________________
देवभद्दरिविरइओ
कहारयण
कोसो ॥ सामागुमाहिगारो । ॥२०१॥
ন। এ%
दाक्षिण्यमप्रतिघ एव गुणो महत्सु, चेन्नाभविष्यदतुलोज्ज्वलशीलशाली । वीरस्तदा कुलपतेरवगूहनार्थमभ्युद्यतस्य किमिति स्वभुजं न्यधास्यत् ? यद्वाऽतिदूरतर देशपदप्रचारखिन्नात्मने कृतवते चिरसंस्तुताय । अभ्यर्थनां द्विजसुताय स एव देवो, देवांशुकार्द्धमखिलं च किमित्यदास्यत् ? निर्दाक्षिण्यो मुच्यते बन्धु-भृत्यैस्तन्मुक्तस्य क्षीयतेऽस्य त्रिवर्गः । क्षीणे चास्मिन् मेदिनीभारकारी, कारीषाभो जीवति व्यर्थमेषः इति दाक्षिण्यगुणद्धिं वर्धितसुखसम्पदं पदं सुगतेः । अवबुद्ध्य शुद्धबुद्धिः कः स्यादस्यामनवधानः ? ॥ इति श्रीकथारत्नकोशे दाक्षिण्य[गुण ]चिन्तायां भवदेवकथानकं समाप्तम् ॥ २७ ॥ दक्खिनपवनो विहु न जं विणा पाविडं तरह पारं पारद्धधम्मविसए तमिण्डि दंसेमि धीरतं गैरुयावयानिवाए वि दवनासे वि पणइविरहे वि । जम्माहत्या न मणो खुप्पइ तं बिंति धीरतं जोगाउ नरो वि हु भन्नह धीरो स एव वोदुमलं । उक्खित्तं धम्मभरं इयरो तं चयइ किच्छम्मि जाव भवो ता देहो जा देहो ताव आवयावडणं । तप्पडणे वि न धीरा मुयंति मज्जायमुयहि व १ शक्नोति । २ गुरुकापक्षपातेऽपि द्रव्यनाशेऽपि प्रणयिविरदेऽपि । यन्माहात्म्याद् न मनो मज्जति ॥ ३ तयोगात् ॥
॥ १ ॥
।। २ ।। किश्व—
॥३॥ ॥ ४ ॥
॥ १ ॥ ॥२॥
३ ॥
॥
॥ ४ ॥
धीराण कायराण य अंविसेसेणाssवयाउ निवडति । नवरं सहति धीरा इयरे य दढं किलम्मंति पुंवकडकडाणं फलमेयमुवट्ठियं कडुय णिङ्कं । सहियवमवस्स मए ति चिंतिउं पभवई धीरो एवंविभावे च्चिय कम्मविणिञ्जरणमुत्तमं चिंति । इहरा पसू वि अइदुक्खिओ विनाऽऽरसइ नो रुयइ इय सुहविवेयसुंदरधीरिमसन्नाहनू मिय सरीरो । न दुहेहिं अभिभविजन किंच्छे वि निवो महिंदो व तहाहि — अस्थि कुवलय-कमल- कल्हार सय वत्तपवित्तनीरपूरपूरियस रोवर विराइयपरिसरा सुय-सारिया-कवि-कर्विजल-जलवायस - जीवं जीवयाभिरामाऽऽरामरमणीया अवराजिया नामं नयरी । जीए तरुणो वि नीलकंठ विराइया, पक्खिणो वि सरामलक्खणा, अणीसरघराणि वि गोरीमणोहराणि कुमारविणायगाणुगयाणि य । तर्हि च नीचउकचरणो फुरंततारचारनयणो निसिय करवालदाढो उग्गाढसोडीरिमालद्धखंधबंधो असमसाहसघोरघोणाघुकारभीसणो असेसविबुद्दाहिट्टियसरीरो अतु
-
॥ ५॥
॥ ६॥ || 9 ||
॥ ८ ॥
१ अवसे बं० प्र० २ पूर्वकृतदुष्कृतानाम् ॥ 11 ३ शुभविवेक सुन्दरी रिमसन्नाहच्छादितशरीरः ॥ ४] किये वि सं० ॥ ५ नाम प्र० ॥ ६ आवपक्षे नीलकण्ठ:- महादेवः तरुपक्ष तु नीलकण्ठा:- मयूराः ॥ ७ आथर्यपक्षे रामलक्ष्मणाभ्यां सहिताः पक्षिपक्षे पुनः सरस्यु अमल: क्षण:-- उत्सवो येषाम् ॥ ८ ईश्वरगृहाणि शिवमन्दिराणि गौर्या पार्वत्या मनोहराणि कुमार:- कार्तिकेयः विनायकक्ष - गणेशः ताभ्याम् अनुगतानि युक्तानि च भवन्त्येवेति न किमप्याश्रर्यम् किन्त्वस्यां नगर्याम् अनीश्वर गृहाण्यपि गौरीमनोहराणि कुमारविनायकानुगतानि वेश्याश्वर्यम् । अत्र पक्षे अनीश्वरा:अधनाढ्याः, गौर्य:- खियः कुत्सितो यो मारः कामः तद्विनायकानुगतानि तदपनयनानुगतानि च इति भावः ॥ ९ साम दाम दण्ड भेदेति नीतिचतुष्कम् ॥ १० चारा-गुप्तपुरुषाः ॥
धैर्यगुणे महेन्द्रनृपकथानकम्
२८ ।
दाक्षिण्यगुणस्य माहात्म्यम्
धीरत्वस्य
स्वरूपम्
॥२०१॥