SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ M देवभदबरिविरइओ| कहारयणकोसो ॥ विसेसगुमाहिगारो। ॥३५॥ 645KAK प्रव्रज्यायां श्रीप्रमप्रभाचन्द्रकथानकम् स्सामि' ति कयनिच्छओ जुवराय पभाचं रजकले निजुजिऊण नीहरिओ नयराओ, पत्तो नियदेससीमासंधि । परोप्परं समीचमुवागयाई दोनि वि बलाई । पयट्टो समरवावारो । कई चिय: अइगरुयकोवभडमिउडिभीम, सोडीरिमपाविपविजयसीम । भूनाहिं भूवर जुज्झि लग्ग, अणवस्यमुकसरझसरवग्ग ॥ असवारवीर समवग्गिएहिं, खग्गाउह उद्विय खग्गिएहिं । करिघळई मिडिय पडिकरडिपति, कयदसणघाय मसि-मेहकति ॥ असिदंडलुणिय निवडत छत्त, नं जयसिरि उज्झिय अग्धपत्त । पवणुद्धय घय उद्धृपयंत, नं केउ सहहिं नहि उग्गमंत ॥ सुहडंगि लग्ग नाराय तिक्ख, कीणासमुक नं नियकडक्ख । महि रुंडमुंडमंडिय असेस, नजद खयसमयह निविसेस ॥ १ अतिगुरुककोपभर अकुटिभीमः, शौण्टीरिमप्राप्तविजयसीमः । भूनाभैः न भूपतिः बुद्धे नमः, अनवरतमुक्तारमसरवर्गः ॥२ अश्ववारवीराः 'समवर्गिकैः' अश्ववारैः, समायुधा उस्थिताः खनिकैः । करिषटाभिः सङ्गता प्रतिकरटिपतिः, कृतदशनधाता मधीमेषकान्तिः ॥ ३ असिदण्डलूनानि निपतन्ति च्छत्राणि, इब जयश्रिया उम्लिानि अर्धपात्राणि । पवनोखता यजा उर्द्धमुत्पतन्तः, केतवः इव राजन्ते नभसि उगच्छन्तः ॥ ४ "लुनिय प्रती ॥ ५ सुभटाले लमा नाराचास्तीवणा कीनाशेन मुका व निजकळाक्षाः । मदी रुष्टमुण्टमण्टिता अयोधा, जायते क्षयसमयेन निविशेषा॥ K AR+%%**** ॥३५३॥ ORERAKKAKKARKI****KRAHASRAN+ ** *************** पम्मुकहकहुंकारमीस, अद्धिंदुलुणिय सुहडाहं सीस । उद्धच्छलत रेहंति केव १, हरिखंडिय रावणमुंड जेव ॥ रणनूररवाऊरिय दियंत, दुक्खेण नाइ नाइ रसंत । रुहिरारुण रेहहिं भुवि वियंड, सतडिच्छड नं नवमेहखंड ॥ सरपहरकिलामिय तुरयथट्ट, निम्भग्गमणोरह जिह पयट्ट । पडिसत्तुसेन्नु अइनिरु चिसन्नु, भयभीयई गिरिकुहरई पवन्नु । कइवयनरजुत्तउ, जगि विगुत्तउ, तयणु पलाणउ अरिदवणु । अंगीकयखत्तह, धम्मासत्तह, खंडण सकइ चलु कवणु ? ॥१॥ एवं च विहेलियनामस्थे पउत्थे तम्मि पत्थिवे उवलद्धविजओ सिरिप्पभो गया अमेसि पि नरिंदाणं दिन्नचित्तचमकारो समामओ नियनयरं । जायं वद्धावणयं । परितुट्ठो पभाचंदो। तिवग्गसंपाडणपरं च रञ्जसिरिमणुभुजंताण ताण १ प्रमुक्तहकाधारभीषणानि, भन्तुखनानि सुभटानां शीर्षाणि । ऊर्दोच्छलन्ति राजन्ते कथमिव !, 'इरिसण्डितानि' वासुदेवखण्डितानि राबणमुण्डानि यथा ॥ २ रणतूररवापूरिताः दिगन्ताः, खुःसेन इव ज्ञायन्ते रसन्तः । रुधिरारुणाः राजन्ते भुवि.........सतटिच्छटा इव नवमेघवण्डाः ॥ ३ शरत्रहारकान्तः तुरगसमूहः, निर्भाग्यमनोरथा इव प्रवृत्तः । प्रतिशत्रुसैन्य अत्यन्त विषण्णं, भयभीतं गिरिकहराणि प्रपन्नम् ॥ ४ कतिपयनरयुक्तः जगति विगुप्तः तदनु पलायितोऽरिदमनः । ममीकतक्षात्रस्य धर्मासक्तस्य खण्डने शक्नोति बल कतरत् । ॥ ५ निकलनामार्य इत्यर्थः ॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy