________________
देवमहसूरिबिरइओ
कहारयणकोसो ॥ विसेसगुणाहिगारो । ॥ ३४५॥
तेण पगुणीकओ सो सेट्टिणा पुढं व पयट्टो भासिउं । एत्तो धम्मुखमं भद्द ! करेजासि' त्ति भणिय गओ सेट्ठी जहागयं । इयरो वि तद्दिणाओ आरम्भ 'परमोक्यारि' त्ति परमं सिणेहमुहंतो देवं व गुरुं व सेडिं आराहिउं पवतो । कयनियघरकओ य सेट्टिणा समं वच्चइ जिणमंदिरेसु, पज्जुवासई मुणिजणं, दवावेई दीणाईणं दाणं, उवचरह साहम्मियवग्गं, नवरं थेवं पि न गिण्हइ पश्चक्खाणं ।
अवश्वासरे य भणिओ सेट्टिणा - भो महायस ! थेवं पि पञ्चक्खाणं घेत्तुमुचियं महाफलं हि गिजद इमं समय सत्थे, किं न सुयं तए ईसिविराहियपच्चक्खाणस्स वि दामन्नगस्स सुहपजवसाणं फलं ति । भाणुदेवेण भणियं न सुयं पुवं, ता सासु चि । सेट्टिणा जंपियं-निसामेसु -
रायपुरे नगरे एगस्स कुलपुत्तगस्स जिणधम्मवियङ्केण जिणदास सावरण समं मेत्ती जाया । उचियसमए य 'धम्मसीलो' त्ति दिनं से जिणदासेण जावजीवियं मंसपच्चक्खाणं । पडिवन्नं च भावसारमणेण ।
अन्नया जायं दुब्भिक्खं, पलीणा धनसंचया, मंसभक्खणाईसु पयड्डो लोगो । सीयंते कुटुंबे सो वि कुलपुत्तगो सयणेहिं निम्भच्छिऊण पेसिओ मच्छग्गहणत्थं । गओ य तयणुवित्तीए, पक्खित्तं जालं महद्दहे । कुटुंबभयं संसारभयं च उबतेण य [ते] तिभि वारा ओगहिया मुक्का य मीणा । नवरं कह वि विराहिओ एगस्स मीणस्स एगो देहावयवो 'वरं पाणचाओ, न नियमभंगो' ति कयनिच्छओ छुहाभिहओ मओ एसो, उबवनो य रायगिहे नयरे मणियारसेट्ठिणो पुत्तत्तणेणं । पह१ पूर्वमिव ॥ २ ईषद्विराधित प्रत्याख्यानस्य ॥ ३ 'अवगृहीताः संगृहीताः ॥
द्वियं च दामन्नगो त्ति से नामं । अडवारिसियस्स य तस्स केणावि दुकम्मविलसिएणं खयमुवगयं तं कुलं ।
दामन्नगो व 'निस्सयणो' ति भिक्खाभमणाइणा पाणवित्तिं कुणमाणो तत्थेव नगरे सागरपुत्ताभिहाणस्स इम्मस्स एगया दुवारे भिक्खाभमणेणं कॅणचूणणेण य वट्टंतो साहुसंघाडएण गोयरचरियापविद्वेण दिडो । अइसयणाणिणा य तदेगेण बीयरस मुणिणो 'पैइरिकं' ति सिहं, जहा—एस रंको इमस्स घरस्स धण-कणगसमिद्धस्स सामी भविस्सइ ति । इमं च भवियवयावसेण कडगंतरिएण निसामियं सागरपुत्तसेट्टिणा ।
'एवंविहम हाम्रणीण मसचजंपणे न किं पि फलं संभावेमि, ता मारावेमि एवं रंकं' ति कयनिच्छएण सागरपुत्तेण अत्यं दाऊण चंडालपुरिसाणं पच्छलं विणासकए समपिओ एसो । नीओ य रयणीए मज्झसमए सैज्झसवसवेवंतसरी तेहिं सो सुसाणप्पपसे । 'अरे! सुदिडं कुणसु जीवलोयं, एस संपइ विणस्ससि' त्ति जंपिरेहि य आयडियं निसियधाराकरालं करवालं । भीओ पकंपंतकाओ मुहपक्खित्तदसंगुलीबलओ सो जंपिउं पवत्तो-भाउया ! कीस निद्दोसं पि ममं विणासह १
किं किं पि मए भरगं ? तुम्हाभिमुदं व जंपियमजुतं १ । हरियं हरावियं वा अन्नस्स व कस्सई किं पि १ ॥ १ ॥ पेंडिचरपरिभमणुवलद्धविरस तुच्छन्नविद्दियवित्तिस्स । दिवेणं चिरा निहयस्स सयलकुलकवलणेण दर्द ॥ २ ॥ कीस मह जीवि देह नेव १ सद्धिं मए किमिव वेरं १ को वा वि अत्थलाभो होही मह मारणे तुम्ह ? ॥ ३ ॥
1
१ अष्टवार्षिकस्य ॥ २ कणगवेषण नेत्यर्थः ॥ ३ एकान्तम् ॥ ४] साध्वसवशवेपमानशरीरस्तेः स इमशानप्रदेशे ॥ ५ प्रतिगृहपरिभ्रमणोपलब्धविरसतुच्छात्रविहितवृत्तेः ॥
प्रत्या
ख्याने
भानुदत्तकथानकम् ४९ ।
दामन्नकस्य कथानकम्
॥ ३४५॥