SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ देवभद्दसूरिविरइओ कहारयणकोसो ॥ सामनागुणाहिगारो । ॥२०५॥ ॥ १५ ॥ ।। १६ ।। 11 20 11 ॥ १८ ॥ ता सरियपुववेरेण तेण विणिवाइया तर्हि तुम्मे । चउरो वि भायरो घोरंजलिरविज्जुच्छडाए लहुं ॥ १४ ॥ तो कावेरीपुरीए मज्झिमगुणभावओ समुप्पन्ना । चउरो चि वणियपुत्ता परोप्परं बद्धदढपणया तत्थ चि दाऊण विसं विणासिया णेण चेत्र जक्खेण । कोसंबीए चउरो वि पुण हया खग्गघाएहिं कार्यदीए पुरीए पुणरवि चउरो वि लद्धमाणुस्सा । इंमिण चिय कुविएणं कियीडियामोडणेण हया रायगिम्मिं पुणरवि चउरो विकहिंचि पॅत्तमणुयत्ता । खित्ता ईमिण श्चिय लवणजलहिमज्झे विर्वन्ना य पुणरवि उज्जेणीए विप्पसुया संभवित्तु चउरो वि । कयचालतवा इमिणा विणासिया वाहिकरणेण इयँ सत्तमे य जम्मे तुमं च देवी य दुन्नि पुत्ता य । नरवर ! कुटुंबभावेण उवगया ते य चउरो वि तो ईमिण चिय जक्खेण ईसिउवसंततिवकोवेण । अडवीए पक्खित्ता सरंतु सुचिरं दुहाई ति इय नरवर 1 चिरभवदुकयकम्म दुबिलसियं निरवसेसं । अंबरज्झह सवत्थ वि निमित्तमित्तं परो नवरं इय सोचा पचक्खीभूयपृवाणुभूय सद्यभवो भूवई अतुच्छपच्छायावसारं जोडियकरसंप्रुडो तं जक्खं भणिउं पवतो– अहं तुज्झ पायवडिओ पुवदुञ्चरियं खामेमि, नत्थि थेवो विं ते अवराहो, अहमेव पावकारी अवरज्झामि, पसीयसु एत्तो, सद्दद्दा न भुओ एवं करिस्सामि, जुत्तं च कथं तुमए पुत्रकालेसु जमेवंविहदुबिणयस्स मह सिक्खाऽणुडिया, इव्हि पि समुचियदंडनिवाडणेण ।। १९ ।। 11 20 11 ।। २१ ।। ॥ २२ ॥ छ ॥ १ घोरज्वलितृविद्युच्छटया || २ इमण सं० प्र० ॥ ३ कृकाटिकामोटनेन ॥ ४ प्राप्तमनुजत्वा ॥ ५ इमण सं० प्र० । ६ 'विपन्नाः मृताः ॥ ७ इह स प्र० । ८ इमण प्र० ॥ ९ अपराध्यति ।। १० वि मे अ" सं० ॥ अणुगिन्सु ममं, जहतह परिचइयद्या इमे पावकारिणो पाणा जइ तुह समीहियसंपाडणेण चइति ता सुड्डु लडं भवइ ति । एवमायन्निय जक्खो अचंतविलक्खो नियदुच्चरियविभावणुब्भवन्तगरुयसंवेगावेगो करुणापूरपूरिजमाणमाणसो चिंतिउं पवत्तो॥ १ ॥ अचिरदुक्करतव चरणखीणकायत्तणेण संजणियं । चिरकालसुगुरुसेवा-दंसण-नाणोवजणियं पि पुनमगरुप गिरिसच्छहं पि पअंतदारुणफलेण । नीयं नियाणबंधेण धी ! मए कहमसारतं ? सो एस कागिणिकओ अणग्धरयणाण कोडिदाणेण । तमिमं इंगालकए हरिचंदणदारुनिद्दहणं चिंतामणिप्पयाणेण लेडुकिणणं व तं इमं नूणं । जं सुकयरासिणा तारिसेण जीवोहवहजणणं दुप्पैट्ठियस्स पावस्स अप्पणो किं व संप करेमि ? | अहवा विहसुहनिवहविहलणेणं कथं किश्चं को एत्तो वि हु दंडो होउ पयंडो इमस्स पावस्स ? | सुकयविमलो वि जं गुरुकसायकलुसत्तणं पत्तो इय संवेगोवगओ जेट्ठसुयं तह पभावई देविं । रनो समप्पिऊणं सविणयपणओ इमं भणइ भो धीरिमागुणागर ! नरवर 1 सुचिरं मए तुहवरद्धं । खमसु ममं सकुटुंबो डुंबस्स व सङ्घदुधरियं एवं खमाविऊणं रायाणं नियपुरे य मोत्तूण । उबसंतपुचबहरो जहागयं पडिगतो जक्खो राया विरजसिरि-पुत्त पणइणीलाभसंभवे वि परं । मुणिसुन्वयपयविच्छोहिओ ति सोगाउरो जाओ एत्थंतरे भणिओ पभावईए – देव ! किमेवमुविग्गो व लक्खीयसि १ किमेगागिणो वि रई जाया जमेवं मणोरहदु१ अतिगुरुकगिरिसमानम् ॥ २ काकिणीक्रयः ॥ ३ दुष्प्रस्थितस्य ॥ ४ तद्विषशुभनिवहविफलनेन ॥ ५ सुकृतविमलः ॥ ६ लक्खिय सं० ॥ || R || ॥ ३ ॥ ॥ ४ ॥ ॥५॥ ॥ ६ ॥ ॥ ७ ॥ || 2 11 ॥ ९ ॥ ॥ १० ॥ धैर्यगुणणे महेन्द्रनृपकथानकम् २८ । ॥२०५॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy