SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ देवमइसरित विरइओ कहारयणकोसो॥ विसेसगुपाहिगारो। ॥३४४॥ है प्रत्याख्याने भानुदच४ कथानकम् ४९। किइकम्मविहिपउंजणपुर्व सम्मं तिगुत्तिगुत्तस्स । पच्चक्खाणं जं किर विणयविसुद्धं तयं जाण ॥ २५ ॥ अणुभासह गुरुवयणं अक्खर-पय-वंजणेहिं परिसुद्धं । पंजलिउडो अभिमुहो तं जाणसु भासणासुद्धं ॥ २६॥ कंतारे दुब्भिक्खे आयके वा महइ समुप्पो । जं पालियं न भग्गं ते जाणसु पालणासुद्ध ॥ २७॥ रागेण व दोसेण व परिणामेण व न दृसियं जं तु । तं खलु पचक्खाणं भावविसुद्धं मुणेयवं ॥ २८॥ इय छबिसुद्धिसारं पचक्खाणं पवञ्जमाणस्स । अचिरेण कम्मनिजरणमुत्तमं जायइ जियस्स ॥ २९॥ जो पुण इह आलस्सं कुणइ अवस्सं स अप्पणो सत्तू । इह अन्नत्थ व जम्मे लहइ दुहं भाणुदत्तोब ॥३०॥ [तथाहि-अस्थि कासीजणवए वयणिजविरहियजणनिवहपरिगओ गो-महिसि-पम-सस्ससंपत्तिसमिद्धो धनप्पूरो नाम गामो । तत्थ सबकालवत्थचो भाणुदत्तो नाम पणिओ । देवई भजा । सो य सकुलकमागयट्टिईए कुडूंचं निधाहेइ, धम्मकओसु न तहा अभिरमइ । एगया य तस्स परमसबन्नुधम्मविहिबिहन्नुणा तम्गामनिवासिण चिय सिबसेणसेट्ठिणा समं पणयमावो जाओ। परोप्परपरमपरितोसेण य वच्चंतेसु वासरेसु सेट्टिणा भणिओ भाणुदत्तो-भद्द! धम्मक सु तुम बाढमणुञ्जओ दीससि, न जुत्तमेयं कुसलबुद्धिणो, धम्मत्थपरम्मुहो हि पुरिसो पसु व्व असाहगो' ससमीहियत्याण, अंघो व्व न पलोयणापचलो जुत्ता-जुत्तकज्जाणं, केवलमणवरयसमुप्पज्जमाणमाणसकुविपप्पविक्विपमाणो तं किं पि १ "हया स' प्रती । महति ॥ २ सुद्धिं मु प्रती ॥ ३ 'गो असमी प्रती ॥ ॥३४॥ SAWANTWASAKAREKARWACHAR इय अणुसासिय ससिभूवई सुरो नियपयं समणुपत्तो । राया वि तयणु सविसेसकाउसग्गाइधम्मपरो ॥३॥ इह-परभवे य परमं अभुदयं जसमतुच्छमणुपत्तो । इय काउसग्गकिचं कामियसिद्धीण परमपर्य ॥ ४ ॥ एत्तो चिय साहूण वि अभिक्खणं काउसम्ममुवइ8 । अभंतरतवरूवत्तणेण कम्माण निजरणं ॥५॥ अपि च यद् वलद् बजदपि क्रकचं सिताग्रं, काष्ठं सुनिष्ठुरमपि प्रसभं भिनत्ति । तद्वत् त्रिगुप्तिपरमश्चिरकमें कायोत्सर्गो निसर्गनिरवग्रहशक्तिरेषा यथा यथाऽस्मिश्च विनिश्चलानामङ्गान्युपाङ्गानि च यान्ति भङ्गम् । तथा तथैतत्प्रतिबद्धश्रद्धा, भञ्जन्ति कर्माष्टविधं हि सन्तः ॥ २॥ किनकायोत्सर्गों यदि हि निखिलक्लिष्टदुष्टाष्टमेदस्फूर्जकर्मप्रचयदलनप्रत्यलो नाभविष्यत् । तत् किं साक्षाद् भुवनगुरवः केवलालोकलाभात, पूर्व सर्वेऽप्यवहितधियो नूनमेनं व्यधास्यन् ? ॥३॥ इत्युज्झितानिष्टविचेष्टितेऽस्मिन् , स्पृष्टे च दृष्टेऽपि च तत्वविद्भिः । न मोक्षमार्गप्रतिकूलबुद्धि, विहाय शेषः कुरुते प्रमादं ॥४॥ ॥ इति श्रीकथारस्नकोशे कायोत्सर्गविधानचिन्तायां शशिराजकथानकं समाप्तम् ॥ ४८॥ : कायोत्स गैस्य माहात्म्यम् RRRRRRRRRENSION १ मोक्षमार्गात प्रतिकूला बुद्धिर्यस्य स तम् विहाय 'शेषः' इतरः प्रमादं न कुरुते इत्यर्थः ॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy