________________
देवभरिविरइओ
कहारयणकोसो ॥ विसेसणाहिगारो ।
॥ ३५५॥
*40*90
सम्माणिऊण संघ पसत्थदियहम्मि विहियसिंगारो । आरुहिउं नीहरिओ सहस्सनरवाहिणि सिवियं पत्तो य सूरिपासे तो उज्झियसङ्घवस्थ ऽलंकारो । पडिवो पद विहिणा सिद्धतबुत्तेणं तो देइ अमयबुद्धिं व सबसत्ताण जणियपरितुहिं । अणुसद्धिं तस्स गुरू महुरगिराए इमं पयओ इह हि भवसमुद्दे णंतसो संसरंता, कहमवि य लभते जंतुणो माणुसत्तं । तमवि कहवि लद्धुं सुद्धसद्धम्मक मक्ख मतणुबलमाउं दीहकाला लहंते तमवि हु लहिऊणार्तुच्छ मिच्छत्तलुत्ताखिलमइनयणत्ता णंतसत्ता दुहत्ता । तह कह वि जयंते पावकिथेसु नियं, जह पुणरवि णंतं णंत कौए वसंति इय बहुतम वेलुब्बुह निब्बुडणेहिं भवजलहिनिमग्गा जाणवत्तं व दिक्खं । वणपणीं सवाऽलद्धपुढं, कहमवि य लहंते पुढपुनेहिं केई पडिपुत्रमिमं तुमए य पावियं कह वि दिवजोएण । ता बाढमध्यमाओ कायवो सङ्घद्दा एत्तो जयमेव आसियां संचरियवं सचक्खुवावारं । उवओगपुव मिउ-महुर-मणहरं भासियां च जयणाए संहयवं भोत्तवं चत्तराग-दोसं च । पंडिले हियप्पमजियभूमीए ठाइयां च
॥
२२ ॥
॥
२३ ॥
॥ २४ ॥
॥ २५ ॥
॥ २६ ॥
॥ २७ ॥
।। २८ ।। ताहि
॥ २९ ॥ ॥ ३० ॥
१ शुद्धसद्धर्मकर्मक्षमतनुबलम् ॥ २ अनुच्छ मिध्यास्य प्ताखिलमतिनयनत्वात् ॥ ३ 'अनन्तकाये' निगोदमध्ये इत्यर्थः ॥ ४ बहुतमनेोनिनः ॥ ५ तीर्थकर प्रणीतमित्यर्थः ।। ६ त्वया ।। ७ शयितव्यम् ॥ ८ प्रतिलिखित प्रमार्जितभूमौ स्थातव्यम् ॥
*****.
अममत्तमिंदियजओ अकसाइतं च पिंडसुद्धी । जयसमयं आवस्सयविहीसु सह वट्टियां च विणओ य सया किचो बाल-गिलाणाइयाण जहसतिं । अकलंकसीलपालण मणुट्टियां च जाजीवं एयविवरीयचारी हिंसाकारी अहिंसगो वि भवे । न पमायाओ वि परं हिंसाए पयं जिणा चिंति धनो तुमं महायस ! सीलभर [.. ...] समुद्धरणधीर ! | माणुस्सजम्म जीवियफलं च तुमए परं पतं एयस्स पभावेणं पालिअंतस्स सइ पयतेण । जीवेहिं अणंतेहिं दुक्खाण जलंजली दिनो चिंतामणी अउवो एयमपुढो य कप्परुक्खो ति । एयं परमो मंतो एयं पैरमामयं चैव एयस्स कए धीरा रअं रडं पुरं पुरंघीओ । पडिबंधबंधुरं बंधुलोयमवहाय निक्खता तिलोयसुयसासणा अतुलरूवनिन्भासणा, अतुलबल-विकमा पयडियपहाणकमा । जिदिउस भाइणो विजियघोररागाइणो, चैइंसु भवसंभवं सुहमवेक्खिउं संजमं छखंडभरहाहिया नवमहानिहीसुंदरं, पहयरयणुब्भर्ड हरि-करिंद-जोहाउलं । तणं व पडसंगयं लहु समुज्झिउं चकिणो, नरिंदसिरिमुत्तमं भरहमाइणो निग्गया
।। ३९ ।।
१ जगत्समत्वम् ॥ २ सदा ॥ ३ परमामृतम् ॥ ४ त्रिलोकविख्यातशासनाः इत्यर्थः ॥ ५ तत्यजुः ॥ ६ प्रभूतरत्नोम् ॥ ७ तृणमिव ॥
॥ ३१ ॥
॥ ३२ ॥
॥ ३३ ॥
॥ ३४ ॥ ।। ३५ ।। ॥ ३६ ॥
॥ ३७ ॥
।। ३८ ।।
অএক
प्रव्रज्यायां श्रीप्रभ
प्रभाचन्द्रकथानकम्
५० । प्रब्रजितं
प्रति गुरोः अनुशिष्टि:
॥ ३५५॥