________________
देवभद्दसूरिविरइओ
64644560
दक्षत्वे सुरशेखरराजपुत्रकथानकम्
२६।
कहारयणकोसो ॥ सामनगुणाहिगारो।
रायसुयाण ससत्तीए दंसिराणं पि पत्तछेजाई। सुरसेहरस्स दक्खत्तपयरिसो असरिसो कोइ
॥ २ ॥ जेत्तियमेत्तं सवे चित्तालिहणाइयं किर कुमारा । कुवंति तेत्तियं एक्कगो वि सुरसेहरो कुणइ
॥३ ॥ अह उवलक्खियदक्खत्तणक्खित्तसबिसेससिणिद्धचक्खुणा पलोइतो मतीहिं सुरसेहरो । राइणा वि चित्तब्भतरुच्छलियपरमपमोएण वि कयागारसंवरेण ईसि अन्नववएसेण एसो । सवायरं पसंसिया य जयदेवाइणो कुमारा, न किंचि संलत्तो सुरसेहरो। [ ततो ] विलक्खीहूओ सो मणम्मि, मणागममरिसितो य । दावियतंबोला य कुमारा गया जहागयं । मंतीहिं भणियं-देव ! अति हि नाम दक्खत्तणगुणेण सेसकुमारेहिंतो अइसइजइ सुरसेहरो । राइणा जंपियं-एवमेयं, केवलं अञ्ज वि धणुवेयविसए परिक्खियवो एसो। पडिस्सुयमिमं मंतीहिं । अवरवासरे य पुणो वाहराविया सवे कुमारा भणिया-अरे ! पयडेह नियनियकोदंडदंडवेयवियड्डिम ति । 'तह त्ति पडिवचनरिंदाएसा रायसुया पयट्टा धणुदंडारोवणाईसु । नवरं
तडडंतअडणिकोडिं निबिडकरुकरिसितो गुणो चडइ । सैजियसरासणाणं जा नऽज वि सेसकुमराण ॥१॥ ता वलइय-संधिय-कड्डिउग्गकोदंडजंतनिप्फिडितो । लक्खं पडुच्च पत्तो कुमारसुरसेहरस्स सरो एकेकं जाव सरं खिवंति कुमरा सरासणेहिंतो । ताव सुरसेहरो हरिसितो व सरधोरणिं मुयइ
॥ ३ ॥ एकेक सरलक्खं जा न वि विधंति सेसरायसुया । ता सुरसेहरकुमरो विंधइ सत्तऽट्ठ लक्खाई
॥ ४ ॥ दक्खत्तणं धणुम्मि व सेसेसु वि पहरणेसु पेच्छंतो । सुरसेहरस्स राया पर मणे वहइ परितोसं १ उपलक्षितदक्षलाक्षिप्तसविशेषस्निग्धचक्षुषा ॥ २ अतिशीयते ॥ ३ सजिलय' सं० ॥
॥१९२॥
RECRACASSAXASAKAR
॥१९२॥
MARREGARCANBCNASALSAXAAAACARNERMERCIANS
उपशान्तानुपशान्तयोः फलम
॥२॥
यदच्छमीदलपुटै रसकूपिकाया:, कोटीप्रवेधकरसं कणशो विगृह्य । निर्व्यग्रधीः प्रचुरकालमखिनकाया, पात्रं सुदुर्भरमपि प्रपिपर्ति कश्चित् पश्चात् कथश्चन भवत्कुविकल्पयोगात्, तं स्वर्गपत्रपुटकैझटिति प्रजह्यात् । वर्षायुतार्जितमपि क्षणमात्रकेण, तद्वत् कषायकलुषः सुकृतं विहन्ति यद्वत् कपायवति वाससि रङ्गयोगः, तैलोपलेपिनि वपुष्यपि पशुपूरः । नैर्मल्यभाजि मुकुरे प्रतिविम्बभावस्तद्वत कषायिणि शरीरिणि पापलेप: सवेंकपोल्वणकषायकृशानुतीव्रसन्तापसम्पदुपशान्तिसुनिवृतात्मा । संसारवेश्मनि वसन्नपि मुक्तिसौख्यसख्यश्रियं समधिगच्छति नात्र चित्रम् ॥ इति श्रीकथारत्नकोशे उपशान्तप्रक्रमे सुदत्तकथानकं समाप्तम् ॥ २५ ॥
॥३॥
॥
४॥
सिक्खाण गुणाण य हुँति भायणं पाउणंति मोक्खं पि । दक्ख च्चिय पुरिसा तो भणामि दक्खस्सरूवमहं ॥ १ ॥ जो कम्म-सिप्प-वणियाइएसु समतोचियपवित्तिसु य । अक्खेवेण पयट्टर साहइ किचं च सी दक्खो ॥२॥ कयकरणो वा दक्खो आगारिंगियपमुक्खहेऊहिं । जो वा परचित्तविऊ तं पि हु अक्खंति दक्खमिह ॥३॥ १ यः कर्मशिल्पवाणिज्यादिकेषु समयोचितप्रवृत्तिषु च ॥ २ पविणया' खे० प्र० ॥ ३ परिचत्त ख. प्र० । परचित्तवित् ॥
NEXSAKASEAR
दक्षत्वस्य स्वरूपम्