________________
देवभदसूरिबिरइओ
कहारयण
कोसो ॥
सामन्नगुनाहिगारो ।
॥२०४॥
पच्चदयपुरिससहाओ सपुत्तो राया पोढपत्थयणदाणपुत्रगं गज्जणगपुरे निवेसिऊण दिनं सत्थाहेण तओ परसाओ पयाणगं । राया विकणिसुयस्साडविनिवडणसंभावियजेसुयविप्पओगो अप्पणो किलिङकम्मयमणुचिंततो जाव अच्छइ ताव नियविभूइसमुदयपरिभूयसुरलोय सोहाविसेसो चउचिहदेवसमूहसेविखमाणचरणो समोसरिओ भयवं मुणिसृव्वयजिणवरी । समागतो वंदणत्थं पुरलोगो । राया वि अप्पणो तहाविहावयावडणनिमित्तं पुच्छिउं पत्तो भयवओ अंतियं । तिपयाहिणादापुवयं पणमिऊण सबो सम्मुचियभूमिभागे आसीणो जणो । आयभिया धम्मकहा, जाओ भवविरागो, उल्लसियं वीरियं पवनो य सामनं बहु जणो । पत्थावे य महिंदभूवहणा पुट्ठो जयगुरू - भयवं ! मम कणिट्ठसुयस्स किमेवंविहं बसणमावडियं ? ति । भगवया जंपियं— महाराय ! न केवलं तुज्झ [कणि] सुयस्स, किंतु जेसुयसमेयाए तुह भजाए वि इमं चैव वसणं ति । विहिओ राया 'भयवं ! को पुण एवंविद्वाणत्थकारि ?' त्ति [पुच्छर ] | भगवया वि दंसिओ तकालमेव बंदणत्थमुवागओ कालो नाम जक्खो सक्खं चिय वट्टमाणो ति । 'किं पुण इमिणा सह विरोहपयं ?' ति पुट्टेण भगवया जंपियं— निसामेहिं,
एतो सत्तमे भवे विजयपुरे नयरे विजयस्स गिहवहस्स पंच पुत्ता जाया । जेट्ठो तुमं महाराय !, कणिडो पुण एस जक्खजीवो, देवी दुबे [य] तुह सुया मज्झिमगा । एवं तुम्भे पंच वि भायरो गिहकजेसु वह । नवरं कणिद्वेण समं नस्थि च पि सिणेहो । पए पर कलहो, ठाणे डाणे विसंवाओ, खणे खणे केसाकेसि जुज्झं । अण्णया य भग्गो कणिइभाया बेरग्गोवगओ चिंतिउं पवतो
१ प्रौढपध्यदन दानपूर्वकम् ॥ २ श्रामण्यम् ॥
पुदिणेस दुस्सुमिण दुनिमिचाईणं अणिट्टसूयगाणं तहासंभवो होजा १ एयाणुमाणेण य देवीए वि पभावईए न कुसल तक्केमि, पुत्ताण वि संसइओ सुहेण घरनिवासो' त्ति विभावितो सयं चिय धरियधीरिमाभावो समुग्गयम्मि मायंडमंडले दीहरतरुगहणरुद्धरविकरपसरत्तणेण अनुणंतो वि दिसाविभागं पयट्टो एगेण मग्गेणं । देव- गुरुसुमरणपुवगं च कया कंदमूलाइणा पाणवित्ती । मज्झदिणमंइवाहिऊण य उत्तरदिसिहुतं पट्टिओ राया, पत्तो यं मलयाभिहाणं पुश्वरं । तत्थ य वीसमिऊण कहवयदिवसाई चलिओ गज्जणयपुराभिमुई। अंतराय मिलिओ सेवम्मूहो ईतो कुबेरो व पउररिद्धिविच्छड़ो कुबेरो नाम सत्थवाहो । आवासिओ य सो तं वेलं ।
एत्यंतरे य जायं चिलायपडिभयं, भीओ सत्थवाहो, पारद्वा सुहडमग्गणा, दिट्ठो य तक्खणं तरुतले बीसमंतो नराहिवो । सयमेव सत्थवाहेण निच्छेियं- -न सामन्नरूवो एसो-त्ति विभावितेण सगउरखं नीओ राया निययावासं, काराविओ व्हाणभोयणाईयं । सुहासणत्थो य विन्नत्तो—भो महाभाग ! जइ वि आजम्माओ पढमं तुम्मेहिं सह दरिसणं तहा वि आगारविसेसोवलक्खिमाणविसिडकुल-कला-कोसलाइगुणा तुम्भे, अओ इमं भणिजह — एसो हि संपइ उबडियचिलायपडिभओ सत्थो इत्थी बाल- बुड्डुजणाइनो, ता नित्थारह हमातो आवयामहनवाउ ति । राइणा भणियं - भो सत्थवाह ! के वयमेवंविहकजनिवाहे ? केवलं जीवंताण न संभाविजइ एयं ति । ततो मुणियदढचित्तावभेण भणियं सत्थाहिवेण - महाणुभाव ! एवमेयं, को सूरमंडले पभवन्तम्मि तिमिरनियरस्सावगासो ? ति ।
१ "मयवा" प्र० ।। २ य कल प्र० ॥ ३ अभिमुखम् आयन् ॥ ४च्छियनस्सामन्न सं० प्र० ॥
धैर्यगुणे महेन्द्रनृपकथानकम्
२८ ।
महेन्द्रनृपादीनां पूर्वभवचरितम् ॥२०४॥