________________
देवभइसरि विरहओ कहारयणकोसो॥ सामनगुणाहिगारो।
दक्षत्वे सुरशेखरराजपुत्रकथानकम्
२६।
बहुसत्थपाढगा वि हु नीसेसकलाकलावनिउणा वि । दक्खा न हुंति जइ ता हीलापयविं पवअंति
॥ ४ ॥ संस्थत्थअपरिहत्थो वि तुच्छजाणो विहीणपयई वि । दक्खत्तगुणग्घविओ पूइजइ निवसमासुं पि एतो चिय जाइ-कुलाइगुणजुयाणं पि वारिय समए । पवजाए दाणं अचंतं करणजड्डाणं ।
॥६ ॥ पडिलेहणाइकि मुणमाणा वि हुण जेण ते काउं। सम्मं तरंति धम्मस्थिणो वि थूरयरकिरियत्ता ॥ ७॥ इय सक्खं चिय दक्खा पुरिसा परमं सिरिं पवजंति । इह लोए चिय सुरसेहरो व परदेसवत्ती चि ॥८ ॥
तहाहि-अस्थि एत्थेव भारहे वासे कुसहाविसए निच्चपयट्टनट्टविहिविहियपहियपरितोसं असेसदेससविसेससमिद्धिसमुदयपत्तपवित्तपुरिसप्परविराइयं रायपुरं नाम नयरं । तं च पुन-पयावाइगुणेहिं पालेड पणमंतसीमालभूवालमउलिमणिकिरणालीजलपडलपक्खालियपायवीढो असमसाहसावञ्जियर्वजहरो हरिसेणो नाम राया । असेसंतेउरीतिलयभृया विजयवई नाम महादेवी । उत्तरोत्तरकलाकोसल्लसमलंकिया य जयदेव-देवधर-धरणिधर-सुरसेहराइणो पुत्ता । मंतिणो य सुमइ-वामदेवप्पमुहा । तेसु य निहित्तरञ्जकजचिंताभरो सो राया तिवग्गसंपाडणपरमं सुहमुव जह।
[अन्नया] जाया य पच्छिमरयणीए सुहपसुत्तस्स तस्स राइणो चिंता-एचिरं हि कालमविकलं लीलाए च्चिय करकिसलयट्ठियं वलयं व धरियं धरणिवलयं, पइडियं चउद्दिसिनिउंजेसु नीहार-हारधवलं जसपडलं, कुसुममालिय च नरवइसिरेसु संकामिया
१शाखा निपुणोऽपि तुच्छज्ञानोऽपि हीनप्रकृतिरपि । दक्षत्वगुणपूर्णः पूज्यते नुपसभास्वपि ॥ २ नित्यप्रवृत्तनाव्यविधिविहितपथिकपरितोषम् अशेषदेशसविशेषसमृद्धिसमुदयप्राप्तपवित्रपुरुषप्रवरविरागराजितम् ॥ ३ 'वरविरायराइयं राय° सं० ।। ४ बजधरः इन्द्रः ॥ ५ वजयधरणि सं०॥
॥१९॥
AASANSARKACASSACRACA
A
॥१९॥
निविसंकं आणा, पणामियं च नियविभवाणुरूवमणिवारियप्पसरं [सरं]तदीणाईणं धणं, रेहामित्तं पि नाइकंता चिरपुरिसमजाया, नेव समइरेगदंड-करभराइणा थेवं पि उवद्दवितो जणो । एत्तो उत्तरं च जराजञ्जरिए मह सरीरे मंदीभूए य आणा-इस्सरियाइसारे रजवाबारे किमिमे करिस्संति कुमारा? कहं वा पुवपुरिसडिईमणुयत्तिस्संति? को बा एएहिंतो परमपयरिसपत्तकलाकोसलाइभावो ? ति । जइ सम्म मूले चिय सुविवेचियं इमं होइ ता सविसेसोवलद्धपुरिसारोवियरजभरस्स मह उभयलोगसफलजीवियसंपाडणेण समीहियं किं न सिज्झइ ? ति । ता पचूसे मंतिजणेण सह विमरिसिऊण, सयलकुमारपरिक्खं च काऊण तदचियमायरामि-त्ति विभाविरस्स ताडियं पडपडह-ज्झल्लरीज्झंकारुम्मिस्सपउरमेरीभकारभासुरं पाभाइयं मंगलतरं ।
कमेण य पभाया रयणी, समुग्गतो दिवायरो । कयपाभाइयकिचो य निसन्नो अस्थाणमंडवे मेइणीवई । निविद्रं समुचियहाणे मंति-सामंतमंडलं । खणमेकं चिंतियरजको य विसञ्जियसेवगवग्गो कइवयपहाणमंतिपरिवुडो एगते रयणिपरिभावियं निययाभिष्पार्य मंतीण कहिउं पवत्तो। तेहिं वि विमलमइकोसल्लावगयकायबविभागेहिं समुल्लवियं-देव ! जुत्तमेयं, एवं कीरउ ति । ततो वाहराविया कुमारा, वागरिया य-अरे वच्छा ! दंसेह एचिरकालपरिकलियकलापंरिहस्थयं ति । 'ज ताओ आणवेह' ति भणिऊण जयदेवपमोक्खकुमारेहिं पारद्धा दंसिउँ चित्त-पत्तच्छेय-निजुद्धाइणो कलाविसेसा ।
समकालं पढियाण वि एंगझावगविहनविजाण । जाणियसत्थस्थाण वि पुणरुत्तकयस्समाणं पि ॥१॥
१ अनिरं वारितप्रसरं सरदीनादीनाम् ॥ २ पूर्वपुरुषस्थिति अनुवर्तयिष्यन्ति ? को था 'एतेभ्यः' एतेषु परमप्रकर्षप्राप्तकलाकौशलादिभावः ॥ ३परिहत्वयंनिपुणताम् ॥ ४ एकाध्यापकवितीर्ण विद्यानाम् । ज्ञातशास्त्रार्थानामपि (शातशखाखाणामपि) पुनरुककृतश्रमाणामपि ।
C
%