कृतस्तोत्रादिपन्थान्तररचनासमकक्षकरवविलोकनेन पत्तनीयक्षेत्रवसद्दिपाटकसत्कभाण्डागारस्थैतन्यपुस्तिकासहवत्येतद्वन्धरस्तोत्रादिसहभावेन चेति । अतः सम्भाव्यते प्रन्यस्यास्य तस्कर्तुश्च नामान्तरमपि कदाचित् स्यादिति । प्रयतितण्यमेतत्सम्पूर्णप्रन्यावाप्तौ विद्वद्भिरिति ॥