SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ARCH देवभद्दसूरि-5 विरहओ कद्दारयणकोसो ॥ विसेसगुणाहिगारो। ॥३५२॥ 1464 प्रव्रज्या श्रीप्रमप्रभाचन्द्रकथानकम् को नाम कुणइ दुकरमेवंविहधम्मकम्मपारंभं ? । पायं वेरग्गमई मइमंताण वि खणं एक ॥ २ ॥ ते गंत च्चिय जे कालधम्मयं उवगया अकयधम्मा । उअमियमेवमिह जेहिं ते परं के वि जंह विरला ॥३॥ को न निसामह समयं १ को नेक्खइ खणविणस्सरं सवं? । को वा न विभावह भाविरं च मरणं सरीरीण ? ॥ ४ ॥ को वा सुगुरुवइ8 धम्मुवएसं धरेइ नो हियए ? । कस्स व न बल्लहं मोक्खसोक्खमक्खंडमक्खइयं ? ॥५॥ किंतु चलचित्चयाए तदणुट्ठाणक्खणम्मि खीणंगा । भग्गुच्छाहा हच्छे पच्चोसकंति गरुया वि देवेणं पुण तं किं पि साहसं ववसिय बसिवरेण । जं असमसाहसाण वि सहसा चित्तं चमकेह एसो वि देव ! परमोवयारभावेण नाडयविहाया। धम्मगुरू विव तुम्ह सविसेसं पूहउँ जुत्तो ॥ ८ ॥ एवं च निसामिऊण मणागमुवसंतसोगावेगो 'तह' ति सम्म पडिवजिय सिरिप्पभनरिंदो तं रंगमल्लं महामोल्लदोगुल्ल-मंडणाईहिं पूएइ, रजकजाणि य चिंतेइ ति । एवं वचंति वासरा । एगया य सो सिरिप्पभपुहईवई पभाचंदेण समं समणसीहसीहाभिहाणमुणिपुंगवसमीवे सम्ममुवगम्म पाणिवहविणिवित्तिपमुहबारसविहसावयवयधम्म पवजेइ, तदेगचित्तो परिपालेड य । तप्पालणपरस्स य वच्चंतेसु दिणेसु तैद्धम्मपवित्तिवित्तंतसवणसंभावियाविजिगीसुसरूवेण अरिदमणमेइणीवहणा पारद्धो उबद्दविउं अवंतीविसयसीमागामनिवहो । मुओ य १जगति ॥२ णोति आगममित्यर्थः ॥ ३ मोक्षसौख्यम् अखण्डम् अक्षयिकम् ॥ ४ भमोत्साहाः शीघ्रं प्रत्यवयस्कन्ते ॥ ५ नाटकविधाता ॥ ६ महामूल्यनुकूलमण्डनादिभिः ॥ ७ तद्धर्मप्रवृत्तिवृत्तान्तश्रवणसम्भाविताविजिगीषुस्वरूपेण ॥ ||३५२॥ ABKESHWARROAD -REARRIA8% AA-%A4%AAAAA S सा का वि य रूवसिरी जा देवाणं पि नेव संमवइ । अविवनं लायनं उग्गा सोहग्गलच्छी वि अहह ! कहं धाउभर्व पि देहमेवं हरी पसंसेइ ? | अइभूरिवयणवित्थरमवहत्थिय देव-दणुवरणो ता तं गंतूण सयं पेहेमो इति विभाविउं दोनि । कयवुड्डविप्परूवा देवा तं नयरमोहन्ना अत्रान्तरे विस्मिता राजपुत्रादयः 'किमतो भविष्यति ?' इति सावधानाः शुश्रुवुःदूरयराओ देसाओ राहणो रूवपेहणढाए । आय म्ह भो पडीहार ! कहसु सिरिचकवडिस्स एवं भणिउं चिट्ठति जाव ता ज्झत्ति लद्धपडिवयणो । सविणयजोडियपाणी ते पडिहारो पवेसेह ॥ २ ॥ राया वि तक्खणं किर न्हाणट्टमुवडिओ समग्गाई। आभरणाई विमोत्तुं केवलकयकडियडकडिल्लो ॥३॥ देरिसायं देमि सुद्देसपहसमकिलंतकायाण । महरूवमेत्तपेहणनिमित्तमिहई उवगयाण ॥ ४ ॥ एयाण तवस्सीणं ति चिंतिउं चत्तपत्थुयपयस्थो । अभिमुहमभिवÉतो पलोइओ थेरविष्पेहिं अह हैरिसवियसियच्छा अहोऽइमेरं इमस्स सुंदेरं । अन्ना य रूवलच्छी किं पि अघुवं च लायनं सचं महागुभावेण बंजिणा जंपियं च तं तइया । अञ्ज पि तदुत्तसविसेसदेहसोह व भाइ इमो । १ भविवर्णम् ॥ २ अपहस्तपित्वा देवदनुजपतीन् ॥ ३ बुद्धिवि प्रतौ ।। ४ केवल कुतकटितटकटिवत्रः ॥ ५ दर्शनं ददामि मुदूरदशपथश्रमलाग्सकायेभ्यः ॥ ६ मम रूपमात्रप्रेक्षणनिमित्तम् इहोपगतेभ्यः ॥ ७ वक्तप्रस्तुतपदार्थः ।। ८ हर्षविकसिताक्षौ अहो ! अतिमर्यादमस्य सौन्दर्यम् ।। ९ 'वं वेध ला' प्रती ॥ १० इन्द्रेण ॥. AHARANASIASRAS
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy