________________
देवभद्दसूरिविरइओ
कहारयण
कोसो ॥ सामनागुनाहिगारो
॥ १८६॥
इय मोहमहानलडज्झमाणदेहाण भवसत्ताणं । निस्सट्टा मयबुद्धि व देखणा मणहरा पहुणा
॥ १० ॥ एत्यंतरे निदरिसणं दुक्खियाणं, सीमा विविवाहिविहुराणं, आदरिसो कुदरिसणाणं, निवासो दालिद्दोवद्दवस्स, अचंतविरूवो, चउहिँ अवच्चेहिं पिसाएहिं व परियरिओ पविट्टो एगो थेरपुरिसो। सायरकयपायपडणो य विश्नविडं पवत्तोभयवं ! विजियकामधेणु - चिंतामणि- कप्पपायवं तुम्हदरिसणं निसामिऊण नियतिक्खदुक्खनित्थरणत्थमहं किं पि पुच्छिउमिच्छामि । भगवया वाहरियं - भो देवाशुप्पिय ! वीसत्थो सवित्थरं साहेसु । घेरेण भणियं - भयवं ! एत्थेव पुरीए अँहमाजम्मरोरो नीसेससुकयपुन्नलोयाणं चक्खुपरिहरणत्थं व विहिणा निम्मिओ महाकिलेस कप्पणाए दिणगमणियं करेमि जायाणि य चंड- पयंड- चुडली- वोमनामाई चत्तारि पुत्तभंडाई, तेहि य कलिकालजणद्दणबाहुदंडेहिं व इओ तओ विष्फुरंतेहिं तं नत्थि जं न मे दुक्खमुवणीयं, कम्मि वा आवयावत्ते न पाडिओऽहमिमेहिं ? । तहा
पढमो कलहेकरुई उंब्बियणिजो समत्थलोयस्स । परपरिभवी थ बीओ अंतुक्कासी य दुब्विणओ ध्या य दुट्ठसीला अच्चग्गलजंपिरी कुडिलचित्ता । तइया सुतो चउत्थो य एस नीसेसदोसघरं एवंविहिं संपइ सुएहिं संतावियस्स मे कहसु । किं पुचकयं पावं दारुणमवरज्झर जमेवं ? भगवया वागरियं - भो देवाणुप्पिय ! निसामेसु,
॥ १ ॥
॥ २ ॥ ॥ ३ ॥
१ निःसृष्टा अमृतवृष्टिरिव ॥ २ "निष्भर [सं० प्र० । निस्तरणार्थम् अहम् ॥ ३ अहम् आजन्मरोरः । रोरः-दरिद्रः ॥ ४ उद्वेजनीयः समस्तलोकस्य ॥ ५ आत्मोत्कर्षी ॥
लायन्नावमन्नियकंदप्पो अणप्पमाहप्पपडियासिवाइसखोभो तिजयदुजेयवम्महमहणो हामि यहरि-हर-हिरन्नगन्भपोरिसारं भो रंभापमुहच्छरापारद्धपेच्छणयपर्वच पर्वचियपूयाइरेगो रंगततारतरतरंग विरायमाण महप्प माणविजय वेजयंतीस याउलविमलमणिकलहोय - रययविसालसालबलयाभिरामसिंहासनासीणो 'सबन्नु' ति गिअंतो महापुरिसो पुरिपरिसरे धम्मं साहइ, ता तदंसणेण पूयपावमप्पाणं काउं उज्झियसेसकायचा पगुणीहवउ जेण वच्चामो ति । इमं च असुयपुत्रं सोचा जाव विम्यविफारियच्छो 'किमेयं ?” ति अंतोविफुंरंतवियको सो अच्छइ ताव गयणमंडलं मंडयंती वियसंतपुंडरीयसंडाणुगारिणी सुरयणविमाणमालापरंपरा चउदिसावगासमणुरुंधती सबतो पसरिया । 'अरे ! सुनिच्छियमेस महाणुभावो नियप्पभावविहणियविग्धो सुरसंघो तस्स भगवओ पायदंसणत्थमित्थं पत्थितो संभाविज, ता अहं पि नियनयणनिम्माणं तदंसणेण सहलीकरेमि ति विभाविय मित्तेण समं पट्टिओ भगवओऽभिमुहं ।
अह जाव नयरिगोउरसमीत्रदेस कहं पि संपत्ती । ताव सियधरियछत्तो जयकश्विरकंधरारूढो रह- तुरय- जाण - पाण-सिबियगयरायलोयपरियरितो । राया विरुद्धमग्गो चलिओ तच्चलणनमणत्थं अन् य सेट्ठि-सत्थाह इब्भ- कोडुंबियाइणो लोया । नियनियविहवणुरूवं जिणनाहं चंदिउँ चलिया पँउरयरपउरजणगमणसंकडीहूयगरुयराय पहं । अहमहमिगाए लोगो कह कह वि जिणंतियं पत्तो अह दूराओ चिय मुकजाण - जंपाणपमुहविच्छड्डो । सो सो वि निसीयइ जहविहिकयजिणपयपणामो १ धूतपापम् ॥ २ अन्तर्विस्फुरद्वितर्कः ॥ ३ प्रचुरतरपौरजनगमनसङ्कटीभूतगुरुकराजपथम् ॥
॥ १ ॥ ॥२॥ ॥ ३ ॥
॥ ४ ॥
॥ ५ ॥
%%%%
उपशान्त
प्रक्रमे सुदतकथानकम् २५ ।
कषाय
विपाके
रोरस्य
तत्पुत्राणां
च पूर्वभववृत्तगर्भिता
कथा
1126411