SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ का प्रथमाणु व्रते यज्ञदेवकथानकम् ३४। NCS देवमद्दसूरि एवं च अचंतसिणेहमायणं जातो जन्नदेवो रनो, इयरो पुण [वज्झ]वित्तीए चेव । इओ य तीए चेव पुरीए महीधरनिरइओ सेणावहणो धूया मयणसुंदरी नाम । सा य पत्तजोवणा वि 'अविञ्जमाणाणुरूववर' त्ति कन्नारूवेण बढुंती ओलोयणगया | दिट्ठा रायभणमितेण सिवदेवेण, साणुरागमवलोइऊण पुच्छितो नियपुरिसो-अरे ! का एसा ? । तेण जंपियं-सेणाकहारयण बइणो धूया । सिवदेवेण भणियं-परिणीया ? कन्नगा वा ? । तेण बुतं-कनगा, परं बरावलोयणा संपइ काउमायरेण कोसो ॥ पारद्धा, संपयं चेव केणइ परिणिजिहि ति । विसेसगु ततो सिवदेवेण तदुपरिगयाणुरायावहरियहियएण परिचत्तं भोयणं, मुको सिंगारो, एगते य सयणं काऊण ठिओ। माहिगारो। भोयणसमए य अमचेण भणियं-सिवदेवो किं न आगच्छइ ? त्ति । केणइ परियणमझातो निवेइयं, जहा-न नजइ १२४ाला किं पि निमित्रं, एगते पसुत्तो अच्छइ ति । ततो गतो अमच्चो तस्स समीवे, महुरगिराए भणिउं पवत्तो य-बच्छ! किमेवं सोयाउरो व अवहरियहियओ व दीससि ? साहेसु कारणं । लजाए न कि पि साहेइ एसो । ततो तम्मित्तमुहेण पुच्छितो । सिट्ठो य अणेण वुत्तो । जाणितो अमच्चेण, वुत्तो य एसो-वच्छ ! जइ एत्तियमित्तो एस संतायो ता वीसत्थो होसु, अकालपरिहीणं संपाडेमि एयं, कुणसु ताव भोयण, चयसु कायरत्तं ति । पडिवनं सिवदेवेण, कया पाणवित्ती। __ अमच्चेण वि भोयणावसाणे पेसिया सेणावइणो समीवे धूयाजायणटुं पहाणपुरिसा । वियाणियागमणकारणेण य भणिया ते १ वर्णमितेण प्रती ।। २ सदुपरिगतानुरागापाहताहृदयेन ॥ ३ शोकातुर इव ॥ ४ दुहितयाचनार्थम् ॥ ५ °सा । ठियानियाग प्रती ॥ ६ तेण से प्रतौ ॥ ॥२४॥ +KONKAARAARAKANCHAHARASHARE सेणावणा-इयं हि दुहिया मए पुवमेव पडिवमा संधिवालसुयस्स नंदिघोसनामस्स, अओ जइ सो उज्झिही ता । मंतिसुयस्स चेव दायब ति । 'न नजह किं पि होहि' ति आउलीहूओ सिवदेवो अणुसासितो पिउणा, जहा-वच्छ! अत्थ-सामत्थाईहिं तहा उजमिस्सं जहा तुह एसा भज्जा संपन्जइ ति । संधिवालसुएण वि सुतो मंतिमग्गिजमाणमयणसुंदरीवइयरो । तयणतरं च पुवमुदासीणो वि हु तीए कए बाढमुजओ जाओ । अन्नन्नगाहगे अब होइ पैणयं पिउ महग्धं उवरुवरि पुरिससंपेसणेण सेणावई वि इय वुत्तो । जाणिजसु नियधूयं परिणीय पिव भए नवरं ॥ २ ॥ लोयववहारघडणट्ठयाए परिणयणजोग्गलग्गम्मि । तह पगुणो होसु तुमं जह वीवाहो लहुँ होइ ॥ ३॥ इमं च जणपरंपराए सुयं सिवदेवेण । तओ पैसरंतामरिसपयरिसायविरच्छिविच्छोहेण नियवयस्सपुरतो पयंपियमणेणअहो ! पेच्छह दुरायारस्स संधिवालमुयस्स नंदिघोसस्स दुदृत्तण, जं पुत्वं तमवगनिय मई अत्थित्तोवगए तं चिय सवायरं संपयं चेव उद्योदुमुवडिओ त्ति । वयस्सेहिं भणियं-कुणउ किं पि सो, को पुण तुह एत्थ अमरिसो? अञ्ज वि अणि ट्ठिया भयवओ परमिट्ठिणो सिट्ठी, अवरा तग्गुणाइरित्ता धूया कस्सइ लम्भिही, मुंचसु सहा तबिसयमणुसयं । अह अंतोविप्फुरंतकोवावेगेण भणियं सिवदेवेण १ मन्त्रिमार्यमाणमदनसुन्दरीव्यतिकरः ॥२ अन्यान्यप्राहके ॥ ३ पण्यमित्यर्थः ॥४ प्रसरदमर्षप्रकपर्वातामाक्षिविक्षेपेण ।। ५ मयि अर्थित्वोपगते ॥ ६ अनिष्ठिता भगवतः परमेष्टिनः सृष्टिः ।।
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy