________________
देवभद्दसूरि-3 विरइओ
SHREKAR
दक्षत्वे सुरशेखरराजपुत्रकथानकम्
कहारयणकोसो॥ सामनगुणाहिगारो
संसयतुलाए नियजीवियवमारोवियं पयर्द्वता । हच्छं लम्छि करकमलकोडरं निति सप्पुरिसा
॥ २॥ करिणो केसरिणो वि य भयावहा ताव नूण भासंति । जाव न विफुरद अन्ननविकिम वीरियं हियए ॥३॥ इय गुरुहिययावढुंभनिन्भरं तं पैयंपिरं दर्दु । लामिलंतनयणा झमकिया ज्झत्ति रायसुया
॥ ४ ॥ 'किं वा निबिडवीडाविच्छायचणमुवणीएहिं इमेहिं बरागेहिं ? ति विभाविय गाढनिबद्धकॅडिल्लदुकूलंचलो, सुसंजमियकेसपासो, कुंडलीकयावरिलं करपल्लवेण धरितो सुरसेहरो पधावितो करिं पडुच वेगेणं । दिट्ठो यसो कयहकापोकारो सरोर्सऽच्छिविच्छोहेण ताविच्छपुष्फगुच्छाणुरूवमयगंधिणा हत्थिणा । ततो उल्लालियपयंड-चडुलसुंडादंडो सो वेगेण जमो व धावितो कुमराभिमुहं । अवि य
कालोयहिणा खरपलयपवणउच्छालि व कल्लोलो । उन्भवियअग्गहस्थो तमोत्थरंतो सहइ हत्थी अइगरुयकोवसंरंभनिन्भरं धाविरो वि मत्तकरी । अमुणियकमसंचारो वियरइ दुकम्मनिचउ छ
॥२ ॥ बहुवेगममणसंते य तम्मि कुमरेण अप्पणो वत्थं । कुंडलियं तयभिमुहं पक्खित्तमखुद्धचित्तेण
॥ ३ ॥ हत्थी वि यतकोवं निजविउं जाव तत्थ वत्थम्मि । उन्नामियग्गकातो बाद परिणमिउमारद्धो
॥ ४ ॥ १ आरोप्य प्रवर्त्तमानाः शीघ्रं लक्ष्मीम् ॥ २ अन्यान्यविक्रमम् ॥ ३ प्रजापनशीलम् ॥ ४-कटिवनदुकूलाचलः ॥ ५ कुण्डलीकृतोपरितनवस्नम् ॥ ६ सच्छवि खं०। सरोषाक्षिविक्षेपेण तापिच्छपुष्पगुच्छानुरूपमद्गन्धिना। तापिच्छ:-तमालवृक्षः ॥ ७ उल्ललि खं० प्र०॥ ८ "लिय चक' प्र० ॥ ९ ऊोकृताग्रहस्तः तम् आक्रममाणो राजते इस्ती ॥ १० बहुवेगभ्रमणश्रान्ते ॥ ११ कुण्डलयित्वा ॥ १२ उन्नामितानकायः ।।
॥१९३॥
॥१९३॥
REKKAKKARKIEWERSARKAR***%%%****
ताव अइदक्खयाए कुमरो खंधम्मि से समारूढो । गाइउमारद्धो वेणुविजइणा सुंदरसरेण
॥ ५ ॥ गारुडमंतुचारोच कनविवरं अहिस्स व गयस्स । गेयसरो पविसंतो दप्पविसं से पणासेह
॥ ६ ॥ अह समुवलद्धसाभावियसरूवे सयमेवाऽऽलाणसालासमीवमणुपचे जयकरिम्मि निबिडखंधनिबद्धासणं रायसुयमवलोइऊण पुच्छिय राहणा-को एस कुमारो ? ति । सेवगजणेण भणियं-देव ! तुम्हपायपउमोवजीवीण चीण-हूण-कलिंग-बंगरायसुयाईण मज्झातो न ताव एसो, अतो देसंतरिओ व संभाविञ्जइ, दक्खत्तणाइगुणेण य विसिडकुलुब्भवो व लक्खिजइ ति । तओ वाहराविओ सुरसेहरो राइणा, दवावियं किं पि आसणं । 'गउरवविरहियं ति न उवविट्ठो रायसुतो। 'गरुयरायकुलसंभवों' ति निच्छिऊण य रना सायरं उववेसितो समीवसिंहासणे, आपुच्छिओ य-वच्छ ! कत्तो आगओ सि ? के वा अम्मा-पियरो ? किं वा कुलं ? कत्तो वा कलासु दक्खत्तणं ? ति । सुरसेहरेण जंपियं-महाराय ! वइदेसियसरूवे पच्चक्खमुवलक्खिञ्जमाणे सेससविकत्थणावित्थरो विडंबणामित्तो चेव पडिहाइ । राइणा जंपियं-वच्छ! मा एवं उल्लवसु, दिस्समाणमणहरमाहप्पेसु वि रयणाइसु आगराइपुच्छा छेयजणस्स वि सुप्पसिद्धा चेव, ता किं तुममित्थमत्थाणे चिय किलिस्ससि । सुरसेहरेण जंपियं
सुयस्स सीलस्स कुलस्स अप्पणो, सयं सरूवं पकहेइ जो नरो ।
न सोहए तस्स तमिदुसुंदरं, सचामरं छचमिवऽप्पणो ट्ठियं (१) ॥१॥ १ शेषस्वविकत्थनविस्तरः ॥ २ दिपमा ख. ॥
RRERAREERSNSAACACIRCREACRORA