SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ देवभहसरिविरहओ कहारयणकोसो। सामनगुणाहिगारो। धैर्यगुणे महेन्द्रनृपकथानकम् २८। च्छन्द्रययापुच्छच्छडो सयमिव महावराहो महिमब्भुद्धरिउमुवडिओ महिंदो नाम राया । मायगंवाहणो मेहणीवई कुप्पहूहिं कयसेवो । तह वि स धम्माभिरई मग्गणगणपूरियासो य ॥१॥ तस्स य रनो परमपणयभायणं पभावई भजा । तदंगजाया य जयंत-जयसेणाभिहाणा दुवे पुत्ता । मंतिजणारोवियरअवित्थरचिंताभरो य [राया ] सुहेण कालमइवाहेह । अह पुखजम्मसरियवहरभावेण स महप्पा रयणीए सुहपसुत्तो कालनामधेएण जक्खेण उप्पाडिऊण पक्खितो पुवमहो यहितडे, पभावई वि देवी पच्छिमदेसे महाडवीए, पुत्तो वि जेट्ठो दाहिणदिसीए, इयरो वि उत्तराए पक्खित्तो ति । ततो 'कर्यचिरवइरनिजवणो' त्ति परितुट्ठो गओ जहागयं जक्खो। राया वि पारावारपुलिणे खणमेत्तनिहायमाणो वि खरतरसमीरसमुल्लासियमहल्लकल्लोलपरोप्परपेल्लपुच्छलियमहानिनायपडिबुद्धो 'किमेयं ?' ति जाव उम्मीलियनयणनलिणो दिसिवलयमवलोएइ ताव एगचो पेच्छइ तुंगरंगततरंगपरंपरापरिगयं सायरं, अन्नत्तो पुण तमाल-साल-हिंतालपमुहमहदुमालीपच्छाइयदिसावगासं सिंधुवेलावणावलिं ति । 'किं पुण एवं ? केहिं चित्तसालियाविसालसुहसेज्जाए सयणं? कहिं वा मच्छ-कच्छभुन्छालियकल्लोलरोलाउले जलहिपरिसरे एत्थ इत्थमवत्थाणं ? ता किं सुमिणमिणमो मइमोहो व ? ति सविसेसविष्फारियच्छो वि समहियं किं पि अपेच्छतो 'हूं, निच्छियं होयबमेस्थ केणइ पुषकय दुकम्मदुखिलसियसमुल्लासियखुद्ददेवयाइसंपाडिएण अणत्थविसेसेणमेवंविहेणं, कहमन्त्रहा १मातजाः-चाण्डाला हस्तिनथ ॥ २ 'कुप्रभुभा' कुत्सितस्वामिभिः पृथ्वीपतिभिव ॥ ३ करवयचिरवदर" सं० । सचिर पर निर्यापनः ॥ ४ खरतरसमीरसमुणासितमहाकालोलपरस्परप्रेरणोच्छलितमहानिनादप्रतियुद्धः ।। ५-६ कहं ख० प्र०॥ ७ "विफालियछो सं० ॥ ॥२०२॥ ॥२०२॥ णवुत्तो राहणा। 'अहो ! कह एवंविहपुरिसरयणेसु वि आवयावडणं ति विसनो भववेचो, खणंतरे य गओ नियभवणं । एत्थंतरे बद्धाविओ सो जेट्ठभाउणो पवनपञ्चजस्स आगमेणं एगेण पुरिसेण । ततो भवदेवो गओ तवंदणत्थं, निसामिया धम्मकहा, पज्जुवासिओ कइ वि दिणाणि । कैप्पावसाणे य वुत्तो भवदेवो साहुणा-भद्द! विहरिउमिच्छामि संपयं ता अणुगच्छसु ममं ति । 'तह' त्ति पडिवजिय राइणो निवेदय वुत्तं, पुत्तं च निसृजिऊण रञ्जकजेसु, पट्टिओ भवदेवो साहुं अणुगंतुं । अह दक्खिनसीलयं से कलिऊण साहुणा तदुवयारत्थं जोयणेमेत्तमणुगच्छिय नियत्तिउकामो भणिओ एसोभो महाणुभाव ! एचिरकालोवभुत्तभवसोक्खस्स वि न जायो तित्ती, सा किमियाणि पेरंतपत्तस्स होही ता संपयं परिहर भववासपडिबंध, समुञ्जमसु धम्मकजेसु, तुच्छं जीवियं, वियाँरबहुला विसयवामोहा, पञ्चासन्नो य मच्चू महापच्चूहो मणोरहाणं ति। ततो दक्खिनसीलयाए अकामेण वि भणियं भवदेवेणं-भयवं! देहाऽऽएसं, किं करेमिति । मुणिणा जंपियंकुणसु पनजं ति । तओ पवनो एसो साहुदिक्खं । आगमोवलं मे य परमुल्लसंतसंवेगो भावओ आराहिऊण सामन्नं पअंतसमए य आराहिउत्तिमट्ठो सवढविमाणे सुरो जाओ त्ति । एवं जं स महप्पा जए पसिद्धिं नरिंदपुञ्ज । सुगई च परं पत्तो तं दक्खिन्नस्स विष्फुरियं ॥१॥ अपि च १ मासकल्पावसाने इत्यर्थः ॥ २ निवेध पत्तम् ॥ ३ वुत्तंतं, पु प्रसं.॥४ णमित्त प्र० ॥ ५ 'या तेत्ती प्र० ॥ ६ "याणि थेरत्तपत्त | प्र० किमिदानी पर्यन्तप्राप्तस्य ॥ ७विकारबहुला: ॥ AACHAKRAKAR
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy