________________
देवभरिविरहओ कहारयण-I कोसो॥ सामन्नगुणाहिगारो। ॥१८७॥
उपशान्तप्रक्रमे सुदचकथानकम्
२५।
विहत विजापउंजणाइणा जीवइ । सो य तुह बीयसुएण कयतिपुंडगाइमंडणेण दंसियफडाडोवेण भणिओ-अरे दुट्ठ! धिट्ट ! महरालुद्ध मुद्ध! को तुम? किं वा ज्झाणं ? किं धेयं का वा ओली? कइ वा पुप्फाणि? | इचाइ पुच्छितो भीतो संखुद्धो सो पडिओ से पाएसु, दवावियं भोयणं, ऐयते य सुवन्नदाणपुत्वयं भणिओ से जोगायरिएण-अहं एत्थ जीवामि मंताइवित्तीए, ता न तुबमेहिं किं पि वत्तवं ति । एवं च तदुवलद्धधणो सो इममेव अत्तुकरिसाइरूवं अत्थपयं निस्सीकाऊण सवत्थ परिब्भमिओ, उपजियं च किंचि दछ । [आ]गतो तुह समीवं, सिट्ठ माणप्पहाणं नियवित्त, पसंसिओ सायरं तुमए, जाओ य एत्थेव से पयरिसो ति।
तइओ वि तुह सुओ तहाविहं अत्थोवञ्जणोवायं किं पि अपेच्छमाणो कवडविरइयधाउवाइयरूवो धाउवाइयविज सिक्खिऊण विप्पयारियमुद्धलोगोवलद्धकइवयकणयगदियाणगो इओ ततो भमंतो पत्तो कंपिल्लपुरं, उबविट्ठो एगस्थ हटे। दिट्टो तैत्थ वणिओ धणकणयसमिद्धो । पुच्छिओ सो सपणय-किं तुम्ह नामं? ति । तेण भणियं-धणदेवो त्ति । इयरेण वि कवडसीलयाए जंपियं-मम पि एयमेव नामं, ता तुमं सबहा मह भाउगो सि, पसीयति य मह लोयणाणि तुह दसणेण वि, ता काउमिच्छामि कि पि तुज्झोवयार, अतो समप्पेसु सुवन्नर्धारणमेगं गदियाणगं वा जेण धाउबायसिद्धीए दुगुणीकाऊण समप्पेमि ति । 'तह' ति गदियाणगमेगंमुवणीय वणिएणं । दुगुणीकाऊण तमप्पियं तेण । ततो वणिएण काराविओ
१ "तविजा सं० प्र० ॥ २ परिपाटी ॥ ३ पगन्ते प्र० ॥ ४ आत्मोत्कर्षादिरूपम् ॥ ५ विप्रतारितमुग्धलोकोपलब्धकतिपयकनकगद्याणकः ॥ ६तध्वणि" ग. प्र. ॥ ७ माषचतुष्कमित एको धरणः ॥ ८ "मेवमु" सं. प्र.॥
॥१८७॥
CASSESASAKASEARCACACANCE
सायरं सो भोयणं, समप्पियाणि पुणो वि दस गदियाणगाई । ताणि वि पुवाणीयनियकणगपक्खेवेण भुञ्जो दुगुणियाणि तुह सुरण । ततो लोमेण अंधीकतो वणिओ, वीससिओ य बादं । सपुरकारं समप्पियाई तेण पंच सयाई भुञ्जो से सुवनस्स । तुह सुएण भणियं-भाउग! अच्छंतु तुह घरे चिय जाव ओसहसामग्गि करेमि । इयरेण भणियं-तुह पासट्टियाणं को एयाण दोसो ? । 'एवं होउ' त्ति पडिवञ्जिय तुह सुओ रयणीए घेत्तूण आगओ तुह समीवं । सविसेसं पसंसिओ तुमए, थिरीकतो य एवंविहपरप्पयारणपावट्ठाणे ।
चउत्थो वि तुह पुत्तो पउत्तदबोवजणविविहोवाओ महालोभाभिभूयत्तणेण जलहिलंघण-नरिंदसेवाइणा पगारेण किं पि अजिऊण एगस्स लिंगिणो पउररिद्धिणो पवनो सिस्सभावं । विणयवित्तीए य आवञ्जिय से हिययं, जातो य अहिय वीसासहाणं । कइवयदिणावसाणे य तस्स सबस्सं गिहिऊण मज्झरत्तसमए तुरियतुरियं पलाणो समागओ तुह समीवं । निवेदियं च दबजायं नियकिच्चं च । सो वि य उववूहिओ तुमए, पयडो य जहिच्छाए ववहरिउं ।
इय कोह-माण-माया-लोभञ्जियरित्थरंजियमणेण । भो थेर ! ते सुया तह कहं पि ठविया तएऽणत्थे ॥१॥ जह ताण न सुमिणे वि हु उप्पजइ तबिवजणेऽभिरुई । अवि तेसु बहुपयारं अचंतं उजया जाया ॥२॥ किंपागतरुफलं पिव मुहमहुरं तेण संभविय पुर्वि । अइकडुयविवागत्तेण ताण ते परिणया पच्छा
॥ ३ ॥ जइ कह बि कम्मवसओ अकिचकरणे वि अत्थसंपत्ती । विसदिद्धभोयणं पिव तहा वि सा मरणहेउ ति ॥४॥ १ याणि अन्नाणि वि तुह खं० प्र० ॥ २ याणि भु प्र० ॥
SWAMEREKA4%%%%ANAACAKACHC2549
कषायाणां विपाकः