________________
देवभहससि विरइओ कहारयणकोसो॥ विसेसगुपाहिगारो।
प्रव्रज्यायां श्रीप्रमप्रभाचन्द्रकथानकम् ५०।
॥३५॥
गापाणिग्गहणं च । पुवकयसुकयाणुसरिससुहेण सवे गर्मिति कालं ।
एगम्मि य अवसरे सभामंडवासीणस्स नरवइणो जहोचियं च निसभेसु सिरिप्पिभ-]प्पभाचंदकुमारपमुहरायलोएमु आगंतूण भूमियलचुंबिणा मत्थएण पणमिऊण विन्नत्तं पडिहारेण देव ! कहवयकुसलसेलूसपरिखुडो भरेहरहस्सविहन्नू रंगमल्लो नाम सुत्तहारो संखेवनिबद्धसणंकुमारनाडयनिबंधो तुम्ह पायारविंदं दहमिच्छति । 'सिग्धं पवेसेसु त्ति अभणुनाओ रना । 'तह' ति संपाडिओ णेण रायाएसो । पविट्ठो सुत्तहारो । अथ त्रिपताकं करं कृत्वा उवाच
षट्खण्डामवनि निधीन् नव चतुःषष्टिं सहस्राणि च, स्त्रीणां क्षोणिभुजां तदर्धमपरं द्विः सप्त रत्नानि च । यस्त्यक्त्वा तुणवद् भवातिविधुरी जैनं व्रतं शिश्रिये, राजर्षिः स सनत्कुमार इह ते भूपाल! भूयात् श्रिये ॥ १ ॥
अह नाडयावलोयणकोऊहलियरायसुयावरोहेण नरवडणा तदभिणयणहेउं सविलासा पेसिया दिट्ठी सुत्तहारम्मि । तओ नियकुसलयाए जाणिऊण तदभिप्पायं 'भो भो सभावत्तिणो सिरिचंदनरिंदपुरस्सरा! निसामह महाणुभावस्स सणंकुमारस्स वित्तं' ति जपतो सुत्तहारो संखेवओ च्चिय पयट्टो तैमभिनविउं । जहा
हत्थिणउरपुरपहुणो सणंकुमारस्स रायसीहस्स । छक्खंडभरहवइणो रजसुहं भुजमाणस्स अप्पडिमरूवलच्छीविच्छडपलोयणेण परितुह्रो । सोहम्माए सभाए सको देवाण साहेइ
॥ २ ॥ भो भो सुरा ! पलोयह सणकुमाररस चक्कवट्टिस्स । पुञ्जियसुहनिम्माणकम्मनिम्मायमुत्तिस्स
॥ ३॥ १ नाव्यशावरहस्यनिपुणः ॥ २ 'भभावाणुना प्रती ॥ ३ तद् अभिनेतुम् ॥ ४ पूर्जिलशुभनिर्माणन:मकर्मनिर्मितमूतः ॥
सनत्कुमारनाटकप्रवन्धः
॥३५॥
MAHETRASWA5%AKSHARASIARRHERECRCHESCREENSAR
उज्झिज्जंतु कुसीलसंगा, सेविजंतु भुजो सुतवस्सिणो ति । तेण भणियं-आ पाविढे! दुट्टमुहे ! केण सिटुं तुह एयं ? किं न पेच्छसि अणवरयपावपसत्ता वि मंच्छियाइणो आरोग्गविग्गहे जहिच्छ वियरंते ? जं मम पुरो भुजो भुजो धम्म पोकरसि त्ति । एवं च तेण तजिया लजिया सा मोणमल्लीणा | तहा वि वित्थरिओ सवत्थ वि अवनवाओ, जहा-पवनधम्मगुणभंगसंभवो सबो एस दोसो त्ति । एवं सो अविमंसियनियदोसो अजायपच्छायावो दुक्खनिवहं अजसं च उवजिऊण मओ चाउरंतसंसारकंतारपहदीहपहिओ जाओ त्ति ।
इय उभयभवियकल्लाणपेहियाणं जणाण निम्भंतं । उप्पाद निरवजा पञ्चक्खाणे मई सम्म किं च उवेक्खा अविही अप्परिणामो य वीरियाभावो । पच्चक्खाणे दोसा सोग्गइगामीण नो हुंति एवं फासिय पालिय सोहियमह तीरियं च किट्टिययं । आराहियं च एवं सुविसुद्धं चिंति समयन्नू ॥ ३ ॥ सीयालभंगसयभावणा य गुणकारिणी ददं एत्थ । मेयप्पमेयविनाणविरहओ न हि हिएं रमह ॥४॥ अपि च
प्रत्याख्यानादाश्रवद्वाररोधस्तस्मात् तृष्णा मूलतश्च व्यपैति । तध्वंसाचोत्पद्यते सत्प्रशान्तिस्तस्याः प्रत्याख्यानचेष्टाविशुद्धिः
॥१॥ तस्याः शुन्या चारुचारित्रभावस्तस्मात् सद्यः कर्मणां स्याद् विवेकः । तत्पार्थक्यात् कर्मघातस्ततोऽपि, ज्ञानावाप्तिर्मोक्षलक्ष्मीस्ततोऽपि
॥२॥ १ मात्स्यिकावयः 'आरोग्यविमदाः' नीरोगदेहाः ।। २ अविराष्ट्रनिजदोषः ॥ ३-पथदीपथिकः ॥ ४ -प्रेक्षितानाम् ॥ ५ हदि ॥
RANAMICRACKESAKX
प्रत्याख्यानस्य दोषादि तन्माहात्म्यं च
५९