SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ देवभइसरिविरहओ दक्षत्वे सुरशेखरराजपुत्रकथानकम् कहारयणकोसो॥ सामनगुजाहिगारो। वरं हि मूयत्तणमेव सबहा, अमाणुसाए अडवीए वा ठिई । न जस्थ थेवं पि हु अप्पणो कहापवंचर्चिताए मणो पयदि ॥२॥ अह निच्छियतयभिष्पारण पुहईवणा भणिया निययसेवगा-अरे! सम्म पेहेह, इमिणा सह कोई सहाई आगतो न व? ति । समीवोवगएण जंपियं भीमेण-देव! एसो हं एयस्स रायसुयस्स नाममित्तेण सहाई, परमत्थतो पुण पुषजम्मसमुवजियसुकयसंभारो व एयस्स महाणुभावस्स सहाइ ति । राइणा भणियं-एवमेयं, तहावि ममोवरोहेण कहेसु-अलंकियकयरगोत्तो किमभिहाणभूवइसुओ एसो ? ति । ततो भीमेण सिट्ठो सबो से वुत्तो। परितुट्ठो राया । सवायरमालिंगिऊण सुरसेहरो आरोविओ उच्छंगे, भणितो य-वच्छ! किमेवं सरूवमेचकहणे वि अप्पपसंसादोसमुप्पाएसि ? ति । परोप्परपणयप्पहाणुल्लावेण खणमेकं विगमिऊण उडिया भोयणकरणत्थं । भोयणावसाणे य वाहराविऊण संवच्छरियं कतो पाणिग्गहणलग्गविणिच्छओ । पउणीकयं विवाहोवगरणं राइणा, समुचियसमए य सप्पणय अमच्चमुहेण भणाविओ सुरसेहरो, जहाललियसुंदरी नाम रन्नो धूया नेमित्तिएण आइट्ठा-'जो पट्टहस्थि अवहत्थियालाणखंभं अवगनियारोहगवग्गं निरग्गलं वियरतं दक्खत्तणेण आरुहिऊण आलाणट्ठाणे आणेही सो इमीए पाणिग्गाहो भविस्सई' ति, एयप्पओयणप्पसाहणत्थं च पढमयरमेवाणेगे उवाहरिया रायसुया, न य तेहिंतो केणइ किं पि पत्थुयत्थे सिद्धं, तुमए य भो रायमुय! करिवरं विणयंतेण सयमेव उवजिया एसा रायसुया, ता संपयं पउमे पउँम व तुमम्मि निसीयउ, अणुरूवपइसंपत्तीए सहलीकरेउ य निय १'तो निव सं० ॥२ "उमो व सं० प्र० । पझे 'पद्मा इव लक्ष्मीरिव ॥ ३ निजनिर्माणम् इयमिति ॥ ॥१९४॥ REKANASAASHAKAKARANANASIKERRRRRRRAHARAS ॥१९४॥ PARCHANAKAASHARABACASSAGA महापुरुषत्वम् ॥ तह वि हु अवायभीतो ताण पुरो नेव तं पसंसेइ । हरिसेणमहीनाहो अहो! अलक्खा महापुरिसा ॥६॥ हरिसट्ठाणे रुट्ठा कोवट्ठाणे य दरिसियप्पणया । नअंति कहं गरुया रुट्ठा तुट्ठा व इयरेहिं ? ॥७॥ अह अदिनसाहुकारो सुरसेहरो सेसरायसुया य कयसकारा गया जहागयं । पत्थावे य दिना नरिंदेण पत्तेयं कुमाराणुभुत्ती। सुरसेहरो वि अणुवलद्भुतहाविहगामाइपसायत्तणेण अप्पाणं परिभूयं मन्नतो रयणीए नीहरिओ नयराओ भीमाभिहाणेण एगेण सहाइणा समं । कमेण य वच्चंतो संपत्तो लैच्छीविलासविच्छडुरिल्ले कमलसंडे व कमलसंडपुरे नयरम्मि पविट्ठो नयरमज्झम्मि । एत्थंतरम्मि तन्नयरसामिणो कत्तविरियराइणो गंधहत्थी करप्पहारजरियालाणखंभो जहिच्छाविहारमुंसुरियपेक्खगजणो अकालकुवियकयंतविन्भमो निरंकुसं सवत्थ वियरिङ पवत्तो । 'तं च जो किर अंकुसपहारम'कुर्णतो आलाणथंभदेसमाऽऽणेही तस्स राया दुहियरं दाहि' त्ति पंणविसेसनिसामणुप्पन्नामरिसा बहवो खत्तियकुमारा गंधबाइकलाविसेसविभाणगब्बुद्धरा करिवरखलणस्थमुवटिया । अह तं रायधूयापयाणपणपहाणं तहाविहवुर्ततं जणमुहातो सुरसेहररायसुओ निसामिऊण गओ कुंजराभिमुहं । दिट्ठा य पुरतो पिट्ठतो पासओ य रवि व तिमिरुकेरा, केसरिं व कुरंगवग्गा, दूरगया गयवरमुवसप्पमाणा गरायसुया । ततो ईसिपहसिरेण भणिया ते सुरसेहरकुमारण किं दूरगया अच्छह ? आरुहद्द न जं गयस्स खंधम्मि । जीवियनिरविक्खाणं कजाणं होह निष्फत्ती ॥१॥ १ अलक्ष्याः ॥ २ ज्ञायन्ते ॥ ३ कमलपण्डपले लक्ष्मीदेव्या बिलासैयप्ति, नगरपक्षे पुनः ऋद्धिज निर्विलासरित्यर्थः ॥ ४ कर:-शुण्टादग्दः । मुसुमूरिम-भजित ॥ ६ प्रतिज्ञाविशेषश्रवणजाताभिलाषा इत्यर्थः ।।७'तिमिरोत्करा:'-अन्धकारसमूहाः ॥८ ईषत्प्रहसनशीलेन । HTRA
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy