________________
॥६॥
देवभद्दसरिविरइओ कहारयणकोसो॥ सामनगुणाहिगारो। ॥१८५॥
उपशान्तप्रक्रमे सुद
त्तकथानकम् २५॥
॥ २॥
राया वि भत्तिपयरिसपसरताणंदसंदिरच्छिजलो। तित्थयरं पणमिय भत्तिसारमिय थुणिउमादत्तो
संसारपङ्कजतुषार ! निरस्तमार 1, सज्ज्ञानसार ! निहतान्तरवैरिवार ।। विश्वप्रभो! प्रभव ! धर्म[विधे]र्विधेहि, मामीश ! मोहमकराकरतो बहिष्टात् कोऽयं भ्रमो जडधियोऽस्य जनस्य नाथ !, [यनाथ] तेऽभवभयच्छिदमन्यदेवम् ? । ईष्टे किमिष्टतमरत्ननिधि प्रदातुमाजन्मदुर्गतनरो बहुयाचितोऽपि ? एकस्त्वमीश! बहुशोर्तिजुपो मनुष्यान्, तुल्यक्षणं प्रतिविभिन्नफलार्थिनोऽपि । दूरस्थितोऽपि कुरुपे परिपूर्णवाञ्छान् , चिन्तामणेरिति विजेत विजृम्भितं ते स्वस्वक्रमागतनमस्करणीयवर्ग, तीर्थ्यां विहाय यदधीश ! भवन्तमीयुः । स्वामेकमेव भुवि देवतया वदन्तो, लोकोत्तरः स भवतो भुवि सिंहनाद: प्रत्यक्षमेव वितरन् निखिलाथेसाथै, विश्वप्रभो! तनुभृतां मनसाऽप्यसाध्यम् । किं नानुमापयसि दृग्विषयव्यतीतस्वर्गा-ऽपवर्गसुखसंहतिदानशक्तिम् । यैरत्र देव ! भवदीयपदप्रसादादासादितानि न मनोऽभिमतानि पम्भिः ।
तेषां सुरा हरि-विरश्चि-विरोचनाद्या, दातुं मनागपि मनोऽभिमतं किमीशाः? १ भक्तिप्रकर्षणसरदानन्दस्यन्दनशीलाक्षिजलः ॥ २ याचते एत्ययः ।।
॥३॥
॥४॥
॥
५॥
॥१८५॥
SAMAKACHAKROA5%AKALA5%%
ARANANEWS
*xxx+KARKAKK+ctsAKARANX*6+%ARAkRAKAR++58482
तीवस्मरानलिनि रोगभुजङ्गभीमे, कीनाश-राक्षसवतीह भवस्मशाने ? । यावद् वसामि तव तावदधीश नाममन्त्राक्षराणि मम चेतसि विस्फुरन्तु
॥ ७ ॥ इति नरपतिरहन्फुल्लवकारविन्दप्रहितगतनिमेषस्फारनेत्रद्विरेफः । स्तवनमनुविधाय क्षोणिपीठे निषण्णोऽलिकफलकनिविष्टस्पष्टहस्तान्जकोशः
॥ १ ॥ अह ससुरा-ऽसुर-नर-तिरियसत्तसाहारणाए वाणीए । पारद्धा धम्मकहा धमाइगरेण जयगुरुणा
॥ २ ॥ इह निचममिरभवजंतजंतुगोनाणमोयणसमत्थो (१) । धम्मो चिय किचो तदुचियत्थसंपाडणेण सया उचियं च किचमिह देववंदणं पूयणं च पइदियह । भवकूवनिवडिराणं हत्थालंबोऽयमेव जओ
॥ ४ ॥ सेवेयबा सिद्धंतवेइणो पाखणं च वरमुणिणो । तश्वियलो विहलो चिय सयलोचियधम्मवावारो
॥ ५ ॥ चैइयत्रो य पमाओ न [हु] कायदा कुसीलसंसग्गी । सयमवि अलसो निद्धम्मजोगओ होइ अहिययरो ॥६॥ अणिदाणं दाणं पि हु सद्धा-सकार-कमजुयं देयं । तब-सील-भावणाअक्खमाण एवं चिय पहाणं ॥७॥ विरई य विहेयवा अणुसरियव्वा य पइखणं सम्म । जं नत्थि न वि य होही तं पि मणो मर्णइ अनिरुद्धं ॥८॥ समयथचिंतणं पि हु कायवं एगचित्तयाए परं । न हि राग-दोस-कलुसस्स सोहणं विजए अवरं । ॥९ ॥ १-अनलिनि-अनलवति ॥ २ "श! मानम प्रती ॥ ३-तिर्यक्सत्त्वसाधारण्या ॥ ४ "बरेगेण प्रती ॥ ५ वक्तव्यः ॥ ६ अक्षमाणाम्असमर्थानाम् ॥ ७ विधातच्या अनुसरव्या च ॥ ८ 'मनुते' विचारयति ॥ १, सिद्धान्तार्थचिन्तनम् ।। १० 'शोधन' शुद्धिकरम् ॥