________________
उपशान्तप्रक्रमे सुदत्तकथानकम्
देवभइसरिविरइओ कहारयणकोसो॥ सामन्नगुणाहिगारोट ॥१८८॥
जइ कह वि चिले हत्थप्पवेसणे रयणमालियालाभो । तह वि हु तहकरखेवे कयाइ भुयगातो मरियवं ॥ ५ ॥
एवं च ते वरागा कोहाइसु गाढवद्धपडिबंधा । रिद्धिं पत्ता कम्माणुभावओ कइयवि दिणाणि ॥ ६ ॥ पच्छा मुणियसरूवा पुरमयहर-तलवराइलोगेण । निल्लुणियकत्र-नासा-कर-चरणा भूरिदुक्खत्ता
॥ ७ ॥ अइकलुण-दीणवयणा बहुसो धिकार-तञ्जणाभिहया । सयणकयनिंदणा अह कह पि मरणं समणुपत्ता ॥ ८ ॥ तेम्मरणदुक्खअतिक्खभल्लिभिजंतहिययसवस्सो । भो थेर ! तुम पि मतो निदिअंतो पुरजणेण
॥ ९ ॥ निंदियनर-निरय-तिरिक्खदुक्खलक्खाई अणुभविय बहुसो । भो थेर ! एत्थ जम्मे एस तुम इह पुरे जातो ॥१०॥ ते विय चत्तारि वि तुज्झगरुयपडिपंधरज्जुबद्धव । उप्पना एवंविहअवचभावेण मीमेण
॥ ११ ॥ पंडिजम्मकभत्थकसायओ य इहि पितह पयति । पाविति जह विडंबणमणुचियदुकम्मनिम्मायं ॥ १२ ॥
एत्तो चिय पढमसुतो कुरो आयविरच्छिविच्छोहो । विधिणो चंचलचित्तो पाणिवहम्मि पवत्तो य ।। १३ ।। "बीतो वि सेलथंभो च नम्मयावजिओ परुसभासी । परविक्खेवासत्तो अप्पपसंसी विणयहीणो ॥१४॥ तइया वि हु मायाजणियदोसओ इत्थिभावमणुपत्ता । देहेण सहावेण य कुडिला दिट्ठा य भुयगि व ॥ १५ ॥ एस चउत्थी विसुओ संतोस विवञ्जितो किससरीरो। न कहं पिछलद्धरई इतो ततो भमणसीलो य ॥१६॥ १ "मइह प्र. ॥ २ तन्मरणदुःखातितीक्ष्णभल्लिभिद्यमानहदयसर्वस्वः ॥ ३ज्जुबंध व्व सं० प्र० ॥ ४ प्रतिजन्माभ्यस्तकषायतः ॥ ५ आतामाक्षिविक्षेपः ॥ ६ 'विघृणः' दयावर्जितः ॥ ७ द्वितीयोऽपि ॥ ८ नम्रतावर्जितः ॥ ९, विक्षेप:--निन्दा ॥
॥१८८॥
SHARAHARAKARKOREASONAKABRAHARASHARRAHARIES
ANTARSWASAKSARABANSHADSADOASNAXXNAHARASHTRA
तुम हि एत्तो भवातो सत्तमभवे कुम्मापुरे नयरे चरणाणं मज्झे दुग्गो नाम भणो अहेसि । ए[ए] य तुज्झ संपयं व तञ्जम्मे वि चत्तारि वि पुत्तत्तणेण उववण्णा, कुसलीकया य समुचियकलासु । सरते य काले तुच्छत्तणतो अत्थोवजणस्स, अणुप्पायातो खेत्तसस्ससंपयाए, सीयमाणे कुटुंबे तुमए चत्तारि वि पुत्ता वाहरिऊण भणिया-अरे ! कहमियाणिं होयवं? सवओ पणट्ठो जीवणोवातो ति । सुएहिं भणिय-ताय ! वीसत्थो होसु, तहा काहामो जहा अकिलेसेण निवाहो संपञ्जइ त्ति । तए भणियं-जुत्तमेयं तुब्भाणं ति ।।
ततो पढमपुत्तो गओ अवरगामवासिणो पिउभाउणो पाहुणगो। दिन्नं तेण भोयणं, पुच्छिओ य-किमागमणकारण ?न्ति । सुएण जंपियं-पिउणा भागावसेसमग्गणत्थं पेसिओ म्हि । ततो परुट्टो इयरो, फरुसं जंपिउं पवत्तो य । उप्पनो य तुह सुयस्स कोवानलो, पयट्टी असमंजसमुल्लविउं, जातो कोलाहलो, उवडिया जुज्झेणं, कह वि फुट्ट सिरं तुह सुयस्स । घायरुहिरप्पवाह किलिनकाओ बंभणहचमुच्चरंतो य पट्टितो सो राउलं । भीओ इयरो, महाकट्ठण नियत्तिओ तुह सुओ। दिनाणि पंच दम्मसयाणि, खामिऊण विसजिती गओ रंजियमणो एसो सघरं । सिट्ठी तुह बुतंतो । रेजितो बाद तुर्म, 'वच्छ ! साहु साहु विहियं' ति पसंसितो। तहपसंसणे य सुट्टयरमारूढो एस कोहपारोहे, असमंजसुल्लाव-उदरविदारणुग्गिरणाइणा य मेसियजणेहिंतो अत्थोवञ्जणं काउमाढत्तो।।
बीओ य सुओ सहाइसामग्गि काऊण गतो कुसत्थलपुरं। दिट्ठो य तहिं भूइलो नाम जोगायरिओ लोयपुञ्जो तहा१ "रणं ? ति प्र० ॥२ घातरुधिरप्रवाह किन्नकायः ब्राह्मणहल्यामुभरन् ॥ ३ 'वातोहकि प्र० । -प्रपातीपक्लिन- ॥ ४ राजकुलम् ॥ ३२