SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ पंच अणुव्वयाणि । देवभद्दयरिविरइओ कहारयणकोसो॥ प्रथमाणु व्रते यज्ञदेवकथानकम् ३४॥ विसेस गुणाहिगारो। ॥२४०॥ पुर्व चिय उदिहा अणुवयाई इहं विसेसगुणा । पाणवहविरइ पढमो ताणमतो तं पवक्खामि ॥ १ ॥ पाणा ऊसासाई ते जेसिं होति पाणिणो ते य । तेसिं चहो विणासो तबिरई पुण परिचागो ॥ २ ॥ सवे सुहाभिलासी सो चिरजीवियस्थिणो जीवा । अप्पोधम्मेण अओ रक्खा जुत्ता सया ताण ॥ ३ ॥ पंचग्गितावणाई कीरंतु सुदुक्करा तवबिसेसा । जइ नत्थि जीवरक्खा ता सयला ते गया विहला ॥ ४ ॥ गिजइ तिजैए वि इमं जीवियदाणाउ नावरं दाणं । ता तम्मि सइ पयत्तो जुत्तो चिरजीवियत्थीणं ॥ ५॥ रूवं निजियमयणं धणं पि निद्धणियवेसमणमाणं । सोहग्ग पि अभग्गं आणिस्सरियं कयच्छरियं भोगा य निरुत्वेगा अविहियसोगो य पणइजणजोगो । पाणिवहनिवित्तीए एमाइफलाइं साहिति अकलंकपाणिवहविरइपालणाओ इहं परभवे य । सुहिणो भवंति जीवा सुनिच्छियं जन्नदेवो व ॥८ ॥ तथाहि-अस्थि इत्थेव जंबुद्दीवे [दीवे] भारहे खेत्ते कलिंगविसयप्पहाणा पउरगामा-ऽऽगर-निगमा-ऽऽसम-निवे* समणहरा सुवेला नाम नयरी । १ तेषाम् अतः ।। २ आत्मधर्मेण ॥ ३ त्रिजगति ॥ ४ सदा ॥ प्राणवधविरते: स्वरूपम् ROYALIBAKAMARC+OLARSHASEXHEREKARANAHARANAGAR LINKERSIRRORSARASWARORAEBACCARENAKAKARI नयरीए बाहिं गएण एगत्थ तरुतले गुणदत्तो नाम साहू गरुयगेलनपडिओ दिट्ठो। ततो जायपरमपक्खवाएण अचंत| विणयवित्तीए मेसहाइसंपाडणेण य उवयरिउमारद्धो । अह सो तवस्सी वेयणीयकम्मक्खतोवसमभावाओ मेसहाइसामत्थेण य जातो पगुणसरीरो । अनम्मि य वासरे विणयवित्तिरंजियमणेण तेण भणितो एगते सुलसो-भो महाणुभाव ! "नक्खत्तं सुमिण जोगं निमित्तं मंत-भेसहं । गिहिणो तं न आइक्खे भूयाहिगरणं पर्य ति जइ वि गिहत्थं पडुच्च सवं निसिद्धं तहावि 'परमोवयारि' ति किं पि भणिजइ-तुमं अञ्जदिणातो छटे मासे सूरोदयवेलाए खूलोवकामियाऊ पंचचं वैचिहसि ता परलोयकिच्चेसु उजतो हविजासि त्ति । 'तह' ति आयनिय सायरं सुलसो तओ दिणातो वि सविसेसकयधम्माणुट्ठाणो उज्झिऊण गिहवासं संपत्तो समणदिक्खं । कयमासियसलेहणो य कालं काऊण माहिंदे कप्पे देवत्तणेण उववन्नो ति । इय कम्मयरो वि अजाइओ वि विणयातो तणयअब्भहिओ। जातो एसो गुणपयरिसं च वैड्डितमणु पत्तो ॥१॥ चारित्तं नाणं दंसणं च विणयं विणा विसीयंति । इय सव्वगुणसहाओ एको चिय जाइ विणयगुणो ।। २ ॥ अपि च निरुपधिरपराधध्वान्तविध्वंसभानुः, सकलकुशलसिद्धौ सिद्धविद्याप्रयोगः । परहृदयकुरङ्गाकर्षणे गौरिगानं, विनयविधिरपूर्व सर्वसम्पन्निधानम् ॥१॥ १ वेदनीयकर्मक्षयोपशमभावात् मेषजादिसामर्थेन ॥ २ गाथेयं दशवकालिके अ०८ गा. ५०॥ ३ प्रजिष्यसि ॥ ४ वर्धमानमनुप्राप्तः ॥ विनयस्य माहात्म्यम्
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy