________________
धैर्यगुणे महेन्द्रनृपकथानकम् २८।
देवमद्दसूरि
एत्थावसरे 'चिलायघाडी आवडई' ति उढिओ हलबोलो, संखुद्धो सत्थो, इओ तओ वियरिओ अबला-बालगजणो । विरइओ तवेलं च ढोइयं कवयं पहरणाणि य नरवइस्स । ततो सो कवयावरियसरीरो नाणाविहपहरणहत्थो सस्थाहसुहडसमूहपरि
यरिओ नीहरंतो पेच्छद चेडयमज्झवत्तिणं जयसेणाभिहाणं नियसुयं ति । तओ 'कह मह सुओ? ति संकेतो भुजो कहारयण
भुजो बलियकंधरो तमणिमेसाए अच्छीए पेच्छतो ताव गओ जाव दंसणपहमोगादं भिल्लवलं ति । कोसो॥
तो बाहपरिहकुंडलियचंडकोदंडडंडयाहिंतो । अमुणियसंधाणो च्चिय दीसइ निंतो सरसमूहो सामनगुसरधोरणीहिं मेहो व वारिधाराहि पत्तपसराहिं । छायतो भिल्लबलं रणंगणे सोहइ नरिंदो
॥ २ ॥ णाहिगारो। एगो वि भयभराउलचक्खूण स भूवई चिलायाण । जाओ अणेगरूवो वे मुकलल्लकसरचको
॥३ ॥ जाव खणद्धं न पहारदाणदीणाणणीकयचिलाओ । चिट्ठद रणम्मि राया ता भिल्लबलं लहु पलाणं ॥ ४ ॥२०॥
॥ तओ सलहिअंतो लोगेण गतो नरिंदो आवास । कयमजण-मोयणोवयारो य सीसारोवियपाणिकोसेणं भणिओ सत्थवाहेणं-भो महाभाग ! तुज्झ आयत्तो एसो जणो विभवसारो य, ता आइससु जत्थ उवजुअइ, तुह उवयारस्स सर्व थोवमिम, ★ परं किमन्नं कीरउ ? ति । राइणा भणियं-भो! एवमेव, तुह सप्पुरिसवित्तीए किमदेयं ? किं वा अकरणिशं ?।
एत्थंतरे तं पएसं आमओ सो बालगो। 'एस सो मम सुओ' त्ति निच्छिऊण भणियं रना-भो सत्थवाह ! कस्स एस डिभो ? ति । सत्थाहेण जंपियं-भो महायस! मम उत्तरदिसिविभागवत्तिभीमाडवीमजसे आवासियस्स सेवगेहिं १च मोक खं० । इव मुफभयङ्करशरचकः ॥
एस्थर
*HA %CASHASRANAMAHARAS
॥२०३॥
इंधणाइयमाहरंतेहिं रुक्खगहणे रुयंतो एस बालगो निसामिऊण विभीसियासंकिएहिं रुक्खंतरिएहिं होऊण पलोयतेहिं थेवेणीसंपत्तजरकोल्हुगमुहकुहरो समय-चमकारं पलवंतो सैणियसणियं पच्चोसकतो य दिट्ठो, ततो करुणाए घेनण मह उवणीओ, मए वि एचिरं कालं पुत्तो व उवलालिओ त्ति । रत्ना जंपियं-एसो हि मम पुत्तो दइवदुजोगेण इत्थं दुत्थावत्थं अणुपत्तो । ततो विम्हिओ सत्थाहो चिंतिउं पवत्तो-अहो! सच्छंदचारित्तणं हयविहिणो, जं केसरिकिसोरगो वि एवं विसीयइ, कप्पतरुपोयगो वि एरंडोब अवगणिजइ ति । ततो सो डिंभो समप्पिओ नरवइस्स । सो वि तं गाढमालिंगिऊण निवेसिउंच उच्छंगे कि पि किं पि ईसिबाहाविललोयणमंतो निज्झाइउं पवत्तो। पाएसु पडिऊण सत्थाहेण सहायरं पुट्ठो-को एत्थ परमत्थो ? ति। [ततो ] नियकहालजिरेण वि रन्ना उवरोहेण सिट्ठी से एगंते नियवइयरो । तं च सोचा परं सोगावेगमुवगतो सत्यवाहो । आलविओ य रचा-भो कीस संतप्पसि ? एवंविहो चेव एस संसारवइयरो
सोक्खं दुक्खाणुगयं जोगो वि विओगनिचपडिबद्धो । संपत्ती वि विपत्तीए परिगया किमिह होउ सुभं? ॥१॥ एवंठिए य सस्थाह ! कीस संतावमेवमुबहसि । सुलभमिमं जीवाणं किं चोजं भवनिवासीण ? ॥२॥
सत्थाहेण जंपियं-महाराय ! जाव तुमं कयकजो नियरले न मुको न ताव अहमप्पणो कजं करिस्सामि, अतो न एत्थ पंचत्थिणा होयचं ति । राइणा भणियं-मा एवं जंपसु, अहं हि गज्जणगपुरे केचिराणि वि दिणाणि हाउकामो, अओ तुम मम वयणोवरोहेण सकजाई चिंतेसु, पडिनियत्तो य जं तुम भणिस्ससि तं काहामि त्ति । ततो तनिच्छयमुवलम्म
१ विभीषिकाशद्धितः ।। २ तोकेनासम्प्राप्तजरच्छगालमुखकुहरः ॥ ३ शनैः शनैः प्रसववकमाणः ॥४ 'प्रत्यबिना' विप्रकरण ।
MACHAR
HTRA