SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ देवमद्दसूरिविरइओ कहारयणकोसो ॥ विसेसगुणाहिगारो । ॥३५७॥ এঅ हियं पवज्जामि-त्ति जाव परिभावेइ ताव समुच्छलिओ कणिट्ठसुयमंदिरे अमंदरुयमाणीणमंतेउरीणं हाहारवो । 'हा हा ! किमेयं १' ति विहिओ राया । एत्यंतरे पविडा वेगागमणवस विगलियउत्तरीया दीहं नीससंती अच्छिन्नर्णितबाहष्पवाहपंवाणियाणणा 'देव ! परित्तायह परित्तायह अणजेण हीरमाणं कयंतेण रायसुयं पउमनाभं' ति पर्यपमाणी संतिमई नाम कुमारधावी । 'अरे रे ! को एस कयंतो मह जीवंते चि मह सुयं हरइ ? त्ति करवालमायेंडिऊण कोवभरविरइयभालभिउडिभीमाणणो धाविओ वेगेण राया । पायवडिएहिं विन्नत्तो अंगरक्खेहिं-देव ! कयं संरंभेण, अंगीकरेह धीरिमं, न विसओ एस पोरिसस्स । एवं च मणागमुवसंतकोवावेगो गओ सुयसमीवं । सो वि तबेलं चिय च्छिन्नाउयकम्मो पवनो पंचतं । 'हा वच्छ ! कहिं गओ सि १ देहि पडिवयणं' ति रुयंतो मुच्छानिमीलियच्छो पडिओ महीए महीवई । कह कह वि अणुसासिओ परियणेणं । कथं च उडदेहियं कुमारस्स । गएसु य के चिरेसु वि दिणेसु सरीर गेलभेण य सुगविओगदुक्खेण य संतप्यमाणो कहं पि जिर्णवयणविमरिसुप्पन्नविसुद्धभावो भूवई अप्पाणमणुसासिउं पवत्तो मेरे जीव ! कीस विलवसि ? खिञ्जसि १ रुयसी य ? वेवसि य बाढं ? । पियजणविओग-रोगाइतिक्ख दुक्खो खो हे वि ॥ १ ॥ किं न विचितेसि ? जयम्मि तं कुलं नत्थि जत्थ नो बुत्थो । पिइ-माह-पुत्त बंधव पडिबंधो वा न संपनो ॥ २ ॥ १ अच्छिन्ननिर्यद्वाष्पप्रवाह प्रम्ला नितानना ॥ २ आकृष्य कोपभरविरचितभालभृकुटिभी माननः ।। ३ 'और्ध्वदेहिकम्' मृतकार्यम् । ४ कहिं पि प्रतौ ॥ ५ जिनवचनविमर्शोत्पन्नविशुद्धभावः ।। ६ जगति ॥ ॥ ५ ॥ न य तविओगवसओ परिदेवण-रुयण-ताडणाइ बहुं । कुणमाणो वि हु बहुसो तुममणुपत्तो सुहलवं पि न य गरुयरोगजोगे वि पीडियंगस्स विलवणाईहिं । जाया सुहासिया किंतु दढयरं पावपरिवुड्डी पृक्कय दुकयाणं दुच्चिन्नाणं इहं उइन्नाणं । सयमणुभवणं' मोत्तुं नो मोक्खो मुणसि न इमं पि १ पियजणविओगदुक्खं तितिक्खियं किं न सगरपमुहेहिं १ । बारवइनयरिदाहे किं वा नो हलहर-हरीहिं ॥ ६॥ किं व न सरीरवियणा वीरजिणाईहिं धीरपुरिसेहिं । संगमयपमुहविहिया सहिया सपरकमेहिं पि ? तेहिंतो वि हु किं गुरुपरकमो ? तविणासकुसलो वा ? । जं सहसि न तं सम्मं अवहंतो चित्तसंतावं माइंदजालसरिसं अहवा गंधवनगरपडितुल्लं । किं पाव ! न बुज्झसि तँ सयण-सरीराइ सहमिमं ? होऊण सासयं जइ असासयं होइ होउ ता सोगो । सो विहलो पढमं चिय सवत्थ विणस्सरसरूवे एवं च परमविसुज्झमाणसुभावो 'अलमित्तो जीवियद्वेणं' ति निच्छिऊण, रजे नियपुत्तं निवेसिऊण य गओ कुमारनंदिमुणिंदसमीवे । परमभत्तिब्भरपुरस्सरकय सिरोनमणो जंपिउं पवत्तो—भयवं ! नियंसामत्थाणुरूवपालियदुवालसवयस्स समणोवासयस्स पब काउमसमत्थस्य समीवोवट्टियमरणस्स किं काउं जुञ्जइ ? ति । ॥ १० ॥ गुरुणा भणियं - महाराय ! संलेहणा । सा पुण दुविहा- दबओ भावओ य । तस्थ दवओ धण भवण-सयण परियण१ णं वोतुं प्रतौ ॥ २ तेभ्यः ॥ ३ मायेन्द्रजालसदृशम् ॥ ४ त्वम् ॥ ५ निजसामर्थ्यानुरूप पालितद्वादशत्रतस्य ॥ ॥ ३॥ 11 8 11 || 6 || ७ ॥ ॥ ८ ॥ ॥ ९ ॥ प्रवज्यायां श्रीप्रभ प्रभाचन्द्रकथानकम् ५० । आत्मानुशासनम् ॥३५७॥ संलेखनायाः स्वरूपमतिचाराय
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy