SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ 45 देवभइसरिविरइओ कहारयणकोसो ॥ विसेसगुपाहिगारो। ॥३५॥ प्रवज्यायो श्रीप्रमप्रभाचन्द्रकथानकम् ५०। इय अवरोप्परपेहण-परिभावणवड्डमाणपरितोसो। ते दहूँ चकहरो भणइ अहो ! ठाह खणमेकं ॥८ ॥ जाव अहं कयण्हाणो गिण्हामि विसिढवत्थ-ऽलंकारं । तो पेच्छेजह पुणरवि तह ति पडिवजिउं तियसा ॥९॥ विगमिय मुद्दुत्तमेकं जाव पलोयंति तं महीनाहं । ता मैउलियमुहसोहा विच्छाया ज्झत्ति ते जाया ॥१०॥ 'अहह ! किमेतत् ?' इति सर्वे सभ्याः साकृतं परस्परमुदीक्षामासुः । पुचमणलंकियम्मि वि मइ दिटे सुट्ट हरिसिया तुब्भे । इन्हि न्हाए वि अलंकिए वि दीसह संसोगब किं कारणं ? ति पुट्ठा य चक्किणा ते भणति महिनाह ! । संपइ तुज्झ सरीरे संकंता वाहिणो सत्त ॥२॥ तेवसपणस्समाणंगरूव-लायन-वन-कंतिगुणो । वसि तुम ति अम्हे पडिवना सोगसंभारं ॥ ३॥ रमा भणियं कह नञ्जए इमं ज्झत्ति रोगसंभृई ? । ता सिट्ठजहट्ठियसवपुञ्चसुररायवुत्ता पायडियनियसरूवा गिबाणा पडिगया जहाभिमयं । बेरग्गोवगयमई चकहरो अह विचिंतेइ भवण-धण-जुवइ-चउरंग[संगहो जस्स कीरइ निमित्तं । जातं पि सरीरं पउरवाहिनिहुरं असारं च ॥६ ॥ ता किं इमिणा निकजएण अज वि य पोसिएणं मे ? । गिण्हामि फलं एत्तो विर्णस्सिराओ सरीराओ ॥७॥ एवं विभाविऊणं एस महप्पा समगमवि संगं । उज्झइ गिण्हइ य लहुं पवजं उयह निरवलं ॥ ८ ॥ १ ठाण ख प्रतौ ॥ २ व्यतिकम्येयर्थः ॥ ३ 'मुकुलितमुखशोभी' क्षीणमुखकान्ती ॥ ४ सशोकौ ॥ ५ तशप्रणश्यमानास्पलावण्यवर्णकान्तिगुणः ॥ ६ शिष्यवास्थितमर्वपूर्वमुरराजवृत्तान्तौ ॥ ७ कज्जुए प्रती ॥ ८ विनश्वरात् ॥ २. पश्यत ॥ ॥३५१॥ NIRNARRORAKARNAKHRISSARKARNAGAREKREKAXA%%ar परिमलमिलंतभमरालिमणहरो एस केसपन्भारो । निवडइ सिराओ सिर्यकुसुमरेहिरो करयलविलुत्तो ॥९ ॥ उयह मणिमउड-हार-[ऽद्धहार]-कडयाइभूसणसमूहो । इमिणा महीए चत्तो निम्मल्लं पिव अवमाए ॥१०॥ ओ! पेच्छह विलवह कह विमुकपोकारनिम्भरनिनाय । नायगरहियं दुहियं रुयंतमंतेउरं पुरओ? ॥११॥ हा सामि ! सामि ! किमजुत्तमेरिसं असरिसं समारद्धं । तुमए कर्ज ? ति पयंपिरो य रोयइ दहं लोओ ॥ १२॥ छ । इह तह कहं पि निक्खमणवइयरो तेण तस्स संचविओ। जह सिरिचंदनरिंदो तवेलं जायवेरग्गो ॥१॥ तं किं पि सुहज्झाणं पडिवनो जेण तक्खणं चेव । संजायजाइसरणो सुमरियचिरपढियसुत्तत्थो ॥२॥ सयमेव पंचमुट्ठियमणुडिउं लोयकम्ममह समणो । होऊण चत्तसंगो नीहरिओ रायभवणाओ ॥३॥ एत्यंतरे पायवडिय सायरं 'देव ! किमेयमारलु तुम्भेहिं ? नडविलसियमेयं, कहिं सणंकुमारे १ कत्थ वा तनिक्खमणं' ति पयंपिरं पि रायलोयमवगनिऊण विहरिओ जहामिमयं पेयरिसी। अह अचतपिउविओगसोगगग्गिरगिरं सिरिप्पभरायसुयं अणिच्छतं रायपए पभाचंदं पि जुवरायपए निवेसिऊण रायलोएण भणियं मा कुणह जणगसोगं असोयणिजो खु सो महाभागो । खलमहिल व विमुक्का जेण समग्गा वि रायसिरी ॥१॥ १सितकुसुमराजमानः करतलविलप्तः ॥ २ विमुक्तापूरकारनिर्भरनिनादम् ॥ ३ प्रजल्पिता ॥ ४ दवितः ॥ ५ सातजातिस्मरणः स्मृतचिरपठितसूत्रार्थः ।। |६ पञ्चमुष्टिकमनुष्टाय लोचकर्म ॥ ७ 'मणं पि ५० प्रती ॥ ८ राजर्षिः । अथ अत्यन्तपितृवियोगशोकगद्गदस्वरम् ॥ RRRRRARTHAKAKKAR*****690+%+२%ARAKAKAsts*
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy