________________
देवभइसरिविरइओ कहारयणकोसो ॥ विसेसगुजाहिगारो।
प्रव्रज्या श्रीप्रमप्रभाचन्द्रकथानकम् ५०
परेहिं अनिरिक्खिया मुंहसिरीगुणालंकिया, अणभवलसालिणो हलहराइणो राइणो । भुयंगमविभीसणं घरनिवासमासंकिउं, पवनदढसंजमा वणविहारवासं गया
॥ ४० ॥ ईसर-सेणावइ-सत्थवाह-सामंत-मंतिपमुहाणं । सामन्त्रपवनाणं सेसाणं मुणउ को संखं ?
॥४१॥ न य एत्तो वि हु अचं वनंती मोक्खसाहणोवायं । तेण तव-चरणाइसु कीरद जत्तो ददं इहरा
॥ ४२ ॥ दुपरिचयं नियघरं मुचंतु कहं व बंधुपडिबंधा ? । कह वा पइदिणपरघरभिक्खाभमणं च कीरेजा ? ॥४३॥ सिरलोओ वा अचंतदुस्सहो गुरुपरीसहस्सहणं । अण्हाण-भूमिसयणाइ कह व कई अणुड्डेजा ? ॥४४॥ एवं भवसुहविमुहा जयंति एगे तवे महासत्ता । अन्ने उ पावकम्मा पहुच ते एवमासु
॥४५॥ किं घिप्पैइ पडिवजा? न जहुत्ता जेण तीरए काउं। पजायाणं दोण्ह [वि] वितहकरणे परिचाओ ॥४६॥ न तहा य पिंडसुद्धी न खमा संघयणमदद न घिई । साहिस्संगं च तवो गिहिधम्मो ता परं जेंचो ॥४७ ।।
एवं हि दुवियता पयंपिरा तह कह पि कुचंति । जह सासणवुच्छित्ती जायह न इमं च भाविति ॥ ४८ ।। कालोचियकिरियरया जहसत्ति अमच्छरा अमाइल्ला । जयमाणा मुणिणो चिय समयस्थपरूवगा सम्मं ॥ ४९ ॥ उस्सग्ग-ऽववायविऊ आवस्सयविहिसु बद्धपडिबंधा। तकालावेक्खाए सुसाहुणो चिय पवुचंति ॥५०॥ किंच
खय उवसम मिस्सं पि य जिणकाले वि तिविहं भवे चरणं । मिस्साउ चिय पावइ खयं उवसमं पि नऽन्नत्तो ॥ ५१ ।। १ शुभश्रीगुष्यालकृताः ॥ २ क्रियेत ॥ ३ गृह्यते परिवज्या ॥ ५ ‘सामिष्वन' आसक्तिसहितम् ॥ ५ जुत्तं प्रतौ ॥ ६ 'क्लायाए प्रतौ ॥
॥३५६॥
प्रत्रज्याप्रतिपत्तिनिषेधविषयक चार्चिकम्
है।
tech4402-02-%*&+%%*&+xxx++KAAREERRRRIOR
तुह पिउणा वि हु तह कह वि संजमे सम्ममेव उजमिउं । जह तअसोहभरियं अञ्ज वि हसई व दिसिवलयं ॥१०॥ एवंविहसामग्गी कत्तो पुणरेव संभवइ परमा ? । ता सवसंगचागत्थमुजम कुणसु नरनाह !
॥११॥ बालयधूलीघरकीलणं व परमत्थविरहियं अहियं । संसारियं पि किच्चं कुसलाणं अक्खिवइ हिययं ॥१२॥
एवं बुत्तम्मि गुरूहि राइणा हरिसवियसियच्छेण । भणियं भयवं ! एवं अन्नं को जंपिउं मुणइ ? ॥१३॥ कस्स व करुणासारो परोवयारो वि हवउ अवरस्स १ । सग्गा-ऽपवग्गमज्झे सत्थाहो को तुमाहिं परो? ॥ १४ ॥ ता जाव रखकले ठवेमि भाउं इमं पभाचंदं । ताव तुह पायमूले पराजमहं पवजामि
गुरुणा भणियं भद्दय ! संपञ्जउ वंछियं तुहं हच्छं । निग्घाइजउ विग्धं धम्मस्थपवनचित्तस्स ॥१६॥ तो राया नियभवणे गंतूणं रायलोयपच्चक्खं । ठावेह पभाचंदं रायपए देह सिक्खं च
धम्मस्स य रअस्स य कमाईजहा न वच्छ! सीयंति । तह वेटेजसु अरिचकमकमेजासि य सया वि ॥१८॥ ओजासु कुसंग निस्संगे साहुणो मैंएजासु । अणुवतिञ्जसु सकुलकर्म च मुंचेजसु पमायं
॥१९॥ रायसिरी विसया वि य जइ वि हु सम्मोहकारया बाई। तह वि य तेहिं अवहियमाणसो होजसु तुमं ति ।। २० ।।
एवं तं अणुसासिय जिणभवणेसु य विसेसपूयाई । काराविऊण दीणाइयाण दाणं च दाऊण ॥ २१ ॥ १ तयशओघभूतम् ॥ २ बालकधूलीगृह कीडनमिव परमार्थविरहितम् अद्दितम् ॥ ३ भ्रातरम् ॥ ४ त्वरितम् निहन्यताम् ॥ ५ वर्सथाः ॥ ६ वर्जयेः ॥ ७ भजे: अनुवर्तथाः ॥ ८ अव्यथितमानसः ।।
LOKSCHOCALCHAKRAM
.