________________
देवभदसूरिविरइओ
कहारयण
कोसो ॥ दिनबाहिगारो
॥२४२॥
*%%%**
॥ १ ॥
जुत्तिजुयं पि हु पेलवमुत्रियम निबंडंतकअस्स । हीरई पैवायवारण केवलं लहु पलालं व ता किमिह बहुबिहाहिं विहलाहिं वयणविरयणाहिं अहो ! जइ सो तं परिणेही जमातिही ता धुवं होही ॥ २ ॥ किमवमिमं ? केसरिकिसोरकवलीकयं पि सारंगं । अमिलसिउमुञ्जओ जंबुओं कह पाउणइ कुसलं ? किं वा न कुणइ पीऊसममरपेयं उवडिओ पाउं । [.........
...........
1] कमवत्थमर्णुष्पत्ती गेहकल्लोलो अमयलोलो १ एमाइगरुप संरंभनिन्भरुल्लाविरं अमवसुयं । दडूण वयंसा सामवयणमिई भणिउमादत्ता
भो भो ! न जुअह इमं वोत्तुं अचंतमणुचियं वकं । सबिसमहिं पि गसंतो महुरं चिय लबइ वणमोरो सो च्चिय साहेउमलं केंअं सजो सुदुक्करं पि नरो । जस्स वयणं न नयणं दंसह थेवं पि हु बियारं जं हियए तं तत्थेव बज्झवित्तीए महुरमुलवसु । दंसइ किंपागफलं पि बीहिमइमणहरच्छाय एवमणुसासितो वि हु न जाव विरमइ स कलुसभावाओ । ताऽमन्च जन्नदेवाण साहिओ तस्स वृत्तंतो तं च आयन्त्रिऊण अमचो अच्चंतमादभो एगंते जन्नदेवेण समं आलोचिउं पवत्तो— किमियाणि
......
*****
॥३॥
॥ ४ ॥
॥ ५ ॥
॥ ६ ॥
॥ ७ ॥
॥ ८ ॥ ॥९॥ ॥ १० ॥
जुत्तं ? अयं हि
१ अनिष्पद्यमान कार्यस्य ॥ २ प्रवातवातेन ॥ ३ अत्रान्तरे लेखकप्रमादवशात् पाठटित आभाति ॥ ४णुपातो प्रतौ ॥ ५'महकहोल' राहुः 'अमृतलोलः' अमृतधः ॥ ६ 'मिउ भ' प्रतौ ॥ ७ सविषम् 'अ' नागं 'प्रसन्' गिलमानः मधुरमेव उपति वनमयूरः । ८ सो जिय प्रतौ ॥ ९ कज्जो संज सु प्रतौ ॥ १० बहिः अतिमनोहरच्छायाम् ॥
एगाण सरीरसमुट्ठितो व अन्नाण बज्झधरितो व । तुल्लो वि गुणगणो कह जाणिजह दंसणेणावि १ गोडिट्टिएहिं तं कहमेवं देव ! १ जंपियं रन्ना । पञ्चक्खमिमं पेच्छह अमचपुत्ताण दोन्हं पि साभाविय व गुणसंपया दढं भाइ जन्नदेवस्स । दुग्गयसिंगारसिरि व विसरिसी पुण कणिट्ठस्स एगंजणगाइसामग्गिसंभवे वि हु विलक्खणायारा । अहवा हुंति चिय केह कह वि बयरीए कंट व
तुंगाभोगं सालं सीलं व अखंडियं घरंतीए । जीए पैराण पवेसो निरुंभिओ कुलबहुए व || 2 11
तीए पुरीए नीसेसवसुंधराहिव किरीडको डिटिविडिकिय कमकमलो कमलावलि व विजियालिरायवग्गो सुमित्तो नाम राया । सवंते उपवरा सुग्गीवस्स व तारा नाम से भज्जा । परमपसायट्ठाणं बंधुदेवो य से अमन्चो । भजा य से महिम व पचक्खा महिमा नाम । पुत्तो य जश्नदेवाभिहाणो ताणं विणयाइगुणेहिं अणुगतो । तमणुजाओ य सिवदेवो नाम, परं निडुरो पयईए । सबै वि कालमकमाविंति । अहिगयसमुचियकलाको सल्लो सिवदेवो । पत्ता जोडणं, परिणाविया गयकुलधूयाउ, विभिन्नाहिगीरे निउत्ता य रायाणं ओलग्गंति । जीण विभाण-विणय-नय-समयाणुरूववत्तव- परिभुत्त-बोहाइको सल्ले दोन्ह वि तुले विगाढतरमावजियं भूवइणो हिययं जन्नदेवेण । जंपियं च नियगोट्ठिनिविद्वेग रन्ना - भो भो ! पेच्छह
॥ १ ॥
॥ २ ॥ ॥३॥ 11 8 11
१ : आभोगः- विस्तारो यस्य एतादृशं शालम् तुङ्गः अभोग:- भोगलालसाऽभावो यत्र एतादृक् शीलम् ॥ २ 'परेषा' शत्रूणां परपुरुषाणां च ॥ ३ निःशेषव न्धराधिपकिरीटकोटिमण्डितमकमलः ॥ ४ कमलावलिपक्षे विजितः अलिराजवर्ग:- अमरराजसमूहः यया, राजा तु विजितः अरिराजानां शत्रुनृपाणां वर्गः येन सः ॥ ५ सुनिमित्तो प्रतौ ॥ ६ "गारि नि" प्रतौ ॥ ७ ज्ञानविज्ञान ॥ ८ तुले चि प्रतौ ॥ ९ दुर्गतशृङ्गारश्रीरिव ।। १० एकजनका दिसामग्री सम्भवे ॥
४१
市古市古本
प्रथमाणु
व्रते
यज्ञदेवकथानकम् ३४ ।
॥२४२॥