________________
देवगदसरिविदओ
विनयगुणे सुलसकथानकम् ३३॥
कहारयणकोसो ॥ सामगुपाहिगारो।
जिनपतिरपि साक्षात् य च तीर्थ नमस्यन् , भजति जगदधीशाभ्यर्च्यपादाम्बुजोऽपि । स शिवसुखसमृद्धौ बद्धपद्धेरवश्य, कथमिव विनयो बन्यस्य न स्यात् विधेया ?
॥२॥ इतः पूज्योपास्तिस्तदनु विशदज्ञानममुतो, निवृत्तिः पापेभ्यस्तदनु च तपस्या मलहरी । क्रियाध्वंसोऽमुष्यास्तदनु भवभाच्छिवपदं, पदं कल्याणानां तदिह विनयः प्राच्यमुदितः इत्युभयभवभविष्यद्विभूतिसम्भारभाजनजनस्य । विनयविधित्सा सम्पयते परं न पुनरन्यस्य ॥४॥
॥ इति श्रीकथारत्नकोशे विनयद्वारव्यावर्णनायां सुलसकथानकं समाप्तम् ॥ ३३ ॥ छ ।। ।। तत्समाप्तौ च धर्माधिकारिसामान्यगुणकथनाऽपि त्रयस्त्रिंशद्वारप्रमाणा समाप्तेति ॥ छ ।
॥२३९॥
१ "नु च तपश्या म प्रती ॥ २ 'चिसात् सम्प' प्रती ॥ ३ 'पर्सन' प्रती ॥
॥२३९॥
***+KARAMEREKAR+8+%ARK*6*5*%%%***%%%*&+S
॥ जयत्यनेकान्तकण्ठीरवः ।।
कहारयणकोसो। -
- - बिइओ धम्माहिगारिविसेसगुणवण्णणाहिगारो।
तत्थ समणोवासगस्स दुवालस वयाणि ।