________________
२४%
देवभद्रसरिविरचितः
प्रमाणप्रकाशः।
प्रतीत्या यत् सिद्धं तदिह विषयो वस्तु न पुनः, प्रतीतौ तामन्यां मृगयति बुधो निष्ठितभयात् । अथैतद् यद्देशं कलयति न तद्देशगमने, तथा पश्येवं कलयति यदाऽस्त्येव हि तदा ॥ ५३ ॥ न चेदेवं विद्युद्विषयमपि विज्ञानमसति, प्रवृत्तं यत् पश्चान खलु तडितः सत्वकलता । प्रसिद्धार्थख्याति जगदुरिति वाचस्पतिसुताः, शुभोदकं तक प्रतिविहितवैरव्यतिकराः ॥ ५४॥ भ्रान्ता-ऽभ्रान्तज्ञानवर्तायतानात, माऽस्मिन् पक्षे मेदकाभावतः स्यात् । यदेशः ख्यास्येष तं तस्य चिहं पश्येत् पश्चात् प्रागसौ तत्र पेत् स्यात् शुक्ताविचत्वारमिति (?) प्रतीतौ, बाह्यार्थरूपं न विभाति रूप्यम् । तद्भाधकप्रत्ययवाधितत्वादनायविद्यावशविप्लवात् तु
॥ ५६ ॥ संवेदनाकार इहावभाति, तस्माद् बहीरूपतयेव नान्यः । बौद्धास्तृतीया इति युक्तिमात्मख्याती बदन्तः प्रतिषेधनीयाः
॥ ५७॥ प्रमाणतो बाद्यपदार्थसिद्धे, खाकारमात्रग्रहणाग्रसिद्धः। मिथ्येतरज्ञानकथाप्रणाशादेस(श)स्वतस्त्वा(स्ता)चिकवासनाया:
॥ ५८॥ नीलादिकृतः सारूप्यलक्षणो ज्ञानगत इहाकारः । प्रत्यक्षो नीलादिः स्वतः परोक्षाबहीरूपः
॥ ५९॥ ज्ञानाकारख्यातेरात्मख्यातिरिहि वर्णिता निपुणैः । सौत्रान्तिकैरियं पुनरतिकलुषा ख्यातिरिव तेषाम् ॥ ६॥
॥
४॥
यत् तुक्तसाध्यविकलं तदुपाचहेतुशून्यं यथा किल विपर्यय-संशयादि विपर्यया-ऽनध्यवसाय-संशयस्वरूपकारोपविरोधि तावत् । विनिश्चयात्मत्वमृते न युज्यते, ज्ञाने विसंवादकता विशेषणम्
॥ ३२ ॥ निर्विकल्पमपि निवयं विना, न प्रमाणपदवीं समश्नुते । भाषमाण इति तत्प्रमाणता, मा क्षिपश्च सुगतो न सौगतः
॥ ३३ ॥ किश्चाविकल्पकमनध्यवसायरूपं, युञ्जद् विनिधितिकृताववलम्बिकल्पम् । पुंसः स्वयं सुतकृतावबलस्य शवदत्तात्मजप्रजननाधिकृतेः समं स्यात्
॥ ३४ ॥ ज्ञान व्यवस्यति न व्यवहारकारि गच्छत्तणालगन........... ............................] वेदवत्त(त्ता)धागतरनुगतं खलु निर्विकल्पम् किश्चाविकल्प-[स]विकल्पकयोरभीष्टौ, यत् ताचिकेतरतनू विषयौ तथा च । मिथ्याधिरोपितमहोत्स(१)विकल्पकस्याप्रामाण्यमात्तविषयग्रहणेन बौद्धैः
॥ ३६ ।। यस्मिन् बाधा भवति विपरीतार्थनिर्णायकेन, ज्ञानं न स्यात् तदिह विलसद्धाधकं न प्रमाणम् । आत्मा व्यापी प्रकृतिजनितं विश्वमीशप्रक्लप्त, सर्वं नित्यं क्षणिकमथवेत्यादिसंवेदनं वा ॥ ३७॥ शुक्ताविदं रूप्यमिति प्रतीति, विपर्ययख्यातिमुशन्ति सन्तः ।
ARARIANRA%%ARPRAKAKAR4E6484%AKKAKE